📜

(१५) ५. समापत्तिवग्गो

१६४. ‘‘द्वेमे , भिक्खवे, धम्मा. कतमे द्वे? समापत्तिकुसलता च समापत्तिवुट्ठानकुसलता च. इमे खो, भिक्खवे, द्वे धम्मा’’ति.

१६५. ‘‘द्वेमे, भिक्खवे, धम्मा. कतमे द्वे? अज्जवञ्च मद्दवञ्च. इमे खो, भिक्खवे, द्वे धम्मा’’.

१६६. ‘‘द्वेमे, भिक्खवे, धम्मा. कतमे द्वे? खन्ति च सोरच्चञ्च. इमे खो, भिक्खवे, द्वे धम्मा’’.

१६७. ‘‘द्वेमे, भिक्खवे, धम्मा. कतमे द्वे? साखल्यञ्च पटिसन्थारो च. इमे खो, भिक्खवे, द्वे धम्मा’’.

१६८. ‘द्वेमे, भिक्खवे, धम्मा. कतमे द्वे? अविहिंसा च सोचेय्यञ्च. इमे खो, भिक्खवे, द्वे धम्मा’’.

१६९. ‘‘द्वेमे, भिक्खवे, धम्मा. कतमे द्वे? इन्द्रियेसु अगुत्तद्वारता च भोजने अमत्तञ्ञुता च. इमे खो, भिक्खवे, द्वे धम्मा’’.

१७०. ‘‘द्वेमे , भिक्खवे, धम्मा. कतमे द्वे? इन्द्रियेसु गुत्तद्वारता च भोजने मत्तञ्ञुता च. इमे खो, भिक्खवे, द्वे धम्मा’’.

१७१. ‘‘द्वेमे , भिक्खवे, धम्मा. कतमे द्वे? पटिसङ्खानबलञ्च भावनाबलञ्च. इमे खो, भिक्खवे, द्वे धम्मा’’.

१७२. ‘‘द्वेमे, भिक्खवे, धम्मा. कतमे द्वे? सतिबलञ्च समाधिबलञ्च. इमे खो, भिक्खवे, द्वे धम्मा’’.

१७३. ‘‘द्वेमे , भिक्खवे, धम्मा. कतमे द्वे? समथो च विपस्सना च. इमे खो, भिक्खवे, द्वे धम्मा’’.

१७४. ‘‘द्वेमे, भिक्खवे, धम्मा. कतमे द्वे? सीलविपत्ति च दिट्ठिविपत्ति च. इमे खो, भिक्खवे, द्वे धम्मा’’.

१७५. ‘‘द्वेमे, भिक्खवे, धम्मा. कतमे द्वे? सीलसम्पदा च दिट्ठिसम्पदा च. इमे खो, भिक्खवे, द्वे धम्मा’’.

१७६. ‘‘द्वेमे, भिक्खवे, धम्मा. कतमे द्वे? सीलविसुद्धि च दिट्ठिविसुद्धि च. इमे खो, भिक्खवे, द्वे धम्मा’’.

१७७. ‘‘द्वेमे, भिक्खवे, धम्मा. कतमे द्वे? दिट्ठिविसुद्धि च यथादिट्ठिस्स च पधानं. इमे खो, भिक्खवे, द्वे धम्मा’’.

१७८. ‘‘द्वेमे, भिक्खवे, धम्मा. कतमे द्वे? असन्तुट्ठिता च कुसलेसु धम्मेसु, अप्पटिवानिता च पधानस्मिं. इमे खो, भिक्खवे, द्वे धम्मा’’.

१७९. ‘‘द्वेमे, भिक्खवे, धम्मा. कतमे द्वे? मुट्ठस्सच्चञ्च असम्पजञ्ञञ्च. इमे खो, भिक्खवे, द्वे धम्मा’’.

१८०. ‘‘द्वेमे, भिक्खवे, धम्मा. कतमे द्वे? सति च सम्पजञ्ञञ्च . इमे खो, भिक्खवे, द्वे धम्मा’’ति.

समापत्तिवग्गो पञ्चमो.

ततियो पण्णासको समत्तो.