📜
२. रथकारवग्गो
१. ञातसुत्तं
११. ‘‘तीहि ¶ ¶ , भिक्खवे, धम्मेहि समन्नागतो ञातो भिक्खु बहुजनअहिताय पटिपन्नो होति बहुजनदुक्खाय, बहुनो जनस्स अनत्थाय अहिताय दुक्खाय देवमनुस्सानं. कतमेहि तीहि? अननुलोमिके कायकम्मे समादपेति, अननुलोमिके वचीकम्मे समादपेति, अननुलोमिकेसु धम्मेसु समादपेति. इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो ञातो भिक्खु बहुजनअहिताय पटिपन्नो होति बहुजनदुक्खाय, बहुनो जनस्स ¶ अनत्थाय अहिताय दुक्खाय देवमनुस्सानं.
‘‘तीहि, भिक्खवे, धम्मेहि समन्नागतो ञातो भिक्खु बहुजनहिताय पटिपन्नो होति बहुजनसुखाय, बहुनो जनस्स अत्थाय हिताय सुखाय देवमनुस्सानं. कतमेहि तीहि? अनुलोमिके कायकम्मे समादपेति, अनुलोमिके वचीकम्मे समादपेति, अनुलोमिकेसु धम्मेसु समादपेति. इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो ञातो भिक्खु बहुजनहिताय पटिपन्नो होति बहुजनसुखाय, बहुनो जनस्स अत्थाय हिताय सुखाय देवमनुस्सान’’न्ति. पठमं.
२. सारणीयसुत्तं
१२. ‘‘तीणिमानि ¶ , भिक्खवे, रञ्ञो खत्तियस्स मुद्धावसित्तस्स यावजीवं सारणीयानि [सरणीयानि (सी. स्या. कं. पी.)] भवन्ति. कतमानि तीणि? यस्मिं, भिक्खवे, पदेसे राजा खत्तियो मुद्धावसित्तो जातो होति. इदं, भिक्खवे, पठमं रञ्ञो खत्तियस्स मुद्धावसित्तस्स यावजीवं सारणीयं होति.
‘‘पुन ¶ चपरं, भिक्खवे, यस्मिं पदेसे राजा खत्तियो मुद्धावसित्तो होति. इदं, भिक्खवे, दुतियं रञ्ञो खत्तियस्स मुद्धावसित्तस्स यावजीवं सारणीयं होति.
‘‘पुन चपरं, भिक्खवे, यस्मिं पदेसे राजा खत्तियो मुद्धावसित्तो सङ्गामं अभिविजिनित्वा विजितसङ्गामो तमेव सङ्गामसीसं अज्झावसति. इदं, भिक्खवे, ततियं रञ्ञो खत्तियस्स मुद्धावसित्तस्स यावजीवं सारणीयं होति. इमानि खो, भिक्खवे, तीणि रञ्ञो खत्तियस्स मुद्धावसित्तस्स यावजीवं सारणीयानि भवन्ति.
‘‘एवमेवं ¶ खो, भिक्खवे, तीणिमानि भिक्खुस्स यावजीवं सारणीयानि भवन्ति. कतमानि तीणि? यस्मिं, भिक्खवे, पदेसे भिक्खु केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं ¶ पब्बजितो होति. इदं, भिक्खवे, पठमं भिक्खुस्स यावजीवं सारणीयं होति.
‘‘पुन चपरं, भिक्खवे, यस्मिं पदेसे भिक्खु ‘इदं दुक्ख’न्ति यथाभूतं पजानाति, ‘अयं दुक्खसमुदयो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति. इदं, भिक्खवे, दुतियं भिक्खुस्स यावजीवं सारणीयं होति.
‘‘पुन चपरं, भिक्खवे, यस्मिं पदेसे भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. इदं, भिक्खवे, ततियं भिक्खुस्स यावजीवं सारणीयं होति. इमानि खो, भिक्खवे, तीणि भिक्खुस्स यावजीवं सारणीयानि भवन्ती’’ति. दुतियं.
