📜
(१४) ४. योधाजीववग्गो
१. योधाजीवसुत्तं
१३४. ‘‘तीहि ¶ , भिक्खवे, अङ्गेहि समन्नागतो योधाजीवो राजारहो होति राजभोग्गो, रञ्ञो अङ्गन्तेव सङ्ख्यं गच्छति. कतमेहि तीहि ¶ ? इध, भिक्खवे, योधाजीवो दूरे पाती च होति अक्खणवेधी च महतो च कायस्स पदालेता. इमेहि, खो, भिक्खवे, तीहि अङ्गेहि समन्नागतो योधाजीवो राजारहो होति राजभोग्गो, रञ्ञो अङ्गन्तेव सङ्ख्यं गच्छति. एवमेवं खो, भिक्खवे, तीहि अङ्गेहि समन्नागतो भिक्खु आहुनेय्यो होति…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्स. कतमेहि तीहि? इध, भिक्खवे, भिक्खु दूरे पाती च होति अक्खणवेधी च महतो च कायस्स पदालेता.
‘‘कथञ्च, भिक्खवे, भिक्खु दूरे पाती होति? इध, भिक्खवे, भिक्खु यं किञ्चि रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं रूपं – ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सति. या काचि वेदना अतीतानागतपच्चुप्पन्ना अज्झत्ता वा बहिद्धा वा ओळारिका वा सुखुमा वा हीना वा पणीता वा या दूरे सन्तिके वा, सब्बं वेदनं ¶ [सब्बा वेदना (स्या. कं. पी. क.)] – ‘नेतं मम, नेसोहमस्मि ¶ , न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सति. या काचि सञ्ञा अतीतानागतपच्चुप्पन्ना अज्झत्ता वा बहिद्धा वा ओळारिका वा सुखुमा वा हीना वा पणीता वा या दूरे सन्तिके वा, सब्बं सञ्ञं [सब्बा सञ्ञा (स्या. कं. पी. क.)] – ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सति. ये केचि सङ्खारा अतीतानागतपच्चुप्पन्ना अज्झत्ता वा बहिद्धा वा ओळारिका वा सुखुमा वा हीना वा पणीता वा ये दूरे सन्तिके वा, सब्बे सङ्खारे – ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सति. यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं विञ्ञाणं ¶ – ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सति. एवं खो, भिक्खवे, भिक्खु दूरे पाती होति.
‘‘कथञ्च, भिक्खवे, भिक्खु अक्खणवेधी होति? इध, भिक्खवे, भिक्खु ‘इदं दुक्ख’न्ति यथाभूतं पजानाति; ‘अयं दुक्खसमुदयो’ति यथाभूतं पजानाति; ‘अयं दुक्खनिरोधो’ति यथाभूतं पजानाति; ‘अयं दुक्खनिरोधगामिनी ¶ पटिपदा’ति यथाभूतं पजानाति. एवं खो, भिक्खवे, भिक्खु अक्खणवेधी होति.
‘‘कथञ्च, भिक्खवे, भिक्खु महतो कायस्स पदालेता होति? इध, भिक्खवे, भिक्खु महन्तं अविज्जाक्खन्धं पदालेति. एवं खो, भिक्खवे, भिक्खु महतो कायस्स पदालेता होति. इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो भिक्खु ¶ आहुनेय्यो होति…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति. पठमं.
२. परिसासुत्तं
१३५. ‘‘तिस्सो इमा, भिक्खवे, परिसा. कतमा तिस्सो? उक्काचितविनीता परिसा, पटिपुच्छाविनीता परिसा, यावताविनीता [यावतज्झाविनीता (अट्ठकथायं पाठन्तरं)] परिसा – इमा खो, भिक्खवे, तिस्सो परिसा’’ति. दुतियं.
३. मित्तसुत्तं
१३६. ‘‘तीहि ¶ , भिक्खवे, अङ्गेहि समन्नागतो मित्तो सेवितब्बो. कतमेहि तीहि? ( ) [(इध भिक्खवे भिक्खु) (पी. क.)] दुद्ददं ददाति, दुक्करं करोति, दुक्खमं खमति – इमेहि खो, भिक्खवे, तीहि अङ्गेहि समन्नागतो मित्तो सेवितब्बो’’ति. ततियं.
