📜
(७) २. महावग्गो
१. तित्थायतनादिसुत्तं
६२. ‘‘तीणिमानि ¶ ¶ , भिक्खवे, तित्थायतनानि यानि पण्डितेहि समनुयुञ्जियमानानि [समनुग्गाहियमानानि (स्या. कं. क.)] समनुगाहियमानानि समनुभासियमानानि परम्पि गन्त्वा अकिरियाय सण्ठहन्ति. कतमानि तीणि? सन्ति, भिक्खवे, एके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘यं किञ्चायं पुरिसपुग्गलो पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा सब्बं तं पुब्बेकतहेतू’ति. सन्ति, भिक्खवे, एके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘यं किञ्चायं पुरिसपुग्गलो पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा सब्बं तं इस्सरनिम्मानहेतू’ति. सन्ति, भिक्खवे, एके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘यं किञ्चायं पुरिसपुग्गलो पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा सब्बं तं अहेतुअप्पच्चया’’’ति.
‘‘तत्र, भिक्खवे, ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘यं किञ्चायं पुरिसपुग्गलो पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा सब्बं तं पुब्बेकतहेतू’ति, त्याहं उपसङ्कमित्वा एवं वदामि – ‘सच्चं किर तुम्हे आयस्मन्तो एवंवादिनो एवंदिट्ठिनो – यं किञ्चायं पुरिसपुग्गलो पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा सब्बं तं पुब्बेकतहेतू’ति ¶ ? ते च मे [ते चे मे (सी. स्या. कं. पी.)] एवं पुट्ठा ‘आमा’ति [आमोति (सी.)] पटिजानन्ति. त्याहं ¶ एवं वदामि – ‘तेनहायस्मन्तो पाणातिपातिनो भविस्सन्ति पुब्बेकतहेतु, अदिन्नादायिनो भविस्सन्ति पुब्बेकतहेतु, अब्रह्मचारिनो भविस्सन्ति पुब्बेकतहेतु, मुसावादिनो भविस्सन्ति पुब्बेकतहेतु, पिसुणवाचा भविस्सन्ति पुब्बेकतहेतु, फरुसवाचा भविस्सन्ति पुब्बेकतहेतु, सम्फप्पलापिनो भविस्सन्ति पुब्बेकतहेतु, अभिज्झालुनो भविस्सन्ति पुब्बेकतहेतु, ब्यापन्नचित्ता भविस्सन्ति पुब्बेकतहेतु, मिच्छादिट्ठिका भविस्सन्ति पुब्बेकतहेतु’’’.
‘‘पुब्बेकतं खो पन, भिक्खवे, सारतो पच्चागच्छतं न होति छन्दो वा वायामो वा इदं वा करणीयं इदं वा अकरणीयन्ति. इति करणीयाकरणीये खो पन सच्चतो थेततो ¶ अनुपलब्भियमाने मुट्ठस्सतीनं अनारक्खानं विहरतं न होति पच्चत्तं सहधम्मिको समणवादो ¶ . अयं खो मे, भिक्खवे, तेसु समणब्राह्मणेसु एवंवादीसु एवंदिट्ठीसु पठमो सहधम्मिको निग्गहो होति.
‘‘तत्र, भिक्खवे, ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘यं किञ्चायं पुरिसपुग्गलो पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा सब्बं तं इस्सरनिम्मानहेतू’ति, त्याहं उपसङ्कमित्वा एवं वदामि – ‘सच्चं किर तुम्हे आयस्मन्तो एवंवादिनो एवदिट्ठिनो – यं किञ्चायं पुरिसपुग्गलो पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा सब्बं तं इस्सरनिम्मानहेतू’ति? ते च मे एवं पुट्ठा ‘आमा’ति पटिजानन्ति. त्याहं एवं वदामि – ‘तेनहायस्मन्तो पाणातिपातिनो भविस्सन्ति ¶ इस्सरनिम्मानहेतु, अदिन्नादायिनो भविस्सन्ति इस्सरनिम्मानहेतु, अब्रह्मचारिनो भविस्सन्ति इस्सरनिम्मानहेतु, मुसावादिनो भविस्सन्ति इस्सरनिम्मानहेतु, पिसुणवाचा भविस्सन्ति इस्सरनिम्मानहेतु, फरुसवाचा भविस्सन्ति इस्सरनिम्मानहेतु, सम्फप्पलापिनो भविस्सन्ति इस्सरनिम्मानहेतु, अभिज्झालुनो भविस्सन्ति इस्सरनिम्मानहेतु, ब्यापन्नचित्ता भविस्सन्ति इस्सरनिम्मानहेतु, मिच्छादिट्ठिका भविस्सन्ति इस्सरनिम्मानहेतु’’’.
