📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
अङ्गुत्तरनिकायो
तिकनिपातपाळि
१. पठमपण्णासकं
१. बालवग्गो
१. भयसुत्तं
१. एवं ¶ ¶ ¶ ¶ मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते [भद्दन्ते (क.)]’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘यानि कानिचि, भिक्खवे, भयानि उप्पज्जन्ति सब्बानि तानि बालतो उप्पज्जन्ति, नो ¶ पण्डिततो. ये केचि उपद्दवा उप्पज्जन्ति सब्बे ते बालतो उप्पज्जन्ति, नो पण्डिततो. ये केचि उपसग्गा उप्पज्जन्ति सब्बे ते बालतो उप्पज्जन्ति, नो पण्डिततो. सेय्यथापि, भिक्खवे, नळागारा वा तिणागारा वा [नळागारं वा तिणागारं वा (सी.)] अग्गि मुत्तो [अग्गिमुक्को (सी.), अग्गि मुक्को (स्या. कं. पी.)] कूटागारानिपि डहति उल्लित्तावलित्तानि निवातानि फुसितग्गळानि पिहितवातपानानि; एवमेवं खो, भिक्खवे, यानि कानिचि भयानि उप्पज्जन्ति सब्बानि तानि बालतो उप्पज्जन्ति, नो पण्डिततो. ये केचि उपद्दवा उप्पज्जन्ति सब्बे ते बालतो उप्पज्जन्ति, नो पण्डिततो. ये केचि उपसग्गा उप्पज्जन्ति सब्बे ते बालतो उप्पज्जन्ति, नो पण्डिततो.
‘‘इति ¶ खो, भिक्खवे, सप्पटिभयो ¶ बालो, अप्पटिभयो पण्डितो. सउपद्दवो बालो, अनुपद्दवो पण्डितो. सउपसग्गो बालो, अनुपसग्गो पण्डितो. नत्थि, भिक्खवे, पण्डिततो भयं, नत्थि पण्डिततो उपद्दवो, नत्थि पण्डिततो उपसग्गो.
‘‘तस्मातिह, भिक्खवे, एवं सिक्खितब्बं – ‘येहि तीहि धम्मेहि समन्नागतो बालो वेदितब्बो ते तयो धम्मे अभिनिवज्जेत्वा, येहि तीहि धम्मेहि समन्नागतो पण्डितो वेदितब्बो ते तयो धम्मे समादाय वत्तिस्सामा’ति. एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति. पठमं.
२. लक्खणसुत्तं
२. ‘‘कम्मलक्खणो ¶ , भिक्खवे, बालो, कम्मलक्खणो पण्डितो, अपदानसोभनी [अपदाने सोभति (स्या. कं. पी.)] पञ्ञाति [पञ्ञत्ति (?)]. तीहि, भिक्खवे, धम्मेहि समन्नागतो बालो वेदितब्बो. कतमेहि तीहि? कायदुच्चरितेन, वचीदुच्चरितेन, मनोदुच्चरितेन. इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो बालो वेदितब्बो.
‘‘तीहि, भिक्खवे, धम्मेहि समन्नागतो पण्डितो वेदितब्बो. कतमेहि तीहि? कायसुचरितेन, वचीसुचरितेन, मनोसुचरितेन. इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो पण्डितो वेदितब्बो.
‘‘तस्मातिह, भिक्खवे, एवं सिक्खितब्बं – ‘येहि तीहि धम्मेहि समन्नागतो बालो वेदितब्बो ¶ ते तयो धम्मे अभिनिवज्जेत्वा, येहि तीहि धम्मेहि समन्नागतो पण्डितो वेदितब्बो ते तयो धम्मे समादाय वत्तिस्सामा’ति. एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति. दुतियं.