३. आसंससुत्तं
१३. ‘‘तयोमे ¶ , भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे तयो? निरासो, आसंसो, विगतासो. कतमो च, भिक्खवे पुग्गलो निरासो? इध, भिक्खवे, एकच्चो पुग्गलो नीचे कुले पच्चाजातो होति, चण्डालकुले वा वेनकुले [वेणकुले (स्या. कं. पी.)] वा नेसादकुले वा ¶ रथकारकुले वा पुक्कुसकुले वा दलिद्दे अप्पन्नपानभोजने कसिरवुत्तिके, यत्थ कसिरेन घासच्छादो लब्भति. सो च होति दुब्बण्णो दुद्दसिको ओकोटिमको बव्हाबाधो [बह्वाबाधो (स्या. कं. पी. क.)] काणो वा कुणी वा खञ्जो वा पक्खहतो वा, न लाभी अन्नस्स पानस्स वत्थस्स यानस्स मालागन्धविलेपनस्स सेय्यावसथपदीपेय्यस्स. सो सुणाति – ‘इत्थन्नामो किर खत्तियो खत्तियेहि खत्तियाभिसेकेन अभिसित्तो’ति. तस्स न एवं होति – ‘कुदास्सु नाम मम्पि ¶ खत्तिया खत्तियाभिसेकेन अभिसिञ्चिस्सन्ती’ति! अयं वुच्चति, भिक्खवे, पुग्गलो निरासो.
‘‘कतमो च, भिक्खवे, पुग्गलो आसंसो? इध ¶ , भिक्खवे, रञ्ञो खत्तियस्स मुद्धावसित्तस्स जेट्ठो पुत्तो होति आभिसेको अनभिसित्तो अचलप्पत्तो [मचलप्पत्तो (सी. पी.)]. सो सुणाति – ‘इत्थन्नामो किर खत्तियो खत्तियेहि खत्तियाभिसेकेन अभिसित्तो’ति. तस्स एवं होति – ‘कुदास्सु नाम मम्पि खत्तिया खत्तियाभिसेकेन अभिसिञ्चिस्सन्ती’ति! अयं वुच्चति, भिक्खवे, पुग्गलो आसंसो.
‘‘कतमो च, भिक्खवे, पुग्गलो विगतासो? इध, भिक्खवे, राजा होति खत्तियो मुद्धावसित्तो. सो सुणाति – ‘इत्थन्नामो किर खत्तियो खत्तियेहि खत्तियाभिसेकेन अभिसित्तो’ति. तस्स न एवं होति – ‘कुदास्सु नाम मम्पि खत्तिया खत्तियाभिसेकेन अभिसिञ्चिस्सन्ती’ति! तं किस्स हेतु? या हिस्स, भिक्खवे, पुब्बे अनभिसित्तस्स अभिसेकासा सा [सास्स (सी. स्या. कं. पी.)] पटिप्पस्सद्धा. अयं वुच्चति, भिक्खवे, पुग्गलो विगतासो. इमे खो, भिक्खवे, तयो पुग्गला सन्तो संविज्जमाना लोकस्मिं.
‘‘एवमेवं ¶ खो, भिक्खवे, तयो पुग्गला सन्तो संविज्जमाना भिक्खूसु. कतमे तयो? निरासो, आसंसो, विगतासो. कतमो च, भिक्खवे, पुग्गलो निरासो? इध, भिक्खवे, एकच्चो पुग्गलो दुस्सीलो होति पापधम्मो असुचि सङ्कस्सरसमाचारो पटिच्छन्नकम्मन्तो अस्समणो समणपटिञ्ञो अब्रह्मचारी ब्रह्मचारिपटिञ्ञो अन्तोपूति अवस्सुतो कसम्बुजातो. सो सुणाति – ‘इत्थन्नामो किर भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं ¶ दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती’ति. तस्स न एवं होति – ‘कुदास्सु नाम अहम्पि आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं ¶ दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सामी’ति! अयं वुच्चति, भिक्खवे, पुग्गलो निरासो.
‘‘कतमो च, भिक्खवे, पुग्गलो आसंसो? इध, भिक्खवे, भिक्खु सीलवा होति कल्याणधम्मो. सो सुणाति ¶ आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती’ति. तस्स एवं होति – ‘कुदास्सु नाम अहम्पि आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सामी’ति! अयं वुच्चति, भिक्खवे, पुग्गलो आसंसो.