४. उप्पादासुत्तं
१३७. ‘‘उप्पादा वा, भिक्खवे, तथागतानं अनुप्पादा वा तथागतानं, ठिताव सा धातु ¶ धम्मट्ठितता धम्मनियामता. सब्बे सङ्खारा अनिच्चा. तं तथागतो अभिसम्बुज्झति अभिसमेति. अभिसम्बुज्झित्वा अभिसमेत्वा आचिक्खति देसेति पञ्ञापेति पट्ठपेति विवरति विभजति उत्तानीकरोति – ‘सब्बे सङ्खारा अनिच्चा’ति. उप्पादा वा, भिक्खवे, तथागतानं अनुप्पादा वा तथागतानं ठिताव सा धातु धम्मट्ठितता धम्मनियामता. सब्बे सङ्खारा दुक्खा. तं तथागतो अभिसम्बुज्झति अभिसमेति. अभिसम्बुज्झित्वा ¶ अभिसमेत्वा आचिक्खति देसेति पञ्ञापेति पट्ठपेति विवरति विभजति उत्तानीकरोति – ‘सब्बे सङ्खारा दुक्खा’ति. उप्पादा वा, भिक्खवे, तथागतानं अनुप्पादा वा तथागतानं ठिताव सा धातु धम्मट्ठितता धम्मनियामता. सब्बे धम्मा अनत्ता. तं तथागतो अभिसम्बुज्झति अभिसमेति. अभिसम्बुज्झित्वा अभिसमेत्वा आचिक्खति देसेति पञ्ञापेति पट्ठपेति विवरति विभजति उत्तानीकरोति – ‘सब्बे ¶ धम्मा अनत्ता’’’ति. चतुत्थं.
५. केसकम्बलसुत्तं
१३८. ‘‘सेय्यथापि, भिक्खवे, यानि कानिचि तन्तावुतानं वत्थानं, केसकम्बलो तेसं पटिकिट्ठो अक्खायति. केसकम्बलो, भिक्खवे, सीते सीतो, उण्हे उण्हो, दुब्बण्णो, दुग्गन्धो, दुक्खसम्फस्सो. एवमेवं खो, भिक्खवे, यानि कानिचि पुथुसमणब्राह्मणवादानं [समणप्पवादानं (सी. स्या. कं. पी.)] मक्खलिवादो तेसं पटिकिट्ठो अक्खायति.
‘‘मक्खलि, भिक्खवे, मोघपुरिसो एवंवादी एवंदिट्ठि – ‘नत्थि कम्मं, नत्थि किरियं, नत्थि वीरिय’न्ति. येपि ¶ ते, भिक्खवे, अहेसुं अतीतमद्धानं अरहन्तो सम्मासम्बुद्धा, तेपि भगवन्तो कम्मवादा चेव अहेसुं किरियवादा च वीरियवादा च. तेपि, भिक्खवे, मक्खलि मोघपुरिसो पटिबाहति – ‘नत्थि कम्मं, नत्थि किरियं, नत्थि वीरिय’न्ति. येपि ते, भिक्खवे, भविस्सन्ति अनागतमद्धानं अरहन्तो सम्मासम्बुद्धा, तेपि भगवन्तो कम्मवादा चेव भविस्सन्ति किरियवादा च वीरियवादा च. तेपि, भिक्खवे, मक्खलि मोघपुरिसो पटिबाहति – ‘नत्थि कम्मं, नत्थि किरियं, नत्थि वीरिय’न्ति. अहम्पि, भिक्खवे, एतरहि अरहं सम्मासम्बुद्धो कम्मवादो चेव किरियवादो च वीरियवादो च. मम्पि, भिक्खवे, मक्खलि मोघपुरिसो पटिबाहति – ‘नत्थि कम्मं, नत्थि किरियं, नत्थि वीरिय’’’न्ति.
‘‘सेय्यथापि ¶ , भिक्खवे, नदीमुखे खिप्पं उड्डेय्य [ओड्डेय्य (सी.)] बहूनं [बहुन्नं (सी. स्या. कं. पी.)] मच्छानं अहिताय दुक्खाय अनयाय ब्यसनाय; एवमेवं खो, भिक्खवे, मक्खलि मोघपुरिसो मनुस्सखिप्पं मञ्ञे लोके उप्पन्नो बहूनं सत्तानं अहिताय दुक्खाय अनयाय ¶ ब्यसनाया’’ति. पञ्चमं.
६. सम्पदासुत्तं
१३९. ‘‘तिस्सो ¶ इमा, भिक्खवे, सम्पदा. कतमा तिस्सो? सद्धासम्पदा, सीलसम्पदा, पञ्ञासम्पदा – इमा खो, भिक्खवे, तिस्सो सम्पदा’’ति. छट्ठं.
