📜

५. चूळवग्गो

१. सम्मुखीभावसुत्तं

४१. ‘‘तिण्णं , भिक्खवे, सम्मुखीभावा सद्धो कुलपुत्तो बहुं पुञ्ञं पसवति. कतमेसं तिण्णं? सद्धाय, भिक्खवे, सम्मुखीभावा सद्धो कुलपुत्तो बहुं पुञ्ञं पसवति. देय्यधम्मस्स, भिक्खवे, सम्मुखीभावा सद्धो कुलपुत्तो बहुं पुञ्ञं पसवति. दक्खिणेय्यानं, भिक्खवे, सम्मुखीभावा सद्धो कुलपुत्तो बहुं पुञ्ञं पसवति. इमेसं खो, भिक्खवे, तिण्णं सम्मुखीभावा सद्धो कुलपुत्तो बहुं पुञ्ञं पसवती’’ति. पठमं.

२. तिठानसुत्तं

४२. ‘‘तीहि , भिक्खवे, ठानेहि सद्धो पसन्नो वेदितब्बो. कतमेहि तीहि? सीलवन्तानं दस्सनकामो होति, सद्धम्मं सोतुकामो होति , विगतमलमच्छेरेन चेतसा अगारं अज्झावसति मुत्तचागो पयतपाणि वोस्सग्गरतो याचयोगो दानसंविभागरतो. इमेहि खो, भिक्खवे, तीहि ठानेहि सद्धो पसन्नो वेदितब्बो’’.

‘‘दस्सनकामो सीलवतं, सद्धम्मं सोतुमिच्छति;

विनये मच्छेरमलं, स वे सद्धोति वुच्चती’’ति. दुतियं;

३. अत्थवससुत्तं

४३. ‘‘तयो , भिक्खवे, अत्थवसे सम्पस्समानेन अलमेव परेसं धम्मं देसेतुं. कतमे तयो? यो धम्मं देसेति सो अत्थप्पटिसंवेदी च होति धम्मप्पटिसंवेदी च. यो धम्मं सुणाति सो अत्थप्पटिसंवेदी च होति धम्मप्पटिसंवेदी च. यो चेव धम्मं देसेति यो च धम्मं सुणाति उभो अत्थप्पटिसंवेदिनो च होन्ति धम्मप्पटिसंवेदिनो च. इमे खो, भिक्खवे, तयो अत्थवसे सम्पस्समानेन अलमेव परेसं धम्मं देसेतु’’न्ति. ततियं.

४. कथापवत्तिसुत्तं

४४. ‘‘तीहि, भिक्खवे, ठानेहि कथा पवत्तिनी होति. कतमेहि तीहि? यो धम्मं देसेति सो अत्थप्पटिसंवेदी च होति धम्मप्पटिसंवेदी च. यो धम्मं सुणाति सो अत्थप्पटिसंवेदी च होति धम्मप्पटिसंवेदी च. यो चेव धम्मं देसेति यो च धम्मं सुणाति उभो अत्थप्पटिसंवेदिनो च होन्ति धम्मप्पटिसंवेदिनो च. इमेहि खो, भिक्खवे, तीहि ठानेहि कथा पवत्तिनी होती’’ति. चतुत्थं.

५. पण्डितसुत्तं

४५. ‘‘तीणिमानि, भिक्खवे, पण्डितपञ्ञत्तानि सप्पुरिसपञ्ञत्तानि. कतमानि तीणि? दानं, भिक्खवे, पण्डितपञ्ञत्तं सप्पुरिसपञ्ञत्तं . पब्बज्जा, भिक्खवे , पण्डितपञ्ञत्ता सप्पुरिसपञ्ञत्ता. मातापितूनं, भिक्खवे, उपट्ठानं पण्डितपञ्ञत्तं सप्पुरिसपञ्ञत्तं. इमानि खो, भिक्खवे, तीणि पण्डितपञ्ञत्तानि सप्पुरिसपञ्ञत्तानी’’ति.

‘‘सब्भि दानं उपञ्ञत्तं, अहिंसा संयमो दमो;

मातापितु उपट्ठानं, सन्तानं ब्रह्मचारिनं.

