📜
(१४) ४. सन्थारवग्गो
१५२. ‘‘द्वेमे ¶ ¶ ¶ , भिक्खवे, सन्थारा [सन्धारा (क.)]. कतमे द्वे? आमिससन्थारो च धम्मसन्थारो च. इमे खो, भिक्खवे, द्वे सन्थारा. एतदग्गं, भिक्खवे, इमेसं द्विन्नं सन्थारानं यदिदं धम्मसन्थारो’’ति.
१५३. ‘‘द्वेमे, भिक्खवे, पटिसन्थारा [पटिसन्धारा (क.)]. कतमे द्वे? आमिसपटिसन्थारो च धम्मपटिसन्थारो च. इमे खो, भिक्खवे, द्वे पटिसन्थारा. एतदग्गं, भिक्खवे, इमेसं द्विन्नं पटिसन्थारानं यदिदं धम्मपटिसन्थारो’’ति.
१५४. ‘‘द्वेमा, भिक्खवे, एसना. कतमा द्वे? आमिसेसना च धम्मेसना च. इमा खो, भिक्खवे, द्वे एसना. एतदग्गं, भिक्खवे, इमासं द्विन्नं एसनानं यदिदं धम्मेसना’’ति.
१५५. ‘‘द्वेमा, भिक्खवे, परियेसना. कतमा द्वे? आमिसपरियेसना च धम्मपरियेसना च. इमा खो, भिक्खवे, द्वे परियेसना. एतदग्गं, भिक्खवे, इमासं द्विन्नं परियेसनानं यदिदं धम्मपरियेसना’’ति.
१५६. ‘‘द्वेमा, भिक्खवे, परियेट्ठियो. कतमा द्वे? आमिसपरियेट्ठि च धम्मपरियेट्ठि च. इमा खो, भिक्खवे, द्वे परियेट्ठियो. एतदग्गं, भिक्खवे, इमासं द्विन्नं परियेट्ठीनं यदिदं धम्मपरियेट्ठी’’ति.
१५७. ‘‘द्वेमा ¶ , भिक्खवे, पूजा. कतमा द्वे? आमिसपूजा च धम्मपूजा च. इमा खो भिक्खवे, द्वे पूजा. एतदग्गं, भिक्खवे, इमासं द्विन्नं पूजानं यदिदं धम्मपूजा’’ति.
१५८. ‘‘द्वेमानि, भिक्खवे, आतिथेय्यानि. कतमानि द्वे? आमिसातिथेय्यञ्च धम्मातिथेय्यञ्च ¶ . इमानि खो, भिक्खवे, द्वे आतिथेय्यानि. एतदग्गं, भिक्खवे, इमेसं द्विन्नं आतिथेय्यानं यदिदं धम्मातिथेय्य’’न्ति.
१५९. ‘‘द्वेमा, भिक्खवे, इद्धियो. कतमा द्वे? आमिसिद्धि च धम्मिद्धि च. इमा खो, भिक्खवे, द्वे इद्धियो. एतदग्गं, भिक्खवे, इमासं द्विन्नं इद्धीनं यदिदं धम्मिद्धी’’ति.
१६०. ‘‘द्वेमा ¶ , भिक्खवे, वुद्धियो. कतमा द्वे? आमिसवुद्धि च धम्मवुद्धि च. इमा खो, भिक्खवे, द्वे वुद्धियो. एतदग्गं, भिक्खवे, इमासं द्विन्नं वुद्धीनं यदिदं धम्मवुद्धी’’ति.
१६१. ‘‘द्वेमानि ¶ , भिक्खवे, रतनानि. कतमानि द्वे? आमिसरतनञ्च धम्मरतनञ्च. इमानि खो, भिक्खवे, द्वे रतनानि. एतदग्गं, भिक्खवे, इमेसं द्विन्नं रतनानं यदिदं धम्मरतन’’न्ति.
१६२. ‘‘द्वेमे, भिक्खवे, सन्निचया. कतमे द्वे? आमिससन्निचयो च धम्मसन्निचयो च. इमे खो, भिक्खवे, द्वे सन्निचया. एतदग्गं, भिक्खवे, इमेसं द्विन्नं सन्निचयानं यदिदं धम्मसन्निचयो’’ति.
१६३. ‘‘द्वेमानि, भिक्खवे, वेपुल्लानि. कतमानि द्वे? आमिसवेपुल्लञ्च ¶ धम्मवेपुल्लञ्च. इमानि खो, भिक्खवे, द्वे वेपुल्लानि. एतदग्गं, भिक्खवे, इमेसं द्विन्नं वेपुल्लानं यदिदं धम्मवेपुल्ल’’न्ति.
सन्थारवग्गो चतुत्थो.