७. वुद्धिसुत्तं
१४०. ‘‘तिस्सो इमा, भिक्खवे, वुद्धियो. कतमा तिस्सो? सद्धावुद्धि, सीलवुद्धि, पञ्ञावुद्धि – इमा खो, भिक्खवे, तिस्सो वुद्धियो’’ति. सत्तमं.
८. अस्सखळुङ्कसुत्तं
१४१. ‘‘तयो च, भिक्खवे, अस्सखळुङ्के देसेस्सामि तयो च पुरिसखळुङ्के. तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘कतमे च, भिक्खवे, तयो अस्सखळुङ्का? इध ¶ , भिक्खवे, एकच्चो अस्सखळुङ्को जवसम्पन्नो होति; न वण्णसम्पन्नो, न आरोहपरिणाहसम्पन्नो. इध पन, भिक्खवे, एकच्चो अस्सखळुङ्को जवसम्पन्नो च होति वण्णसम्पन्नो च; न आरोहपरिणाहसम्पन्नो. इध पन, भिक्खवे, एकच्चो अस्सखळुङ्को जवसम्पन्नो च होति वण्णसम्पन्नो च आरोहपरिणाहसम्पन्नो च. इमे खो, भिक्खवे, तयो अस्सखळुङ्का.
‘‘कतमे च, भिक्खवे, तयो पुरिसखळुङ्का? इध, भिक्खवे, एकच्चो पुरिसखळुङ्को जवसम्पन्नो होति; न वण्णसम्पन्नो, न आरोहपरिणाहसम्पन्नो. इध पन, भिक्खवे, एकच्चो पुरिसखळुङ्को ¶ ¶ जवसम्पन्नो च होति वण्णसम्पन्नो च; न आरोहपरिणाहसम्पन्नो. इध पन, भिक्खवे, एकच्चो पुरिसखळुङ्को जवसम्पन्नो च होति वण्णसम्पन्नो च आरोहपरिणाहसम्पन्नो च.
‘‘कथञ्च, भिक्खवे, पुरिसखळुङ्को जवसम्पन्नो होति; न वण्णसम्पन्नो न आरोहपरिणाहसम्पन्नो? इध, भिक्खवे, भिक्खु ‘इदं दुक्ख’न्ति यथाभूतं पजानाति…पे… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति. इदमस्स जवस्मिं वदामि. अभिधम्मे खो पन अभिविनये पञ्हं पुट्ठो संसादेति ¶ [संहीरेति (क.)], नो विस्सज्जेति. इदमस्स न वण्णस्मिं वदामि. न खो पन लाभी होति चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारानं. इदमस्स न आरोहपरिणाहस्मिं वदामि. एवं खो, भिक्खवे, पुरिसखळुङ्को जवसम्पन्नो होति; न वण्णसम्पन्नो, न आरोहपरिणाहसम्पन्नो.
‘‘कथञ्च, भिक्खवे, पुरिसखळुङ्को जवसम्पन्नो च होति वण्णसम्पन्नो च; न आरोहपरिणाहसम्पन्नो? इध, भिक्खवे, भिक्खु ‘इदं दुक्ख’न्ति यथाभूतं पजानाति…पे… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति. इदमस्स जवस्मिं वदामि. अभिधम्मे खो पन अभिविनये पञ्हं पुट्ठो विस्सज्जेति, नो संसादेति. इदमस्स वण्णस्मिं वदामि. न पन लाभी होति चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारानं. इदमस्स न आरोहपरिणाहस्मिं वदामि. एवं खो ¶ , भिक्खवे, पुरिसखळुङ्को जवसम्पन्नो च होति वण्णसम्पन्नो च; न आरोहपरिणाहसम्पन्नो.
‘‘कथञ्च, भिक्खवे, पुरिसखळुङ्को जवसम्पन्नो च होति वण्णसम्पन्नो च आरोहपरिणाहसम्पन्नो च? इध, भिक्खवे, भिक्खु ‘इदं दुक्ख’न्ति यथाभूतं पजानाति…पे… ‘अयं ¶ दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति. इदमस्स जवस्मिं वदामि. अभिधम्मे खो पन अभिविनये पञ्हं पुट्ठो विस्सज्जेति, नो संसादेति. इदमस्स वण्णस्मिं वदामि. लाभी खो पन होति चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारानं. इदमस्स आरोहपरिणाहस्मिं ¶ वदामि. एवं खो, भिक्खवे, पुरिसखळुङ्को जवसम्पन्नो च होति वण्णसम्पन्नो च आरोहपरिणाहसम्पन्नो च. इमे खो, भिक्खवे, तयो पुरिसखळुङ्का’’ति. अट्ठमं.