‘‘कतमो च, भिक्खवे, पुग्गलो विगतासो? इध, भिक्खवे, भिक्खु अरहं होति खीणासवो. सो सुणाति – ‘इत्थन्नामो किर भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती’ति. तस्स न एवं होति – ‘कुदास्सु नाम अहम्पि आसवानं खया…पे… सच्छिकत्वा उपसम्पज्ज विहरिस्सामी’ति! तं किस्स हेतु? या हिस्स, भिक्खवे, पुब्बे अविमुत्तस्स विमुत्तासा सा पटिप्पस्सद्धा. अयं वुच्चति, भिक्खवे, पुग्गलो विगतासो. इमे खो, भिक्खवे, तयो पुग्गला सन्तो संविज्जमाना भिक्खूसू’’ति. ततियं.
४. चक्कवत्तिसुत्तं
१४. ‘‘योपि ¶ सो, भिक्खवे, राजा चक्कवत्ती धम्मिको धम्मराजा सोपि न अराजकं चक्कं वत्तेती’’ति. एवं वुत्ते अञ्ञतरो भिक्खु भगवन्तं एतदवोच ¶ – ‘‘को पन, भन्ते, रञ्ञो चक्कवत्तिस्स धम्मिकस्स धम्मरञ्ञो राजा’’ति [चक्कन्ति (क.)]? ‘‘धम्मो, भिक्खू’’ति भगवा अवोच – ‘‘इध, भिक्खु, राजा चक्कवत्ती धम्मिको धम्मराजा धम्मंयेव निस्साय [गरुकरोन्तो (सी. स्या. कं. पी.)] धम्मं सक्करोन्तो धम्मं गरुं करोन्तो धम्मं अपचायमानो धम्मद्धजो धम्मकेतु धम्माधिपतेय्यो धम्मिकं रक्खावरणगुत्तिं संविदहति अन्तोजनस्मिं’’.
‘‘पुन चपरं, भिक्खु, राजा चक्कवत्ती धम्मिको धम्मराजा धम्मंयेव निस्साय धम्मं सक्करोन्तो धम्मं गरुं करोन्तो धम्मं अपचायमानो धम्मद्धजो धम्मकेतु धम्माधिपतेय्यो धम्मिकं ¶ रक्खावरणगुत्तिं संविदहति खत्तियेसु, अनुयन्तेसु [अनुयुत्तेसु (सी. स्या. कं. पी.)], बलकायस्मिं, ब्राह्मणगहपतिकेसु ¶ , नेगमजानपदेसु, समणब्राह्मणेसु, मिगपक्खीसु. स खो सो भिक्खु राजा चक्कवत्ती धम्मिको धम्मराजा धम्मंयेव निस्साय धम्मं सक्करोन्तो धम्मं गरुं करोन्तो धम्मं अपचायमानो धम्मद्धजो धम्मकेतु धम्माधिपतेय्यो धम्मिकं रक्खावरणगुत्तिं संविदहित्वा अन्तोजनस्मिं, धम्मिकं रक्खावरणगुत्तिं संविदहित्वा खत्तियेसु, अनुयन्तेसु, बलकायस्मिं, ब्राह्मणगहपतिकेसु, नेगमजानपदेसु, समणब्राह्मणेसु, मिगपक्खीसु, धम्मेनेव चक्कं वत्तेति. तं होति चक्कं अप्पटिवत्तियं केनचि मनुस्सभूतेन पच्चत्थिकेन पाणिना.
‘‘एवमेवं खो, भिक्खु [भिक्खवे (क.)], तथागतो अरहं सम्मासम्बुद्धो धम्मिको धम्मराजा धम्मंयेव निस्साय धम्मं सक्करोन्तो धम्मं गरुं करोन्तो धम्मं अपचायमानो धम्मद्धजो धम्मकेतु धम्माधिपतेय्यो ¶ धम्मिकं रक्खावरणगुत्तिं संविदहति कायकम्मस्मिं – ‘एवरूपं कायकम्मं सेवितब्बं, एवरूपं कायकम्मं न सेवितब्ब’’’न्ति.
‘‘पुन चपरं, भिक्खु, तथागतो अरहं सम्मासम्बुद्धो धम्मिको धम्मराजा धम्मंयेव निस्साय धम्मं सक्करोन्तो धम्मं गरुं करोन्तो धम्मं अपचायमानो धम्मद्धजो धम्मकेतु धम्माधिपतेय्यो धम्मिकं रक्खावरणगुत्तिं संविदहति वचीकम्मस्मिं – ‘एवरूपं वचीकम्मं सेवितब्बं, एवरूपं वचीकम्मं न सेवितब्ब’न्ति…पे… मनोकम्मस्मिं – ‘एवरूपं मनोकम्मं सेवितब्बं, एवरूपं मनोकम्मं न सेवितब्ब’’’न्ति.
