📜
(१५) ५. मङ्गलवग्गो
१. अकुसलसुत्तं
१४७. ‘‘तीहि ¶ , भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. कतमेहि तीहि? अकुसलेन कायकम्मेन, अकुसलेन वचीकम्मेन, अकुसलेन मनोकम्मेन – इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये.
‘‘तीहि, भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे. कतमेहि तीहि? कुसलेन कायकम्मेन, कुसलेन वचीकम्मेन, कुसलेन मनोकम्मेन – इमेहि खो ¶ , भिक्खवे, तीहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे’’ति. पठमं.
२. सावज्जसुत्तं
१४८. ‘‘तीहि, भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. कतमेहि तीहि? सावज्जेन कायकम्मेन, सावज्जेन वचीकम्मेन, सावज्जेन मनोकम्मेन – इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये.
‘‘तीहि, भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे. कतमेहि तीहि? अनवज्जेन कायकम्मेन, अनवज्जेन वचीकम्मेन, अनवज्जेन मनोकम्मेन – इमेहि खो…पे… एवं सग्गे’’ति. दुतियं.
३. विसमसुत्तं
१४९. ‘‘तीहि ¶ ¶ , भिक्खवे…पे… विसमेन कायकम्मेन, विसमेन वचीकम्मेन, विसमेन मनोकम्मेन – इमेहि खो…पे… एवं निरये.
‘‘तीहि ¶ , भिक्खवे, धम्मेहि…पे… समेन कायकम्मेन, समेन वचीकम्मेन, समेन मनोकम्मेन – इमेहि खो…पे… एवं सग्गे’’ति. ततियं.
४. असुचिसुत्तं
१५०. ‘‘तीहि, भिक्खवे…पे… असुचिना कायकम्मेन, असुचिना वचीकम्मेन, असुचिना मनोकम्मेन – इमेहि खो…पे… एवं निरये.
‘‘तीहि, भिक्खवे…पे… सुचिना कायकम्मेन, सुचिना वचीकम्मेन, सुचिना मनोकम्मेन – इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे’’ति. चतुत्थं.
५. पठमखतसुत्तं
१५१. ‘‘तीहि, भिक्खवे, धम्मेहि समन्नागतो बालो अब्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति, सावज्जो च होति सानुवज्जो च विञ्ञूनं, बहुञ्च अपुञ्ञं पसवति. कतमेहि तीहि? अकुसलेन कायकम्मेन, अकुसलेन वचीकम्मेन, अकुसलेन मनोकम्मेन – इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो बालो अब्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति, सावज्जो च होति सानुवज्जो च विञ्ञूनं, बहुञ्च अपुञ्ञं पसवति.
‘‘तीहि, भिक्खवे, धम्मेहि समन्नागतो ¶ पण्डितो वियत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति, अनवज्जो च होति अननुवज्जो च विञ्ञूनं, बहुञ्च पुञ्ञं पसवति. कतमेहि तीहि? कुसलेन कायकम्मेन, कुसलेन वचीकम्मेन, कुसलेन मनोकम्मेन…पे…. पञ्चमं.
६. दुतियखतसुत्तं
१५२. ‘‘तीहि, भिक्खवे…पे… सावज्जेन कायकम्मेन, सावज्जेन वचीकम्मेन, सावज्जेन मनोकम्मेन…पे….
‘‘तीहि ¶ ¶ , भिक्खवे…पे… अनवज्जेन कायकम्मेन, अनवज्जेन वचीकम्मेन, अनवज्जेन मनोकम्मेन…पे…. छट्ठं.
७. ततियखतसुत्तं
१५३. ‘‘तीहि, भिक्खवे…पे… विसमेन कायकम्मेन, विसमेन वचीकम्मेन, विसमेन मनोकम्मेन…पे….
‘‘तीहि ¶ , भिक्खवे…पे… समेन कायकम्मेन, समेन वचीकम्मेन, समेन मनोकम्मेन…पे…. सत्तमं.
८. चतुत्थखतसुत्तं
१५४. ‘‘तीहि, भिक्खवे…पे… असुचिना कायकम्मेन, असुचिना वचीकम्मेन, असुचिना मनोकम्मेन…पे….
‘‘तीहि, भिक्खवे…पे… सुचिना कायकम्मेन, सुचिना वचीकम्मेन, सुचिना मनोकम्मेन – इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो पण्डितो वियत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति, अनवज्जो च होति अननुवज्जो च विञ्ञूनं, बहुञ्च पुञ्ञं पसवती’’ति. अट्ठमं.
९. वन्दनासुत्तं
१५५. ‘‘तिस्सो इमा, भिक्खवे, वन्दना. कतमा तिस्सो? कायेन, वाचाय, मनसा – इमा खो, भिक्खवे, तिस्सो वन्दना’’ति. नवमं.
१०. पुब्बण्हसुत्तं
१५६. ‘‘ये ¶ , भिक्खवे, सत्ता पुब्बण्हसमयं कायेन सुचरितं चरन्ति ¶ , वाचाय सुचरितं चरन्ति, मनसा सुचरितं चरन्ति, सुपुब्बण्हो, भिक्खवे, तेसं सत्तानं.
‘‘ये, भिक्खवे, सत्ता मज्झन्हिकसमयं कायेन सुचरितं चरन्ति, वाचाय सुचरितं चरन्ति, मनसा सुचरितं चरन्ति, सुमज्झन्हिको, भिक्खवे, तेसं सत्तानं.
‘‘ये ¶ , भिक्खवे, सत्ता सायन्हसमयं कायेन सुचरितं चरन्ति, वाचाय सुचरितं चरन्ति, मनसा सुचरितं चरन्ति, सुसायन्हो, भिक्खवे, तेसं सत्तान’’न्ति.
‘‘सुनक्खत्तं सुमङ्गलं, सुप्पभातं सुहुट्ठितं [सुवुट्ठितं (सी. पी.)];
सुखणो सुमुहुत्तो च, सुयिट्ठं ब्रह्मचारिसु.
‘‘पदक्खिणं कायकम्मं, वाचाकम्मं पदक्खिणं;
पदक्खिणं मनोकम्मं, पणीधि ते पदक्खिणे [पणिधियो पदक्खिणा (सी. पी.), पणिधि ते पदक्खिणा (स्या. कं.)];
पदक्खिणानि कत्वान, लभन्तत्थे [लभतत्थे (सी. पी.)] पदक्खिणे.
‘‘ते अत्थलद्धा सुखिता, विरुळ्हा बुद्धसासने;
अरोगा सुखिता होथ, सह सब्बेहि ञातिभी’’ति. दसमं;
मङ्गलवग्गो पञ्चमो.
तस्सुद्दानं –
अकुसलञ्च सावज्जं, विसमासुचिना सह;
चतुरो खता वन्दना, पुब्बण्हेन च ते दसाति.
ततियो पण्णासको समत्तो.