‘‘सतं एतानि ठानानि, यानि सेवेथ पण्डितो;

अरियो दस्सनसम्पन्नो, स लोकं भजते सिव’’न्ति. पञ्चमं;

६. सीलवन्तसुत्तं

४६. ‘‘यं, भिक्खवे, सीलवन्तो पब्बजिता गामं वा निगमं वा उपनिस्साय विहरन्ति. तत्थ मनुस्सा तीहि ठानेहि बहुं पुञ्ञं पसवन्ति. कतमेहि तीहि? कायेन , वाचाय , मनसा. यं, भिक्खवे, सीलवन्तो पब्बजिता गामं वा निगमं वा उपनिस्साय विहरन्ति. तत्थ मनुस्सा इमेहि तीहि ठानेहि बहुं पुञ्ञं पसवन्ती’’ति. छट्ठं.

७. सङ्खतलक्खणसुत्तं

४७. ‘‘तीणिमानि, भिक्खवे, सङ्खतस्स सङ्खतलक्खणानि. कतमानि तीणि? उप्पादो पञ्ञायति, वयो पञ्ञायति, ठितस्स अञ्ञथत्तं पञ्ञायति. इमानि खो, भिक्खवे, तीणि सङ्खतस्स सङ्खतलक्खणानी’’ति. सत्तमं.

८. असङ्खतलक्खणसुत्तं

४८. ‘‘तीणिमानि, भिक्खवे, असङ्खतस्स असङ्खतलक्खणानि. कतमानि तीणि? न उप्पादो पञ्ञायति, न वयो पञ्ञायति, न ठितस्स अञ्ञथत्तं पञ्ञायति. इमानि खो, भिक्खवे, तीणि असङ्खतस्स असङ्खतलक्खणानी’’ति. अट्ठमं.

९. पब्बतराजसुत्तं

४९. ‘‘हिमवन्तं, भिक्खवे, पब्बतराजं निस्साय महासाला तीहि वड्ढीहि वड्ढन्ति. कतमाहि तीहि? साखापत्तपलासेन वड्ढन्ति, तचपपटिकाय वड्ढन्ति , फेग्गुसारेन वड्ढन्ति. हिमवन्तं, भिक्खवे, पब्बतराजं निस्साय महासाला इमाहि तीहि वड्ढीहि वड्ढन्ति.

‘‘एवमेवं खो, भिक्खवे, सद्धं कुलपतिं निस्साय अन्तो जनो तीहि वड्ढीहि वड्ढति. कतमाहि तीहि? सद्धाय वड्ढति, सीलेन वड्ढति, पञ्ञाय वड्ढति. सद्धं, भिक्खवे, कुलपतिं निस्साय अन्तो जनो इमाहि तीहि वड्ढीहि वड्ढती’’ति.

‘‘यथापि पब्बतो सेलो, अरञ्ञस्मिं ब्रहावने;

तं रुक्खा उपनिस्साय, वड्ढन्ते ते वनप्पती.

‘‘तथेव सीलसम्पन्नं, सद्धं कुलपतिं इध;

उपनिस्साय वड्ढन्ति, पुत्तदारा च बन्धवा;

अमच्चा ञातिसङ्घा च, ये चस्स अनुजीविनो.

‘‘त्यास्स सीलवतो सीलं, चागं सुचरितानि च;

पस्समानानुकुब्बन्ति, अत्तमत्थं [ये भवन्ति (सी. स्या. कं. पी.)] विचक्खणा.

‘‘इध धम्मं चरित्वान, मग्गं सुगतिगामिनं;

नन्दिनो देवलोकस्मिं, मोदन्ति कामकामिनो’’ति. नवमं;

१०. आतप्पकरणीयसुत्तं

५०. ‘‘तीहि, भिक्खवे, ठानेहि आतप्पं करणीयं. कतमेहि तीहि? अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय आतप्पं करणीयं , अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय आतप्पं करणीयं, उप्पन्नानं सारीरिकानं वेदनानं दुक्खानं तिब्बानं खरानं कटुकानं असातानं अमनापानं पाणहरानं अधिवासनाय आतप्पं करणीयं. इमेहि तीहि, भिक्खवे, ठानेहि आतप्पं करणीयं.

‘‘यतो खो, भिक्खवे, भिक्खु अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय आतप्पं करोति, अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय आतप्पं करोति, उप्पन्नानं सारीरिकानं वेदनानं दुक्खानं तिब्बानं खरानं कटुकानं असातानं अमनापानं पाणहरानं अधिवासनाय आतप्पं करोति. अयं वुच्चति, भिक्खवे, भिक्खु आतापी निपको सतो सम्मा दुक्खस्स अन्तकिरियाया’’ति. दसमं.