३. चिन्तीसुत्तं
३. ‘‘तीणिमानि, भिक्खवे, बालस्स बाललक्खणानि बालनिमित्तानि बालापदानानि ¶ . कतमानि तीणि? इध, भिक्खवे, बालो दुच्चिन्तितचिन्ती च होति दुब्भासितभासी च दुक्कटकम्मकारी च. नो चेदं [नो चेतं (स्या. कं. क.)], भिक्खवे, बालो दुच्चिन्तितचिन्ती च अभविस्स दुब्भासितभासी च दुक्कटकम्मकारी च, केन नं पण्डिता जानेय्युं [तेन नं पण्डिता न जानेय्युं (क.), न नं पण्डिता जानेय्युं (?)] – ‘बालो अयं भवं असप्पुरिसो’ति? यस्मा ¶ च खो, भिक्खवे, बालो दुच्चिन्तितचिन्ती च होति दुब्भासितभासी च दुक्कटकम्मकारी च तस्मा नं पण्डिता जानन्ति – ‘बालो अयं भवं असप्पुरिसो’ति. इमानि खो, भिक्खवे, तीणि बालस्स बाललक्खणानि बालनिमित्तानि बालापदानानि.
‘‘तीणिमानि, भिक्खवे, पण्डितस्स पण्डितलक्खणानि पण्डितनिमित्तानि पण्डितापदानानि. कतमानि तीणि? इध, भिक्खवे, पण्डितो सुचिन्तितचिन्ती च होति सुभासितभासी च सुकतकम्मकारी च. नो चेदं, भिक्खवे, पण्डितो सुचिन्तितचिन्ती च अभविस्स सुभासितभासी च सुकतकम्मकारी च, केन नं पण्डिता जानेय्युं – ‘पण्डितो अयं भवं सप्पुरिसो’ति? यस्मा ¶ च खो, भिक्खवे, पण्डितो सुचिन्तितचिन्ती च होति सुभासितभासी च सुकतकम्मकारी च तस्मा नं पण्डिता जानन्ति – ‘पण्डितो अयं भवं सप्पुरिसो’ति. इमानि खो, भिक्खवे, तीणि पण्डितस्स पण्डितलक्खणानि पण्डितनिमित्तानि पण्डितापदानानि. तस्मातिह…. ततियं.
४. अच्चयसुत्तं
४. ‘‘तीहि ¶ , भिक्खवे, धम्मेहि समन्नागतो बालो वेदितब्बो. कतमेहि तीहि? अच्चयं अच्चयतो न पस्सति, अच्चयं अच्चयतो दिस्वा यथाधम्मं नप्पटिकरोति, परस्स खो ¶ पन अच्चयं देसेन्तस्स यथाधम्मं नप्पटिग्गण्हाति. इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो बालो वेदितब्बो.
‘‘तीहि, भिक्खवे, धम्मेहि समन्नागतो पण्डितो वेदितब्बो. कतमेहि तीहि? अच्चयं अच्चयतो पस्सति, अच्चयं अच्चयतो दिस्वा यथाधम्मं पटिकरोति, परस्स खो पन अच्चयं देसेन्तस्स यथाधम्मं पटिग्गण्हाति. इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो पण्डितो वेदितब्बो. तस्मातिह…. चतुत्थं.
५. अयोनिसोसुत्तं
५. ‘‘तीहि, भिक्खवे, धम्मेहि समन्नागतो बालो वेदितब्बो. कतमेहि तीहि? अयोनिसो पञ्हं कत्ता होति, अयोनिसो पञ्हं विस्सज्जेता होति, परस्स खो पन योनिसो पञ्हं विस्सज्जितं परिमण्डलेहि ¶ पदब्यञ्जनेहि सिलिट्ठेहि उपगतेहि नाब्भनुमोदिता होति. इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो बालो वेदितब्बो.
‘‘तीहि, भिक्खवे, धम्मेहि समन्नागतो पण्डितो वेदितब्बो. कतमेहि तीहि? योनिसो पञ्हं कत्ता होति, योनिसो पञ्हं विस्सज्जेता होति, परस्स खो पन योनिसो पञ्हं विस्सज्जितं परिमण्डलेहि पदब्यञ्जनेहि सिलिट्ठेहि उपगतेहि अब्भनुमोदिता होति. इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो पण्डितो वेदितब्बो. तस्मातिह…. पञ्चमं.
६. अकुसलसुत्तं
६. ‘‘तीहि, भिक्खवे, धम्मेहि समन्नागतो बालो वेदितब्बो. कतमेहि ¶ तीहि? अकुसलेन ¶ कायकम्मेन, अकुसलेन वचीकम्मेन, अकुसलेन मनोकम्मेन. इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो बालो वेदितब्बो.
