📜
१. कोधपेय्यालं
१८१. ‘‘द्वेमे ¶ ¶ , भिक्खवे, धम्मा. कतमे द्वे? कोधो च उपनाहो च…पे… मक्खो च पळासो [पलासो (क.)] च… इस्सा च मच्छरियञ्च… माया च साठेय्यञ्च… अहिरिकञ्च अनोत्तप्पञ्च. इमे खो, भिक्खवे, द्वे धम्मा’’.
१८२. ‘‘द्वेमे, भिक्खवे, धम्मा. कतमे द्वे? अक्कोधो च अनुपनाहो च… अमक्खो च अपळासो च… अनिस्सा च अमच्छरियञ्च… अमाया च असाठेय्यञ्च… हिरी च ओत्तप्पञ्च. इमे खो, भिक्खवे, द्वे धम्मा’’.
१८३. ‘‘द्वीहि, भिक्खवे, धम्मेहि समन्नागतो दुक्खं विहरति. कतमेहि द्वीहि? कोधेन च उपनाहेन च… मक्खेन च पळासेन च… इस्साय च मच्छरियेन च… मायाय च साठेय्येन च… अहिरिकेन च अनोत्तप्पेन च. इमेहि ¶ खो, भिक्खवे, द्वीहि धम्मेहि समन्नागतो दुक्खं विहरति’’.
१८४. ‘‘द्वीहि, भिक्खवे, धम्मेहि समन्नागतो सुखं विहरति. कतमेहि द्वीहि? अक्कोधेन च अनुपनाहेन च… अमक्खेन च अपळासेन च… अनिस्साय च अमच्छरियेन च… अमायाय च असाठेय्येन च ¶ … हिरिया च ओत्तप्पेन च. इमेहि खो, भिक्खवे, द्वीहि धम्मेहि समन्नागतो सुखं विहरति’’.
१८५. ‘‘द्वेमे, भिक्खवे, धम्मा सेखस्स भिक्खुनो परिहानाय संवत्तन्ति. कतमे द्वे? कोधो च उपनाहो च… मक्खो च पळासो च… इस्सा च मच्छरियञ्च… माया च साठेय्यञ्च… अहिरिकञ्च अनोत्तप्पञ्च. इमे खो, भिक्खवे, द्वे धम्मा सेखस्स भिक्खुनो परिहानाय संवत्तन्ति’’.
१८६. ‘‘द्वेमे, भिक्खवे, धम्मा सेखस्स भिक्खुनो अपरिहानाय संवत्तन्ति. कतमे द्वे ¶ ? अक्कोधो च अनुपनाहो च… अमक्खो च अपळासो च… अनिस्सा च अमच्छरियञ्च… अमाया च असाठेय्यञ्च… हिरी च ओत्तप्पञ्च. इमे खो, भिक्खवे, द्वे धम्मा सेखस्स भिक्खुनो अपरिहानाय संवत्तन्ति’’.
१८७. ‘‘द्वीहि, भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. कतमेहि द्वीहि? कोधेन च उपनाहेन च… मक्खेन च पळासेन च… इस्साय च मच्छरियेन च… मायाय च साठेय्येन च… अहिरिकेन च अनोत्तप्पेन च. इमेहि खो, भिक्खवे, द्वीहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये’’.
१८८. ‘‘द्वीहि ¶ ¶ , भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे. कतमेहि द्वीहि? अक्कोधेन च अनुपनाहेन च… अमक्खेन च अपळासेन च… अनिस्साय च अमच्छरियेन च… अमायाय च ¶ असाठेय्येन च… हिरिया च ओत्तप्पेन च. इमेहि खो, भिक्खवे, द्वीहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे’’.
१८९. ‘‘द्वीहि, भिक्खवे, धम्मेहि समन्नागतो इधेकच्चो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति. कतमेहि द्वीहि? कोधेन च उपनाहेन च… मक्खेन च पळासेन च… इस्साय च मच्छरियेन च… मायाय च साठेय्येन च… अहिरिकेन च अनोत्तप्पेन च. इमेहि खो, भिक्खवे, द्वीहि धम्मेहि समन्नागतो इधेकच्चो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति’’.
१९०. ‘‘द्वीहि, भिक्खवे, धम्मेहि समन्नागतो इधेकच्चो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति. कतमेहि द्वीहि? अक्कोधेन च अनुपनाहेन च… अमक्खेन च अपळासेन च… अनिस्साय च अमच्छरियेन च… अमायाय च असाठेय्येन च… हिरिया च ओत्तप्पेन च. इमेहि खो, भिक्खवे, द्वीहि धम्मेहि समन्नागतो इधेकच्चो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति’’.
कोधपेय्यालं निट्ठितं.