📜

(९) ४. धम्मवग्गो

८८. ‘‘द्वेमे , भिक्खवे, धम्मा. कतमे द्वे? चेतोविमुत्ति च पञ्ञाविमुत्ति च. इमे खो, भिक्खवे, द्वे धम्मा’’ति.

८९. ‘‘द्वेमे, भिक्खवे, धम्मा. कतमे द्वे? पग्गाहो च अविक्खेपो च. इमे खो, भिक्खवे, द्वे धम्मा’’ति.

९०. ‘‘द्वेमे , भिक्खवे, धम्मा. कतमे द्वे? नामञ्च रूपञ्च. इमे खो, भिक्खवे, द्वे धम्मा’’ति.

९१. ‘‘द्वेमे, भिक्खवे, धम्मा. कतमे द्वे? विज्जा च विमुत्ति च. इमे खो, भिक्खवे, द्वे धम्मा’’ति.

९२. ‘‘द्वेमे, भिक्खवे, धम्मा. कतमे द्वे? भवदिट्ठि च विभवदिट्ठि च. इमे खो, भिक्खवे, द्वे धम्मा’’ति.

९३. ‘‘द्वेमे, भिक्खवे, धम्मा. कतमे द्वे? अहिरिकञ्च अनोत्तप्पञ्च . इमे खो, भिक्खवे, द्वे धम्मा’’ति.

९४. ‘‘द्वेमे, भिक्खवे, धम्मा. कतमे द्वे? हिरी च ओत्तप्पञ्च. इमे खो, भिक्खवे, द्वे धम्मा’’ति.

९५. ‘‘द्वेमे, भिक्खवे, धम्मा. कतमे द्वे? दोवचस्सता च पापमित्तता च. इमे खो, भिक्खवे, द्वे धम्मा’’ति.

९६. ‘‘द्वेमे, भिक्खवे, धम्मा. कतमे द्वे? सोवचस्सता च कल्याणमित्तता च. इमे खो, भिक्खवे, द्वे धम्मा’’ति.

९७. ‘‘द्वेमे , भिक्खवे, धम्मा. कतमे द्वे? धातुकुसलता च मनसिकारकुसलता च. इमे खो, भिक्खवे, द्वे धम्मा’’ति.

९८. ‘‘द्वेमे , भिक्खवे, धम्मा. कतमे द्वे? आपत्तिकुसलता च आपत्तिवुट्ठानकुसलता च. इमे खो, भिक्खवे, द्वे धम्मा’’ति.

धम्मवग्गो चतुत्थो.