‘‘स ¶ खो सो, भिक्खु, तथागतो अरहं सम्मासम्बुद्धो धम्मिको धम्मराजा धम्मंयेव निस्साय धम्मं सक्करोन्तो धम्मं गरुं करोन्तो धम्मं अपचायमानो धम्मद्धजो धम्मकेतु धम्माधिपतेय्यो धम्मिकं रक्खावरणगुत्तिं संविदहित्वा कायकम्मस्मिं, धम्मिकं रक्खावरणगुत्तिं संविदहित्वा वचीकम्मस्मिं, धम्मिकं रक्खावरणगुत्तिं संविदहित्वा मनोकम्मस्मिं, धम्मेनेव अनुत्तरं धम्मचक्कं पवत्तेति. तं होति चक्कं अप्पटिवत्तियं समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मुना वा केनचि वा लोकस्मि’’न्ति. चतुत्थं.
५. सचेतनसुत्तं
१५. एकं ¶ समयं भगवा बाराणसियं विहरति इसिपतने मिगदाये. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ¶ ते ¶ भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘भूतपुब्बं, भिक्खवे, राजा अहोसि सचेतनो [पचेतनो (सी. स्या. कं. पी.)] नाम. अथ खो, भिक्खवे, राजा सचेतनो रथकारं आमन्तेसि – ‘इतो मे, सम्म रथकार, छन्नं मासानं अच्चयेन सङ्गामो भविस्सति. सक्खिस्ससि [सक्खसि (स्या. कं. पी.)] मे, सम्म रथकार, नवं चक्कयुगं कातु’न्ति? ‘सक्कोमि देवा’ति खो, भिक्खवे, रथकारो रञ्ञो सचेतनस्स पच्चस्सोसि. अथ खो, भिक्खवे, रथकारो छहि मासेहि छारत्तूनेहि एकं चक्कं निट्ठापेसि. अथ खो, भिक्खवे, राजा सचेतनो रथकारं आमन्तेसि – ‘इतो मे, सम्म रथकार, छन्नं दिवसानं अच्चयेन सङ्गामो भविस्सति, निट्ठितं नवं चक्कयुग’न्ति? ‘इमेहि खो, देव, छहि मासेहि छारत्तूनेहि एकं चक्कं निट्ठित’न्ति. ‘सक्खिस्ससि पन मे, सम्म रथकार, इमेहि छहि दिवसेहि दुतियं चक्कं निट्ठापेतु’न्ति? ‘सक्कोमि देवा’ति खो, भिक्खवे, रथकारो छहि दिवसेहि दुतियं चक्कं निट्ठापेत्वा नवं चक्कयुगं आदाय येन राजा सचेतनो तेनुपसङ्कमि; उपसङ्कमित्वा राजानं सचेतनं एतदवोच – ‘इदं ते, देव, नवं चक्कयुगं निट्ठित’न्ति. ‘यञ्च ते इदं, सम्म रथकार, चक्कं छहि मासेहि निट्ठितं छारत्तूनेहि यञ्च ते इदं चक्कं छहि दिवसेहि निट्ठितं, इमेसं किं नानाकरणं? नेसाहं किञ्चि नानाकरणं पस्सामी’ति. ‘अत्थेसं, देव, नानाकरणं. पस्सतु देवो नानाकरण’’’न्ति.
‘‘अथ ¶ खो, भिक्खवे, रथकारो यं तं चक्कं छहि दिवसेहि निट्ठितं तं पवत्तेसि. तं पवत्तितं समानं यावतिका अभिसङ्खारस्स गति तावतिकं गन्त्वा चिङ्गुलायित्वा ¶ भूमियं पपति. यं पन तं चक्कं छहि मासेहि निट्ठितं ¶ छारत्तूनेहि तं पवत्तेसि. तं पवत्तितं समानं यावतिका अभिसङ्खारस्स गति तावतिकं गन्त्वा अक्खाहतं मञ्ञे अट्ठासि.
