📜

(१४) ४. सन्थारवग्गो

१५२. ‘‘द्वेमे , भिक्खवे, सन्थारा [सन्धारा (क.)]. कतमे द्वे? आमिससन्थारो च धम्मसन्थारो च. इमे खो, भिक्खवे, द्वे सन्थारा. एतदग्गं, भिक्खवे, इमेसं द्विन्नं सन्थारानं यदिदं धम्मसन्थारो’’ति.

१५३. ‘‘द्वेमे, भिक्खवे, पटिसन्थारा [पटिसन्धारा (क.)]. कतमे द्वे? आमिसपटिसन्थारो च धम्मपटिसन्थारो च. इमे खो, भिक्खवे, द्वे पटिसन्थारा. एतदग्गं, भिक्खवे, इमेसं द्विन्नं पटिसन्थारानं यदिदं धम्मपटिसन्थारो’’ति.

१५४. ‘‘द्वेमा, भिक्खवे, एसना. कतमा द्वे? आमिसेसना च धम्मेसना च. इमा खो, भिक्खवे, द्वे एसना. एतदग्गं, भिक्खवे, इमासं द्विन्नं एसनानं यदिदं धम्मेसना’’ति.

१५५. ‘‘द्वेमा, भिक्खवे, परियेसना. कतमा द्वे? आमिसपरियेसना च धम्मपरियेसना च. इमा खो, भिक्खवे, द्वे परियेसना. एतदग्गं, भिक्खवे, इमासं द्विन्नं परियेसनानं यदिदं धम्मपरियेसना’’ति.

१५६. ‘‘द्वेमा, भिक्खवे, परियेट्ठियो. कतमा द्वे? आमिसपरियेट्ठि च धम्मपरियेट्ठि च. इमा खो, भिक्खवे, द्वे परियेट्ठियो. एतदग्गं, भिक्खवे, इमासं द्विन्नं परियेट्ठीनं यदिदं धम्मपरियेट्ठी’’ति.

१५७. ‘‘द्वेमा , भिक्खवे, पूजा. कतमा द्वे? आमिसपूजा च धम्मपूजा च. इमा खो भिक्खवे, द्वे पूजा. एतदग्गं, भिक्खवे, इमासं द्विन्नं पूजानं यदिदं धम्मपूजा’’ति.

१५८. ‘‘द्वेमानि, भिक्खवे, आतिथेय्यानि. कतमानि द्वे? आमिसातिथेय्यञ्च धम्मातिथेय्यञ्च . इमानि खो, भिक्खवे, द्वे आतिथेय्यानि. एतदग्गं, भिक्खवे, इमेसं द्विन्नं आतिथेय्यानं यदिदं धम्मातिथेय्य’’न्ति.

१५९. ‘‘द्वेमा, भिक्खवे, इद्धियो. कतमा द्वे? आमिसिद्धि च धम्मिद्धि च. इमा खो, भिक्खवे, द्वे इद्धियो. एतदग्गं, भिक्खवे, इमासं द्विन्नं इद्धीनं यदिदं धम्मिद्धी’’ति.

१६०. ‘‘द्वेमा , भिक्खवे, वुद्धियो. कतमा द्वे? आमिसवुद्धि च धम्मवुद्धि च. इमा खो, भिक्खवे, द्वे वुद्धियो. एतदग्गं, भिक्खवे, इमासं द्विन्नं वुद्धीनं यदिदं धम्मवुद्धी’’ति.

१६१. ‘‘द्वेमानि , भिक्खवे, रतनानि. कतमानि द्वे? आमिसरतनञ्च धम्मरतनञ्च. इमानि खो, भिक्खवे, द्वे रतनानि. एतदग्गं, भिक्खवे, इमेसं द्विन्नं रतनानं यदिदं धम्मरतन’’न्ति.

१६२. ‘‘द्वेमे, भिक्खवे, सन्निचया. कतमे द्वे? आमिससन्निचयो च धम्मसन्निचयो च. इमे खो, भिक्खवे, द्वे सन्निचया. एतदग्गं, भिक्खवे, इमेसं द्विन्नं सन्निचयानं यदिदं धम्मसन्निचयो’’ति.

१६३. ‘‘द्वेमानि, भिक्खवे, वेपुल्लानि. कतमानि द्वे? आमिसवेपुल्लञ्च धम्मवेपुल्लञ्च. इमानि खो, भिक्खवे, द्वे वेपुल्लानि. एतदग्गं, भिक्खवे, इमेसं द्विन्नं वेपुल्लानं यदिदं धम्मवेपुल्ल’’न्ति.

सन्थारवग्गो चतुत्थो.