९. अस्सपरस्ससुत्तं
१४२. ‘‘तयो च, भिक्खवे, अस्सपरस्से [अस्ससदस्से (सी स्या. कं. पी.)] देसेस्सामि तयो च पुरिसपरस्से [पुरिससदस्से (सी. स्या. कं. पी.)]. तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘कतमे ¶ च, भिक्खवे, तयो अस्सपरस्सा? इध, भिक्खवे, एकच्चो अस्सपरस्सो जवसम्पन्नो होति; न वण्णसम्पन्नो न आरोहपरिणाहसम्पन्नो. इध पन, भिक्खवे, एकच्चो अस्सपरस्सो जवसम्पन्नो होति वण्णसम्पन्नो च; न आरोहपरिणाहसम्पन्नो. इध पन, भिक्खवे, एकच्चो अस्सपरस्सो जवसम्पन्नो च होति वण्णसम्पन्नो च आरोहपरिणाहसम्पन्नो च. इमे खो, भिक्खवे, तयो अस्सपरस्सा.
‘‘कतमे च, भिक्खवे, तयो पुरिसपरस्सा? इध, भिक्खवे, एकच्चो पुरिसपरस्सो जवसम्पन्नो होति; न वण्णसम्पन्नो न आरोहपरिणाहसम्पन्नो. इध पन, भिक्खवे, एकच्चो पुरिसपरस्सो जवसम्पन्नो च होति वण्णसम्पन्नो च; न आरोहपरिणाहसम्पन्नो. इध पन, भिक्खवे ¶ , एकच्चो पुरिसपरस्सो जवसम्पन्नो च होति वण्णसम्पन्नो च आरोहपरिणाहसम्पन्नो च.
‘‘कथञ्च ¶ , भिक्खवे, पुरिसपरस्सो जवसम्पन्नो होति; न वण्णसम्पन्नो, न आरोहपरिणाहसम्पन्नो? इध, भिक्खवे, भिक्खु पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका. इदमस्स जवस्मिं वदामि. अभिधम्मे खो पन अभिविनिये पञ्हं पुट्ठो संसादेति, नो विस्सज्जेति. इदमस्स न वण्णस्मिं वदामि. न खो पन लाभी होति चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारानं ¶ . इदमस्स न आरोहपरिणाहस्मिं वदामि. एवं खो, भिक्खवे, पुरिसपरस्सो जवसम्पन्नो होति; न वण्णसम्पन्नो, न आरोहपरिणाहसम्पन्नो.
‘‘कथञ्च, भिक्खवे, पुरिसपरस्सो जवसम्पन्नो च होति वण्णसम्पन्नो च, न आरोहपरिणाहसम्पन्नो? इध, भिक्खवे, भिक्खु पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका. इदमस्स जवस्मिं वदामि. अभिधम्मे खो पन अभिविनये पञ्हं पुट्ठो विस्सज्जेति, नो संसादेति. इदमस्स वण्णस्मिं वदामि. न खो पन लाभी होति चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारानं. इदमस्स न आरोहपरिणाहस्मिं वदामि. एवं खो, भिक्खवे, पुरिसपरस्सो जवसम्पन्नो च होति; वण्णसम्पन्नो च, न आरोहपरिणाहसम्पन्नो.
‘‘कथञ्च ¶ , भिक्खवे, पुरिसपरस्सो जवसम्पन्नो च होति वण्णसम्पन्नो च आरोहपरिणाहसम्पन्नो च? इध, भिक्खवे ¶ , भिक्खु पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका. इदमस्स जवस्मिं वदामि. अभिधम्मे खो पन अभिविनये पञ्हं पुट्ठो विस्सज्जेति, नो संसादेति. इदमस्स वण्णस्मिं वदामि. लाभी खो पन होति चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारानं. इदमस्स आरोहपरिणाहस्मिं वदामि. एवं खो, भिक्खवे, पुरिसपरस्सो जवसम्पन्नो च होति वण्णसम्पन्नो च आरोहपरिणाहसम्पन्नो च. इमे खो, भिक्खवे, तयो पुरिसपरस्सा’’ति. नवमं.