‘‘‘को नु खो, सम्म रथकार, हेतु को पच्चयो यमिदं [यदिदं (क.)] चक्कं छहि दिवसेहि निट्ठितं तं पवत्तितं समानं यावतिका अभिसङ्खारस्स गति तावतिकं गन्त्वा चिङ्गुलायित्वा भूमियं ¶ पपति? को पन, सम्म रथकार, हेतु को पच्चयो यमिदं चक्कं छहि मासेहि निट्ठितं छारत्तूनेहि तं पवत्तितं समानं यावतिका अभिसङ्खारस्स गति तावतिकं गन्त्वा अक्खाहतं मञ्ञे अट्ठासी’ति? ‘यमिदं, देव, चक्कं छहि दिवसेहि निट्ठितं तस्स नेमिपि सवङ्का सदोसा सकसावा, अरापि सवङ्का सदोसा सकसावा, नाभिपि सवङ्का सदोसा सकसावा. तं नेमियापि सवङ्कत्ता सदोसत्ता सकसावत्ता, अरानम्पि सवङ्कत्ता सदोसत्ता सकसावत्ता, नाभियापि सवङ्कत्ता सदोसत्ता सकसावत्ता पवत्तितं समानं यावतिका अभिसङ्खारस्स गति तावतिकं गन्त्वा चिङ्गुलायित्वा भूमियं पपति. यं पन तं, देव, चक्कं छहि मासेहि निट्ठितं छारत्तूनेहि तस्स नेमिपि अवङ्का अदोसा अकसावा, अरापि अवङ्का अदोसा अकसावा, नाभिपि अवङ्का अदोसा अकसावा. तं नेमियापि अवङ्कत्ता अदोसत्ता अकसावत्ता, अरानम्पि अवङ्कत्ता अदोसत्ता अकसावत्ता, नाभियापि अवङ्कत्ता अदोसत्ता अकसावत्ता पवत्तितं समानं यावतिका अभिसङ्खारस्स गति तावतिकं गन्त्वा अक्खाहतं मञ्ञे अट्ठासी’’’ति.
‘‘सिया खो पन, भिक्खवे, तुम्हाकं एवमस्स – ‘अञ्ञो नून तेन समयेन सो ¶ रथकारो अहोसी’ति! न खो पनेतं, भिक्खवे, एवं दट्ठब्बं. अहं तेन समयेन सो रथकारो अहोसिं. तदाहं, भिक्खवे, कुसलो दारुवङ्कानं दारुदोसानं दारुकसावानं. एतरहि खो पनाहं, भिक्खवे, अरहं सम्मासम्बुद्धो कुसलो कायवङ्कानं कायदोसानं ¶ कायकसावानं, कुसलो वचीवङ्कानं वचीदोसानं वचीकसावानं, कुसलो मनोवङ्कानं मनोदोसानं मनोकसावानं. यस्स कस्सचि, भिक्खवे, भिक्खुस्स वा भिक्खुनिया वा कायवङ्को अप्पहीनो कायदोसो कायकसावो, वचीवङ्को अप्पहीनो वचीदोसो वचीकसावो, मनोवङ्को अप्पहीनो मनोदोसो मनोकसावो, एवं पपतिता ते, भिक्खवे, इमस्मा धम्मविनया, सेय्यथापि तं चक्कं छहि दिवसेहि निट्ठितं.
‘‘यस्स कस्सचि, भिक्खवे, भिक्खुस्स वा भिक्खुनिया वा कायवङ्को पहीनो कायदोसो कायकसावो, वचीवङ्को पहीनो वचीदोसो वचीकसावो, मनोवङ्को पहीनो मनोदोसो मनोकसावो ¶ , एवं पतिट्ठिता ते, भिक्खवे, इमस्मिं धम्मविनये, सेय्यथापि तं चक्कं छहि मासेहि निट्ठितं छारत्तूनेहि.
‘‘तस्मातिह ¶ , भिक्खवे, एवं सिक्खितब्बं – ‘कायवङ्कं पजहिस्साम कायदोसं कायकसावं, वचीवङ्कं पजहिस्साम वचीदोसं वचीकसावं, मनोवङ्कं पजहिस्साम मनोदोसं मनोकसाव’न्ति. एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति. पञ्चमं.
६. अपण्णकसुत्तं
१६. ‘‘तीहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु अपण्णकपटिपदं [अपण्णकतं पटिपदं (सी. पी.) टीकाय पन समेति] पटिपन्नो होति, योनि चस्स आरद्धा होति आसवानं खयाय. कतमेहि तीहि? इध, भिक्खवे, भिक्खु इन्द्रियेसु गुत्तद्वारो होति, भोजने मत्तञ्ञू होति, जागरियं अनुयुत्तो होति.