११. महाचोरसुत्तं

५१. ‘‘तीहि, भिक्खवे, अङ्गेहि समन्नागतो महाचोरो सन्धिम्पि छिन्दति, निल्लोपम्पि हरति, एकागारिकम्पि करोति, परिपन्थेपि तिट्ठति. कतमेहि तीहि? इध, भिक्खवे, महाचोरो विसमनिस्सितो च होति, गहननिस्सितो च होति, बलवनिस्सितो च होति. कथञ्च, भिक्खवे, महाचोरो विसमनिस्सितो होति? इध, भिक्खवे, महाचोरो नदीविदुग्गं वा निस्सितो होति पब्बतविसमं वा. एवं खो, भिक्खवे, महाचोरो विसमनिस्सितो होति.

‘‘कथञ्च, भिक्खवे, महाचोरो गहननिस्सितो होति? इध, भिक्खवे, महाचोरो तिणगहनं वा निस्सितो होति, रुक्खगहनं वा रोधं [गेधं (सी. पी.)] वा महावनसण्डं वा. एवं खो, भिक्खवे, महाचोरो गहननिस्सितो होति.

‘‘कथञ्च, भिक्खवे, महाचोरो बलवनिस्सितो होति? इध , भिक्खवे, महाचोरो राजानं वा राजमहामत्तानं वा निस्सितो होति. तस्स एवं होति – ‘सचे मं कोचि किञ्चि वक्खति, इमे मे राजानो वा राजमहामत्ता वा परियोधाय अत्थं भणिस्सन्ती’ति. सचे नं कोचि किञ्चि आह, त्यास्स राजानो वा राजमहामत्ता वा परियोधाय अत्थं भणन्ति. एवं खो, भिक्खवे, महाचोरो बलवनिस्सितो होति. इमे खो, भिक्खवे, तीहि अङ्गेहि समन्नागतो महाचोरो सन्धिम्पि छिन्दति, निल्लोपम्पि हरति, एकागारिकम्पि करोति, परिपन्थेपि तिट्ठति.

‘‘एवमेवं खो, भिक्खवे, तीहि अङ्गेहि समन्नागतो पापभिक्खु खतं उपहतं अत्तानं परिहरति, सावज्जो च होति सानुवज्जो च विञ्ञूनं, बहुञ्च अपुञ्ञं पसवति. कतमेहि तीहि? इध, भिक्खवे, पापभिक्खु विसमनिस्सितो च होति गहननिस्सितो च बलवनिस्सितो च.

‘‘कथञ्च, भिक्खवे, पापभिक्खु विसमनिस्सितो होति? इध, भिक्खवे, पापभिक्खु विसमेन कायकम्मेन समन्नागतो होति, विसमेन वचीकम्मेन समन्नागतो होति, विसमेन मनोकम्मेन समन्नागतो होति. एवं खो, भिक्खवे, पापभिक्खु विसमनिस्सितो होति.

‘‘कथञ्च, भिक्खवे, पापभिक्खु गहननिस्सितो होति? इध, भिक्खवे, पापभिक्खु मिच्छादिट्ठिको होति, अन्तग्गाहिकाय दिट्ठिया समन्नागतो होति. एवं खो, भिक्खवे, पापभिक्खु गहननिस्सितो होति.

‘‘कथञ्च, भिक्खवे, पापभिक्खु बलवनिस्सितो होति? इध, भिक्खवे, पापभिक्खु राजानं वा राजमहामत्तानं वा निस्सितो होति. तस्स एवं होति – ‘सचे मं कोचि किञ्चि वक्खति, इमे मे राजानो वा राजमहामत्ता वा परियोधाय अत्थं भणिस्सन्ती’ति. सचे नं कोचि किञ्चि आह, त्यास्स राजानो वा राजमहामत्ता वा परियोधाय अत्थं भणन्ति. एवं खो, भिक्खवे, पापभिक्खु बलवनिस्सितो होति. इमेहि खो , भिक्खवे, तीहि धम्मेहि समन्नागतो पापभिक्खु खतं उपहतं अत्तानं परिहरति, सावज्जो च होति सानुवज्जो च विञ्ञूनं, बहुञ्च अपुञ्ञं पसवती’’ति. एकादसमं.

चूळवग्गो पञ्चमो.

तस्सुद्दानं –

सम्मुखी ठानत्थवसं, पवत्ति पण्डित सीलवं;

सङ्खतं पब्बतातप्पं, महाचोरेनेकादसाति [महाचोरेन ते दसाति (क.)].

पठमो पण्णासको समत्तो.

२. दुतियपण्णासकं