📜
३. बालवग्गो
२२. ‘‘‘द्वेमे ¶ , भिक्खवे, बाला. कतमे द्वे? यो च अच्चयं अच्चयतो न पस्सति, यो च अच्चयं देसेन्तस्स यथाधम्मं नप्पटिग्गण्हाति ¶ . इमे खो, भिक्खवे, द्वे बाला’ति. ‘द्वेमे ¶ , भिक्खवे, पण्डिता. कतमे द्वे? यो च अच्चयं अच्चयतो पस्सति, यो च अच्चयं देसेन्तस्स यथाधम्मं पटिग्गण्हाति. इमे खो, भिक्खवे, द्वे पण्डिता’’’ति.
२३. ‘‘द्वेमे, भिक्खवे, तथागतं अब्भाचिक्खन्ति. कतमे द्वे? दुट्ठो वा दोसन्तरो, सद्धो वा दुग्गहितेन [दुग्गहीतेन (सी.)]. इमे खो, भिक्खवे, द्वे तथागतं अब्भाचिक्खन्ती’’ति.
२४. ‘‘‘द्वेमे, भिक्खवे, तथागतं अब्भाचिक्खन्ति. कतमे द्वे? यो ¶ च अभासितं अलपितं तथागतेन भासितं लपितं तथागतेनाति दीपेति, यो च भासितं लपितं तथागतेन अभासितं अलपितं तथागतेनाति दीपेति. इमे खो, भिक्खवे, द्वे तथागतं अब्भाचिक्खन्ती’ति. ‘द्वेमे, भिक्खवे, तथागतं नाब्भाचिक्खन्ति. कतमे द्वे? यो च अभासितं अलपितं तथागतेन अभासितं अलपितं तथागतेनाति दीपेति, यो च भासितं लपितं तथागतेन भासितं लपितं तथागतेनाति दीपेति. इमे खो, भिक्खवे, द्वे तथागतं नाब्भाचिक्खन्ती’’’ति.
२५. ‘‘द्वेमे, भिक्खवे, तथागतं अब्भाचिक्खन्ति. कतमे द्वे? यो च नेय्यत्थं सुत्तन्तं नीतत्थो सुत्तन्तोति दीपेति, यो च नीतत्थं सुत्तन्तं नेय्यत्थो सुत्तन्तोति दीपेति. इमे खो, भिक्खवे, द्वे तथागतं अब्भाचिक्खन्ती’’ति.
२६. ‘‘द्वेमे, भिक्खवे, तथागतं नाब्भाचिक्खन्ति. कतमे द्वे? यो च नेय्यत्थं सुत्तन्तं नेय्यत्थो सुत्तन्तोति दीपेति ¶ , यो च नीतत्थं सुत्तन्तं नीतत्थो सुत्तन्तोति दीपेति. इमे खो, भिक्खवे, द्वे तथागतं नाब्भाचिक्खन्ती’’ति.
२७. ‘‘पटिच्छन्नकम्मन्तस्स ¶ , भिक्खवे, द्विन्नं गतीनं अञ्ञतरा गति पाटिकङ्खा – निरयो वा तिरच्छानयोनि वाति. अप्पटिच्छन्नकम्मन्तस्स, भिक्खवे, द्विन्नं गतीनं अञ्ञतरा गति पाटिकङ्खा – देवा वा मनुस्सा वा’’ति.
२८. ‘‘मिच्छादिट्ठिकस्स ¶ , भिक्खवे, द्विन्नं गतीनं अञ्ञतरा गति पाटिकङ्खा – निरयो वा तिरच्छानयोनि वा’’ति.
२९. ‘‘सम्मादिट्ठिकस्स, भिक्खवे, द्विन्नं गतीनं अञ्ञतरा गति पाटिकङ्खा – देवा वा मनुस्सा वा’’ति.
३०. ‘‘दुस्सीलस्स, भिक्खवे, द्वे पटिग्गाहा – निरयो वा तिरच्छानयोनि वा. सीलवतो, भिक्खवे, द्वे पटिग्गाहा – देवा वा मनुस्सा वा’’ति [देवो वा मनुस्सो वाति (क.)].
३१. ‘‘द्वाहं, भिक्खवे, अत्थवसे सम्पस्समानो अरञ्ञवनपत्थानि [अरञ्ञे पवनपत्थानि (सी. पी.)] पन्तानि सेनासनानि पटिसेवामि. कतमे द्वे? अत्तनो च दिट्ठधम्मसुखविहारं सम्पस्समानो, पच्छिमञ्च ¶ जनतं अनुकम्पमानो. इमे खो अहं, भिक्खवे, द्वे अत्थवसे सम्पस्समानो अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवामी’’ति.
३२. ‘‘द्वे मे, भिक्खवे, धम्मा विज्जाभागिया. कतमे द्वे? समथो च विपस्सना च. समथो, भिक्खवे, भावितो कमत्थ [किमत्थ (स्या. कं.), कतमत्थ (क.)] मनुभोति? चित्तं ¶ भावीयति. चित्तं भावितं कमत्थमनुभोति? यो रागो सो पहीयति. विपस्सना, भिक्खवे, भाविता कमत्थमनुभोति? पञ्ञा भावीयति. पञ्ञा भाविता कमत्थमनुभोति? या अविज्जा सा पहीयति. रागुपक्किलिट्ठं वा, भिक्खवे, चित्तं न विमुच्चति, अविज्जुपक्किलिट्ठा वा पञ्ञा न भावीयति. इति खो, भिक्खवे, रागविरागा चेतोविमुत्ति, अविज्जाविरागा पञ्ञाविमुत्ती’’ति.
बालवग्गो ततियो.