‘‘कथञ्च, भिक्खवे, भिक्खु ¶ इन्द्रियेसु गुत्तद्वारो होति? इध, भिक्खवे, भिक्खु चक्खुना रूपं दिस्वा न निमित्तग्गाही होति नानुब्यञ्जनग्गाही. यत्वाधिकरणमेनं [यत्वाधिकरणमेतं (सी.)] चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं तस्स संवराय पटिपज्जति, रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्जति. सोतेन सद्दं सुत्वा… घानेन गन्धं घायित्वा… जिव्हाय रसं सायित्वा… कायेन फोट्ठब्बं फुसित्वा… मनसा धम्मं विञ्ञाय न निमित्तग्गाही होति नानुब्यञ्जनग्गाही. यत्वाधिकरणमेनं ¶ मनिन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं तस्स संवराय पटिपज्जति, रक्खति मनिन्द्रियं, मनिन्द्रिये संवरं आपज्जति. एवं खो, भिक्खवे, भिक्खु इन्द्रियेसु गुत्तद्वारो होति.
‘‘कथञ्च ¶ , भिक्खवे, भिक्खु भोजने मत्तञ्ञू होति? इध, भिक्खवे, भिक्खु पटिसङ्खा योनिसो आहारं आहारेति – ‘नेव दवाय न मदाय न मण्डनाय न विभूसनाय, यावदेव इमस्स कायस्स ठितिया यापनाय विहिंसूपरतिया ब्रह्मचरियानुग्गहाय, इति पुराणञ्च वेदनं पटिहङ्खामि, नवञ्च वेदनं न उप्पादेस्सामि, यात्रा च मे भविस्सति अनवज्जता च फासुविहारो चा’ति. एवं खो, भिक्खवे, भिक्खु भोजने मत्तञ्ञू होति.
‘‘कथञ्च, भिक्खवे, भिक्खु जागरियं अनुयुत्तो होति? इध, भिक्खवे, भिक्खु दिवसं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेति, रत्तिया पठमं यामं चङ्कमेन ¶ निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेति, रत्तिया ¶ मज्झिमं यामं दक्खिणेन पस्सेन सीहसेय्यं कप्पेति पादे पादं अच्चाधाय सतो सम्पजानो उट्ठानसञ्ञं मनसि करित्वा, रत्तिया पच्छिमं यामं पच्चुट्ठाय चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेति. एवं खो, भिक्खवे, भिक्खु जागरियं अनुयुत्तो होति. इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो भिक्खु अपण्णकपटिपदं पटिपन्नो होति, योनि चस्स आरद्धा होति आसवानं खयाया’’ति. छट्ठं.
७. अत्तब्याबाधसुत्तं
१७. ‘‘तयोमे, भिक्खवे, धम्मा अत्तब्याबाधायपि संवत्तन्ति, परब्याबाधायपि संवत्तन्ति, उभयब्याबाधायपि संवत्तन्ति. कतमे तयो? कायदुच्चरितं, वचीदुच्चरितं, मनोदुच्चरितं. इमे खो, भिक्खवे, तयो धम्मा अत्तब्याबाधायपि संवत्तन्ति, परब्याबाधायपि संवत्तन्ति, उभयब्याबाधायपि संवत्तन्ति.
‘‘तयोमे, भिक्खवे, धम्मा नेवत्तब्याबाधायपि संवत्तन्ति, न परब्याबाधायपि संवत्तन्ति, न उभयब्याबाधायपि संवत्तन्ति. कतमे तयो? कायसुचरितं, वचीसुचरितं, मनोसुचरितं. इमे खो, भिक्खवे, तयो ¶ धम्मा नेवत्तब्याबाधायपि संवत्तन्ति, न परब्याबाधायपि संवत्तन्ति, न उभयब्याबाधायपि संवत्तन्ती’’ति. सत्तमं.
८. देवलोकसुत्तं
१८. ‘‘सचे ¶ वो, भिक्खवे, अञ्ञतित्थिया परिब्बाजका एवं पुच्छेय्युं – ‘देवलोकूपपत्तिया, आवुसो, समणे गोतमे ब्रह्मचरियं वुस्सथा’ति? ननु तुम्हे, भिक्खवे, एवं पुट्ठा अट्टीयेय्याथ हरायेय्याथ जिगुच्छेय्याथा’’ति? ‘‘एवं, भन्ते’’. ‘‘इति किर तुम्हे, भिक्खवे, दिब्बेन आयुना अट्टीयथ हरायथ जिगुच्छथ, दिब्बेन वण्णेन दिब्बेन सुखेन ¶ दिब्बेन यसेन दिब्बेनाधिपतेय्येन अट्टीयथ हरायथ जिगुच्छथ; पगेव खो पन, भिक्खवे, तुम्हेहि कायदुच्चरितेन अट्टीयितब्बं हरायितब्बं जिगुच्छितब्बं, वचीदुच्चरितेन… मनोदुच्चरितेन अट्टीयितब्बं हरायितब्बं जिगुच्छितब्ब’’न्ति. अट्ठमं.