‘‘तीहि, भिक्खवे, धम्मेहि समन्नागतो पण्डितो वेदितब्बो. कतमेहि तीहि? कुसलेन कायकम्मेन ¶ , कुसलेन वचीकम्मेन, कुसलेन मनोकम्मेन. इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो पण्डितो वेदितब्बो. तस्मातिह…. छट्ठं.
७. सावज्जसुत्तं
७. ‘‘तीहि, भिक्खवे, धम्मेहि समन्नागतो बालो वेदितब्बो. कतमेहि तीहि? सावज्जेन कायकम्मेन, सावज्जेन वचीकम्मेन, सावज्जेन मनोकम्मेन…पे… अनवज्जेन कायकम्मेन, अनवज्जेन वचीकम्मेन, अनवज्जेन मनोकम्मेन…पे…. सत्तमं.
८. सब्याबज्झसुत्तं
८. ‘‘तीहि, भिक्खवे, धम्मेहि समन्नागतो बालो वेदितब्बो. कतमेहि तीहि? सब्याबज्झेन कायकम्मेन, सब्याबज्झेन वचीकम्मेन, सब्याबज्झेन मनोकम्मेन…पे… अब्याबज्झेन कायकम्मेन, अब्याबज्झेन वचीकम्मेन ¶ , अब्याबज्झेन मनोकम्मेन. इमेहि, खो, भिक्खवे, तीहि धम्मेहि समन्नागतो पण्डितो वेदितब्बो.
‘‘तस्मातिह, भिक्खवे, एवं ¶ सिक्खितब्बं – ‘येहि तीहि धम्मेहि समन्नागतो बालो वेदितब्बो ते तयो धम्मे अभिनिवज्जेत्वा, येहि तीहि धम्मेहि समन्नागतो पण्डितो वेदितब्बो ते तयो धम्मे समादाय वत्तिस्सामा’ति. एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति. अट्ठमं.
९. खतसुत्तं
९. ‘‘तीहि ¶ , भिक्खवे, धम्मेहि समन्नागतो बालो अब्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति, सावज्जो च होति सानुवज्जो च विञ्ञूनं, बहुञ्च अपुञ्ञं पसवति. कतमेहि तीहि? कायदुच्चरितेन, वचीदुच्चरितेन, मनोदुच्चरितेन. इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो बालो अब्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति, सावज्जो च होति सानुवज्जो च विञ्ञूनं, बहुञ्च अपुञ्ञं पसवति.
‘‘तीहि ¶ , भिक्खवे, धम्मेहि समन्नागतो पण्डितो वियत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति, अनवज्जो च होति अननुवज्जो च विञ्ञूनं, बहुञ्च पुञ्ञं पसवति. कतमेहि तीहि? कायसुचरितेन, वचीसुचरितेन, मनोसुचरितेन. इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो पण्डितो वियत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति, अनवज्जो च होति अननुवज्जो च विञ्ञूनं, बहुञ्च पुञ्ञं पसवती’’ति. नवमं.
१०. मलसुत्तं
१०. ‘‘तीहि, भिक्खवे, धम्मेहि समन्नागतो तयो मले अप्पहाय यथाभतं निक्खित्तो एवं निरये. कतमेहि तीहि? दुस्सीलो च होति, दुस्सील्यमलञ्चस्स अप्पहीनं ¶ होति; इस्सुकी च होति, इस्सामलञ्चस्स अप्पहीनं होति; मच्छरी च होति, मच्छेरमलञ्चस्स अप्पहीनं होति. इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो इमे तयो मले अप्पहाय यथाभतं निक्खित्तो एवं निरये.
‘‘तीहि ¶ , भिक्खवे, धम्मेहि समन्नागतो तयो मले पहाय यथाभतं निक्खित्तो एवं सग्गे. कतमेहि तीहि? सीलवा च होति, दुस्सील्यमलञ्चस्स पहीनं होति; अनिस्सुकी च होति, इस्सामलञ्चस्स पहीनं होति; अमच्छरी च होति, मच्छेरमलञ्चस्स पहीनं होति. इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो इमे तयो मले पहाय यथाभतं निक्खित्तो एवं सग्गे’’ति. दसमं.
बालवग्गो पठमो.
तस्सुद्दानं –
भयं लक्खणचिन्ती च, अच्चयञ्च अयोनिसो;
अकुसलञ्च सावज्जं, सब्याबज्झखतं मलन्ति.