📜
२. अकुसलपेय्यालं
१९१-२००. ‘‘द्वेमे ¶ , भिक्खवे, धम्मा अकुसला… द्वेमे, भिक्खवे, धम्मा कुसला… द्वेमे, भिक्खवे, धम्मा सावज्जा… द्वेमे, भिक्खवे, धम्मा अनवज्जा… द्वेमे, भिक्खवे, धम्मा दुक्खुद्रया… द्वेमे, भिक्खवे, धम्मा सुखुद्रया… द्वेमे, भिक्खवे, धम्मा दुक्खविपाका… द्वेमे ¶ ¶ , भिक्खवे, धम्मा सुखविपाका… द्वेमे, भिक्खवे, धम्मा सब्याबज्झा… द्वेमे, भिक्खवे, धम्मा अब्याबज्झा. कतमे द्वे? अक्कोधो च अनुपनाहो च… अमक्खो च अपळासो च… अनिस्सा च अमच्छरियञ्च… अमाया च असाठेय्यञ्च… हिरी च ओत्तप्पञ्च. इमे खो, भिक्खवे, द्वे धम्मा अब्याबज्झा’’ति.
अकुसलपेय्यालं निट्ठितं.