९. पठमपापणिकसुत्तं
१९. ‘‘तीहि ¶ , भिक्खवे, अङ्गेहि समन्नागतो पापणिको अभब्बो अनधिगतं वा भोगं अधिगन्तुं, अधिगतं वा भोगं फातिं कातुं. कतमेहि तीहि? इध, भिक्खवे, पापणिको पुब्बण्हसमयं [मज्झन्तिकसमयं (सी. स्या. कं. पी.)] न सक्कच्चं कम्मन्तं अधिट्ठाति, मज्झन्हिकसमयं न सक्कच्चं कम्मन्तं अधिट्ठाति, सायन्हसमयं न सक्कच्चं कम्मन्तं अधिट्ठाति. इमेहि खो, भिक्खवे, तीहि अङ्गेहि समन्नागतो पापणिको अभब्बो अनधिगतं वा भोगं अधिगन्तुं, अधिगतं वा भोगं फातिं कातुं [फातिकत्तुं (सी.), फातिकातुं (स्या. कं. पी.)].
‘‘एवमेवं खो, भिक्खवे, तीहि धम्मेहि समन्नागतो भिक्खु अभब्बो अनधिगतं वा कुसलं धम्मं अधिगन्तुं, अधिगतं वा कुसलं धम्मं फातिं कातुं. कतमेहि तीहि? इध, भिक्खवे, भिक्खु पुब्बण्हसमयं न सक्कच्चं समाधिनिमित्तं अधिट्ठाति, मज्झन्हिकसमयं न सक्कच्चं समाधिनिमित्तं अधिट्ठाति, सायन्हसमयं न सक्कच्चं समाधिनिमित्तं अधिट्ठाति. इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो भिक्खु अभब्बो अनधिगतं वा कुसलं धम्मं अधिगन्तुं, अधिगतं वा कुसलं धम्मं फातिं कातुं.
‘‘तीहि ¶ ¶ , भिक्खवे, अङ्गेहि समन्नागतो पापणिको भब्बो अनधिगतं वा भोगं अधिगन्तुं, अधिगतं वा भोगं फातिं कातुं. कतमेहि तीहि? इध ¶ , भिक्खवे, पापणिको पुब्बण्हसमयं सक्कच्चं कम्मन्तं अधिट्ठाति, मज्झन्हिकसमयं…पे… सायन्हसमयं सक्कच्चं कम्मन्तं अधिट्ठाति. इमेहि खो, भिक्खवे, तीहि अङ्गेहि समन्नागतो पापणिको भब्बो अनधिगतं वा भोगं अधिगन्तुं, अधिगतं वा भोगं फातिं कातुं.
‘‘एवमेवं खो, भिक्खवे, तीहि धम्मेहि समन्नागतो भिक्खु भब्बो अनधिगतं वा कुसलं धम्मं अधिगन्तुं, अधिगतं वा कुसलं धम्मं फातिं कातुं. कतमेहि तीहि? इध, भिक्खवे, भिक्खु पुब्बण्हसमयं सक्कच्चं समाधिनिमित्तं अधिट्ठाति, मज्झन्हिकसमयं…पे… सायन्हसमयं सक्कच्चं समाधिनिमित्तं अधिट्ठाति. इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो भिक्खु भब्बो अनधिगतं वा कुसलं धम्मं अधिगन्तुं, अधिगतं वा कुसलं धम्मं फातिं कातु’’न्ति. नवमं.