१०. अस्साजानीयसुत्तं
१४३. ‘‘तयो च, भिक्खवे, भद्रे अस्साजानीये देसेस्सामि तयो च भद्रे पुरिसाजानीये. तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘कतमे ¶ च, भिक्खवे, तयो भद्रा अस्साजानीया? इध, भिक्खवे, एकच्चो भद्रो अस्साजानीयो ¶ …पे… जवसम्पन्नो च होति वण्णसम्पन्नो च आरोहपरिणाहसम्पन्नो च. इमे खो, भिक्खवे, तयो भद्रा अस्साजानीया.
‘‘कतमे च भिक्खवे, तयो भद्रा पुरिसाजानीया? इध, भिक्खवे, एकच्चो भद्रो पुरिसाजानीयो…पे… जवसम्पन्नो च होति वण्णसम्पन्नो च आरोहपरिणाहसम्पन्नो च.
‘‘कथञ्च, भिक्खवे, भद्रो पुरिसाजानीयो…पे… जवसम्पन्नो च होति वण्णसम्पन्नो च आरोहपरिणाहसम्पन्नो च? इध, भिक्खवे, भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं ¶ अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. इदमस्स जवस्मिं वदामि. अभिधम्मे खो पन अभिविनये पञ्हं पुट्ठो विस्सज्जेति, नो संसादेति. इदमस्स वण्णस्मिं वदामि. लाभी खो पन होति चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारानं. इदमस्स आरोहपरिणाहस्मिं वदामि. एवं खो, भिक्खवे, भद्रो पुरिसाजानीयो जवसम्पन्नो च होति वण्णसम्पन्नो ¶ च आरोहपरिणाहसम्पन्नो च. इमे खो, भिक्खवे, तयो भद्रा पुरिसाजानीया’’ति. दसमं.
११. पठममोरनिवापसुत्तं
१४४. एकं समयं भगवा राजगहे विहरति मोरनिवापे परिब्बाजकारामे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘तीहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु अच्चन्तनिट्ठो होति अच्चन्तयोगक्खेमी अच्चन्तब्रह्मचारी अच्चन्तपरियोसानो सेट्ठो देवमनुस्सानं. कतमेहि तीहि? असेक्खेन सीलक्खन्धेन, असेक्खेन समाधिक्खन्धेन, असेक्खेन पञ्ञाक्खन्धेन. इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो भिक्खु अच्चन्तनिट्ठो होति अच्चन्तयोगक्खेमी अच्चन्तब्रह्मचारी अच्चन्तपरियोसानो सेट्ठो देवमनुस्सान’’न्ति. एकादसमं.
१२. दुतियमोरनिवापसुत्तं
१४५. ‘‘तीहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु अच्चन्तनिट्ठो होति अच्चन्तयोगक्खेमी ¶ अच्चन्तब्रह्मचारी अच्चन्तपरियोसानो सेट्ठो देवमनुस्सानं. कतमेहि तीहि? इद्धिपाटिहारियेन ¶ , आदेसनापाटिहारियेन, अनुसासनीपाटिहारियेन – इमेहि खो, भिक्खवे, तीहि धम्मेहि ¶ समन्नागतो भिक्खु अच्चन्तनिट्ठो होति अच्चन्तयोगक्खेमी अच्चन्तब्रह्मचारी अच्चन्तपरियोसानो सेट्ठो देवमनुस्सान’’न्ति. द्वादसमं.
१३. ततियमोरनिवापसुत्तं
१४६. ‘‘तीहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु अच्चन्तनिट्ठो होति अच्चन्तयोगक्खेमी अच्चन्तब्रह्मचारी अच्चन्तपरियोसानो सेट्ठो देवमनुस्सानं. कतमेहि तीहि? सम्मादिट्ठिया, सम्माञाणेन, सम्माविमुत्तिया – इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो भिक्खु अच्चन्तनिट्ठो ¶ होति अच्चन्तयोगक्खेमी अच्चन्तब्रह्मचारी अच्चन्तपरियोसानो सेट्ठो देवमनुस्सान’’न्ति. तेरसमं.
योधाजीववग्गो चुद्दसमो.
तस्सुद्दानं –
योधो परिसमित्तञ्च, उप्पादा केसकम्बलो;
सम्पदा वुद्धि तयो, अस्सा तयो मोरनिवापिनोति.