📜

(९) ४. धम्मवग्गवण्णना

८८. चतुत्थस्स पठमे चेतोविमुत्तीति फलसमाधि. पञ्ञाविमुत्तीति फलपञ्ञा.

८९. दुतिये पग्गाहोति वीरियं. अविक्खेपोति चित्तेकग्गता.

९०. ततिये नामन्ति चत्तारो अरूपक्खन्धा. रूपन्ति रूपक्खन्धो. इति इमस्मिं सुत्ते धम्मकोट्ठासपरिच्छेदञाणं नाम कथितं.

९१. चतुत्थे विज्जाति फलञाणं. विमुत्तीति तंसम्पयुत्ता सेसधम्मा.

९२. पञ्चमे भवदिट्ठीति सस्सतदिट्ठि. विभवदिट्ठीति उच्छेददिट्ठि. छट्ठसत्तमानि उत्तानत्थानेव.

९५. अट्ठमे दोवचस्सताति दुब्बचभावो. पापमित्तताति पापमित्तसेवनभावो. नवमं वुत्तविपरियायेन वेदितब्बं.

९७. दसमे धातुकुसलताति अट्ठारस धातुयो धातूति जाननं. मनसिकारकुसलताति तासंयेव धातूनं अनिच्चादिवसेन लक्खणत्तयं आरोपेत्वा जाननं.

९८. एकादसमे आपत्तिकुसलताति पञ्चन्नञ्च सत्तन्नञ्च आपत्तिक्खन्धानं जाननं. आपत्तिवुट्ठानकुसलताति देसनाय वा कम्मवाचाय वा आपत्तीहि वुट्ठानजाननन्ति.

धम्मवग्गो चतुत्थो.