१०. दुतियपापणिकसुत्तं
२०. ‘‘तीहि ¶ , भिक्खवे, अङ्गेहि समन्नागतो पापणिको नचिरस्सेव महत्तं वेपुल्लत्तं [महन्तत्तं वा वेपुल्लत्तं वा (पी. क.)] पापुणाति भोगेसु. कतमेहि तीहि? इध, भिक्खवे, पापणिको चक्खुमा च होति विधुरो च निस्सयसम्पन्नो च. कथञ्च, भिक्खवे, पापणिको चक्खुमा होति? इध, भिक्खवे, पापणिको पणियं जानाति – ‘इदं पणियं एवं कीतं, एवं विक्कयमानं [विक्कीयमानं (?)], एत्तकं मूलं भविस्सति, एत्तको उदयो’ति [उद्दयोति (सी.)]. एवं खो, भिक्खवे, पापणिको चक्खुमा होति.
‘‘कथञ्च, भिक्खवे, पापणिको विधुरो होति? इध, भिक्खवे, पापणिको कुसलो होति पणियं केतुञ्च विक्केतुञ्च. एवं खो, भिक्खवे, पापणिको विधुरो होति.
‘‘कथञ्च, भिक्खवे, पापणिको निस्सयसम्पन्नो होति? इध ¶ भिक्खवे ¶ , पापणिकं ये ते गहपती वा गहपतिपुत्ता वा अड्ढा महद्धना महाभोगा ते एवं जानन्ति – ‘अयं खो भवं पापणिको चक्खुमा विधुरो ¶ च पटिबलो पुत्तदारञ्च पोसेतुं, अम्हाकञ्च कालेन कालं अनुप्पदातु’न्ति. ते नं भोगेहि निपतन्ति – ‘इतो, सम्म पापणिक, भोगे करित्वा [हरित्वा (सी. स्या. कं.)] पुत्तदारञ्च पोसेहि, अम्हाकञ्च कालेन कालं अनुप्पदेही’ति. एवं खो, भिक्खवे, पापणिको निस्सयसम्पन्नो होति. इमेहि खो, भिक्खवे, तीहि अङ्गेहि समन्नागतो पापणिको नचिरस्सेव महत्तं वेपुल्लत्तं पापुणाति भोगेसु.
‘‘एवमेवं खो, भिक्खवे, तीहि धम्मेहि समन्नागतो भिक्खु नचिरस्सेव महत्तं वेपुल्लत्तं पापुणाति कुसलेसु धम्मेसु. कतमेहि तीहि? इध, भिक्खवे, भिक्खु चक्खुमा च होति विधुरो च निस्सयसम्पन्नो च. कथञ्च, भिक्खवे, भिक्खु चक्खुमा होति? इध, भिक्खवे, भिक्खु ‘इदं दुक्ख’न्ति यथाभूतं पजानाति, ‘अयं दुक्खसमुदयो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति. एवं खो, भिक्खवे, भिक्खु चक्खुमा होति.
‘‘कथञ्च, भिक्खवे, भिक्खु विधुरो होति? इध, भिक्खवे, भिक्खु आरद्धवीरियो विहरति ¶ अकुसलानं धम्मानं पहानाय, कुसलानं धम्मानं उपसम्पदाय, थामवा दळ्हपरक्कमो अनिक्खित्तधुरो कुसलेसु धम्मेसु. एवं खो, भिक्खवे, भिक्खु विधुरो होति.
‘‘कथञ्च, भिक्खवे, भिक्खु निस्सयसम्पन्नो होति? इध, भिक्खवे, भिक्खु ये ते भिक्खू बहुस्सुता आगतागमा धम्मधरा विनयधरा मातिकाधरा ते कालेन कालं उपसङ्कमित्वा परिपुच्छति परिपञ्हति ¶ – ‘इदं, भन्ते, कथं, इमस्स को अत्थो’ति? तस्स ते आयस्मन्तो अविवटञ्चेव विवरन्ति, अनुत्तानीकतञ्च उत्तानीकरोन्ति, अनेकविहितेसु च कङ्खाठानियेसु धम्मेसु कङ्खं पटिविनोदेन्ति. एवं खो, भिक्खवे, भिक्खु निस्सयसम्पन्नो होति. इमेहि ¶ खो, भिक्खवे, तीहि धम्मेहि समन्नागतो भिक्खु नचिरस्सेव महत्तं वेपुल्लत्तं पापुणाति कुसलेसु धम्मेसू’’ति. दसमं.
रथकारवग्गो दुतियो.
पठमभाणवारो निट्ठितो.
तस्सुद्दानं –
ञातो ¶ [ञातको (स्या. कं.)] सारणीयो भिक्खु, चक्कवत्ती सचेतनो;
अपण्णकत्ता देवो च, दुवे पापणिकेन चाति.