📜
(११) १. आसादुप्पजहवग्गो
११९. ‘‘द्वेमा ¶ ¶ , भिक्खवे, आसा दुप्पजहा. कतमा द्वे? लाभासा च जीवितासा च. इमा खो, भिक्खवे, द्वे आसा दुप्पजहा’’ति.
१२०. ‘‘द्वेमे ¶ , भिक्खवे, पुग्गला दुल्लभा लोकस्मिं. कतमे द्वे ¶ ? यो च पुब्बकारी, यो च कतञ्ञू कतवेदी. इमे खो, भिक्खवे, द्वे पुग्गला दुल्लभा लोकस्मि’’न्ति.
१२१. ‘‘द्वेमे, भिक्खवे, पुग्गला दुल्लभा लोकस्मिं. कतमे द्वे? तित्तो च तप्पेता च. इमे खो, भिक्खवे, द्वे पुग्गला दुल्लभा लोकस्मि’’न्ति.
१२२. ‘‘द्वेमे, भिक्खवे, पुग्गला दुत्तप्पया. कतमे द्वे? यो च लद्धं लद्धं निक्खिपति, यो च लद्धं लद्धं विस्सज्जेति. इमे खो, भिक्खवे, द्वे पुग्गला दुत्तप्पया’’ति.
१२३. ‘‘द्वेमे, भिक्खवे, पुग्गला सुतप्पया. कतमे द्वे? यो च लद्धं लद्धं न निक्खिपति, यो च लद्धं लद्धं न विस्सज्जेति. इमे खो, भिक्खवे, द्वे पुग्गला सुतप्पया’’ति.
१२४. ‘‘द्वेमे, भिक्खवे, पच्चया रागस्स उप्पादाय. कतमे द्वे? सुभनिमित्तञ्च अयोनिसो च मनसिकारो. इमे खो, भिक्खवे, द्वे पच्चया रागस्स उप्पादाया’’ति.
१२५. ‘‘द्वेमे ¶ , भिक्खवे, पच्चया दोसस्स उप्पादाय. कतमे द्वे? पटिघनिमित्तञ्च अयोनिसो च मनसिकारो. इमे खो, भिक्खवे, द्वे पच्चया दोसस्स उप्पादाया’’ति.
१२६. ‘‘द्वेमे, भिक्खवे, पच्चया मिच्छादिट्ठिया उप्पादाय. कतमे द्वे? परतो च घोसो अयोनिसो च मनसिकारो. इमे खो, भिक्खवे, द्वे पच्चया मिच्छादिट्ठिया उप्पादाया’’ति.
१२७. ‘‘द्वेमे ¶ ¶ , भिक्खवे, पच्चया सम्मादिट्ठिया उप्पादाय. कतमे द्वे? परतो च घोसो, योनिसो च मनसिकारो. इमे खो, भिक्खवे, द्वे पच्चया सम्मादिट्ठिया उप्पादाया’’ति.
१२८. ‘‘द्वेमा, भिक्खवे, आपत्तियो. कतमा द्वे? लहुका ¶ च आपत्ति, गरुका च आपत्ति. इमा खो, भिक्खवे, द्वे आपत्तियो’’ति.
१२९. ‘‘द्वेमा, भिक्खवे, आपत्तियो. कतमा द्वे? दुट्ठुल्ला च आपत्ति, अदुट्ठुल्ला च आपत्ति. इमा खो, भिक्खवे, द्वे आपत्तियो’’ति.
१३०. ‘‘द्वेमा, भिक्खवे, आपत्तियो. कतमा द्वे? सावसेसा च आपत्ति, अनवसेसा च आपत्ति. इमा खो, भिक्खवे, द्वे आपत्तियो’’ति.
आसादुप्पजहवग्गो पठमो.