📜
(१३) ३. दानवग्गो
१४२. ‘‘द्वेमानि ¶ , भिक्खवे, दानानि. कतमानि द्वे? आमिसदानञ्च धम्मदानञ्च. इमानि खो, भिक्खवे, द्वे दानानि. एतदग्गं, भिक्खवे, इमेसं द्विन्नं दानानं यदिदं धम्मदान’’न्ति.
१४३. ‘‘द्वेमे, भिक्खवे, यागा. कतमे द्वे? आमिसयागो च धम्मयागो च. इमे खो, भिक्खवे, द्वे यागा. एतदग्गं, भिक्खवे, इमेसं द्विन्नं यागानं यदिदं धम्मयागो’’ति.
१४४. ‘‘द्वेमे ¶ , भिक्खवे, चागा. कतमे द्वे? आमिसचागो च धम्मचागो च. इमे खो, भिक्खवे, द्वे चागा. एतदग्गं, भिक्खवे, इमेसं ¶ द्विन्नं चागानं यदिदं धम्मचागो’’ति.
१४५. ‘‘द्वेमे, भिक्खवे, परिच्चागा. कतमे द्वे? आमिसपरिच्चागो च धम्मपरिच्चागो च. इमे खो, भिक्खवे, द्वे परिच्चागा. एतदग्गं, भिक्खवे, इमेसं द्विन्नं परिच्चागानं यदिदं धम्मपरिच्चागो’’ति.
१४६. ‘‘द्वेमे ¶ , भिक्खवे, भोगा. कतमे द्वे? आमिसभोगो च धम्मभोगो च. इमे खो, भिक्खवे, द्वे भोगा. एतदग्गं, भिक्खवे, इमेसं द्विन्नं भोगानं यदिदं धम्मभोगो’’ति.
१४७. ‘‘द्वेमे, भिक्खवे, सम्भोगा. कतमे द्वे? आमिससम्भोगो च धम्मसम्भोगो च. इमे खो, भिक्खवे, द्वे सम्भोगा. एतदग्गं, भिक्खवे, इमेसं द्विन्नं सम्भोगानं यदिदं धम्मसम्भोगो’’ति.
१४८. ‘‘द्वेमे, भिक्खवे, संविभागा. कतमे द्वे? आमिससंविभागो च धम्मसंविभागो च. इमे खो, भिक्खवे, द्वे संविभागा. एतदग्गं, भिक्खवे, इमेसं द्विन्नं संविभागानं यदिदं धम्मसंविभागो’’ति.
१४९. ‘‘द्वेमे ¶ , भिक्खवे, सङ्गहा. कतमे द्वे? आमिससङ्गहो च धम्मसङ्गहो च. इमे खो, भिक्खवे, द्वे सङ्गहा. एतदग्गं, भिक्खवे, इमेसं द्विन्नं सङ्गहानं यदिदं धम्मसङ्गहो’’ति.
१५०. ‘‘द्वेमे, भिक्खवे, अनुग्गहा. कतमे द्वे? आमिसानुग्गहो च धम्मानुग्गहो च. इमे खो, भिक्खवे, द्वे अनुग्गहा. एतदग्गं, भिक्खवे, इमेसं द्विन्नं अनुग्गहानं यदिदं धम्मानुग्गहो’’ति.
१५१. ‘‘द्वेमा, भिक्खवे, अनुकम्पा. कतमा द्वे? आमिसानुकम्पा ¶ च धम्मानुकम्पा च. इमा खो, भिक्खवे, द्वे अनुकम्पा. एतदग्गं, भिक्खवे, इमासं द्विन्नं अनुकम्पानं यदिदं धम्मानुकम्पा’’ति.
दानवग्गो ततियो.