📜

(१०) ५. बालवग्गो

९९. ‘‘द्वेमे , भिक्खवे, बाला. कतमे द्वे? यो च अनागतं भारं वहति, यो च आगतं भारं न वहति. इमे खो, भिक्खवे, द्वे बाला’’ति.

१००. ‘‘द्वेमे , भिक्खवे, पण्डिता. कतमे द्वे? यो च अनागतं भारं न वहति, यो च आगतं भारं वहति. इमे खो, भिक्खवे, द्वे पण्डिता’’ति.

१०१. ‘‘द्वेमे, भिक्खवे, बाला. कतमे द्वे? यो च अकप्पिये कप्पियसञ्ञी, यो च कप्पिये अकप्पियसञ्ञी. इमे खो, भिक्खवे , द्वे बाला’’ति.

१०२. ‘‘द्वेमे, भिक्खवे, पण्डिता. कतमे द्वे? यो च अकप्पिये अकप्पियसञ्ञी, यो च कप्पिये कप्पियसञ्ञी. इमे खो, भिक्खवे, द्वे पण्डिता’’ति.

१०३. ‘‘द्वेमे, भिक्खवे, बाला. कतमे द्वे? यो च अनापत्तिया आपत्तिसञ्ञी, यो च आपत्तिया अनापत्तिसञ्ञी. इमे खो, भिक्खवे, द्वे बाला’’ति.

१०४. ‘‘द्वेमे, भिक्खवे, पण्डिता. कतमे द्वे? यो च अनापत्तिया अनापत्तिसञ्ञी, यो च आपत्तिया आपत्तिसञ्ञी. इमे खो, भिक्खवे, द्वे पण्डिता’’ति.

१०५. ‘‘द्वेमे , भिक्खवे, बाला. कतमे द्वे? यो च अधम्मे धम्मसञ्ञी, यो च धम्मे अधम्मसञ्ञी. इमे खो, भिक्खवे, द्वे बाला’’ति.

१०६. ‘‘द्वेमे, भिक्खवे, पण्डिता. कतमे द्वे? यो च धम्मे धम्मसञ्ञी, यो च अधम्मे अधम्मसञ्ञी. इमे खो, भिक्खवे, द्वे पण्डिता’’ति.

१०७. ‘‘द्वेमे , भिक्खवे, बाला. कतमे द्वे? यो च अविनये विनयसञ्ञी, यो च विनये अविनयसञ्ञी. इमे खो, भिक्खवे, द्वे बाला’’ति.

१०८. ‘‘द्वेमे, भिक्खवे, पण्डिता. कतमे द्वे? यो च अविनये अविनयसञ्ञी, यो च विनये विनयसञ्ञी. इमे खो, भिक्खवे, द्वे पण्डिता’’ति.

१०९. ‘‘द्विन्नं , भिक्खवे, आसवा वड्ढन्ति. कतमेसं द्विन्नं? यो च न कुक्कुच्चायितब्बं कुक्कुच्चायति, यो च कुक्कुच्चायितब्बं न कुक्कुच्चायति. इमेसं खो, भिक्खवे, द्विन्नं आसवा वड्ढन्ती’’ति.

११०. ‘‘द्विन्नं, भिक्खवे, आसवा न वड्ढन्ति. कतमेसं द्विन्नं? यो च न कुक्कुच्चायितब्बं न कुक्कुच्चायति, यो च कुक्कुच्चायितब्बं कुक्कुच्चायति. इमेसं खो, भिक्खवे, द्विन्नं आसवा न वड्ढन्ती’’ति.

१११. ‘‘द्विन्नं, भिक्खवे, आसवा वड्ढन्ति. कतमेसं द्विन्नं? यो च अकप्पिये कप्पियसञ्ञी, यो च कप्पिये अकप्पियसञ्ञी. इमेसं खो, भिक्खवे, द्विन्नं आसवा वड्ढन्ती’’ति.

११२. ‘‘द्विन्नं, भिक्खवे, आसवा न वड्ढन्ति. कतमेसं द्विन्नं? यो च अकप्पिये अकप्पियसञ्ञी, यो च कप्पिये कप्पियसञ्ञी. इमेसं खो, भिक्खवे, द्विन्नं आसवा न वड्ढन्ती’’ति.

११३. ‘‘द्विन्नं, भिक्खवे, आसवा वड्ढन्ति. कतमेसं द्विन्नं? यो च आपत्तिया अनापत्तिसञ्ञी, यो च अनापत्तिया आपत्तिसञ्ञी. इमेसं खो, भिक्खवे, द्विन्नं आसवा वड्ढन्ती’’ति.

११४. ‘‘द्विन्नं, भिक्खवे, आसवा न वड्ढन्ति. कतमेसं द्विन्नं? यो च आपत्तिया आपत्तिसञ्ञी , यो च अनापत्तिया अनापत्तिसञ्ञी . इमेसं खो, भिक्खवे, द्विन्नं आसवा न वड्ढन्ती’’ति.

११५. ‘‘द्विन्नं, भिक्खवे, आसवा वड्ढन्ति. कतमेसं द्विन्नं? यो च अधम्मे धम्मसञ्ञी, यो च धम्मे अधम्मसञ्ञी. इमेसं खो, भिक्खवे, द्विन्नं आसवा वड्ढन्ती’’ति.

११६. ‘‘द्विन्नं, भिक्खवे, आसवा न वड्ढन्ति. कतमेसं द्विन्नं? यो च धम्मे धम्मसञ्ञी, यो च अधम्मे अधम्मसञ्ञी. इमेसं खो, भिक्खवे, द्विन्नं आसवा न वड्ढन्ती’’ति.

११७. ‘‘द्विन्नं , भिक्खवे, आसवा वड्ढन्ति. कतमेसं द्विन्नं? यो च अविनये विनयसञ्ञी, यो च विनये अविनयसञ्ञी. इमेसं खो, भिक्खवे, द्विन्नं आसवा वड्ढन्ती’’ति.

११८. ‘‘द्विन्नं, भिक्खवे, आसवा न वड्ढन्ति. कतमेसं द्विन्नं? यो च अविनये अविनयसञ्ञी, यो च विनये विनयसञ्ञी. इमेसं खो, भिक्खवे, द्विन्नं आसवा न वड्ढन्ती’’ति.

बालवग्गो पञ्चमो.

दुतियो पण्णासको समत्तो.

३. ततियपण्णासकं