‘‘इस्सरनिम्मानं खो पन, भिक्खवे, सारतो पच्चागच्छतं न होति छन्दो वा वायामो वा इदं वा करणीयं इदं वा अकरणीयन्ति. इति करणीयाकरणीये खो पन सच्चतो थेततो अनुपलब्भियमाने मुट्ठस्सतीनं अनारक्खानं विहरतं न होति पच्चत्तं सहधम्मिको समणवादो. अयं खो मे, भिक्खवे, तेसु समणब्राह्मणेसु एवंवादीसु एवंदिट्ठीसु दुतियो सहधम्मिको निग्गहो होति.
‘‘तत्र ¶ , भिक्खवे, ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘यं किं चायं पुरिसपुग्गलो पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा सब्बं तं अहेतुअप्पच्चया’ति, त्याहं उपसङ्कमित्वा एवं वदामि – ‘सच्चं किर तुम्हे आयस्मन्तो एवंवादिनो एवंदिट्ठिनो – यं किं चायं पुरिसपुग्गलो पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा सब्बं तं अहेतुअप्पच्चया’ति? ते च मे एवं पुट्ठा ‘आमा’ति पटिजानन्ति ¶ . त्याहं एवं वदामि – ‘तेनहायस्मन्तो पाणातिपातिनो भविस्सन्ति अहेतुअप्पच्चया…पे… मिच्छादिट्ठिका भविस्सन्ति अहेतुअप्पच्चया’’’.
‘‘अहेतुअप्पच्चयं ¶ [अहेतुं (सी.), अहेतु (स्या. कं.), अहेतुअप्पच्चया (पी.), अहेतुं अप्पच्चयं (क.)] खो पन, भिक्खवे, सारतो पच्चागच्छतं न होति छन्दो वा वायामो वा इदं वा करणीयं इदं वा अकरणीयन्ति. इति करणीयाकरणीये खो पन सच्चतो थेततो अनुपलब्भियमाने मुट्ठस्सतीनं अनारक्खानं विहरतं न होति पच्चत्तं सहधम्मिको समणवादो. अयं खो मे, भिक्खवे, तेसु समणब्राह्मणेसु एवंवादीसु एवंदिट्ठीसु ततियो ¶ सहधम्मिको निग्गहो होति.
‘‘इमानि खो, भिक्खवे, तीणि तित्थायतनानि यानि पण्डितेहि समनुयुञ्जियमानानि समनुगाहियमानानि समनुभासियमानानि परम्पि गन्त्वा अकिरियाय सण्ठहन्ति.
‘‘अयं खो पन, भिक्खवे, मया धम्मो देसितो अनिग्गहितो असंकिलिट्ठो अनुपवज्जो अप्पटिकुट्ठो समणेहि ब्राह्मणेहि विञ्ञूहि. कतमो च, भिक्खवे, मया धम्मो देसितो अनिग्गहितो असंकिलिट्ठो अनुपवज्जो अप्पटिकुट्ठो समणेहि ब्राह्मणेहि विञ्ञूहि? इमा छ धातुयोति, भिक्खवे, मया धम्मो देसितो अनिग्गहितो असंकिलिट्ठो अनुपवज्जो अप्पटिकुट्ठो समणेहि ब्राह्मणेहि विञ्ञूहि. इमानि छ फस्सायतनानीति, भिक्खवे, मया धम्मो देसितो अनिग्गहितो असंकिलिट्ठो अनुपवज्जो अप्पटिकुट्ठो समणेहि ब्राह्मणेहि विञ्ञूहि. इमे अट्ठारस मनोपविचाराति, भिक्खवे, मया धम्मो देसितो अनिग्गहितो असंकिलिट्ठो अनुपवज्जो अप्पटिकुट्ठो समणेहि ब्राह्मणेहि विञ्ञूहि. इमानि चत्तारि अरियसच्चानीति, भिक्खवे, मया धम्मो देसितो अनिग्गहितो असंकिलिट्ठो अनुपवज्जो अप्पटिकुट्ठो समणेहि ब्राह्मणेहि विञ्ञूहि.
‘‘इमा छ धातुयोति, भिक्खवे, मया धम्मो देसितो अनिग्गहितो असंकिलिट्ठो अनुपवज्जो अप्पटिकुट्ठो समणेहि ब्राह्मणेहि विञ्ञूहीति. इति खो पनेतं वुत्तं. किञ्चेतं पटिच्च वुत्तं? छयिमा, भिक्खवे ¶ , धातुयो – पथवीधातु, आपोधातु, तेजोधातु, वायोधातु, आकासधातु, विञ्ञाणधातु. इमा ¶ छ धातुयोति, भिक्खवे, मया धम्मो देसितो अनिग्गहितो असंकिलिट्ठो ¶ अनुपवज्जो अप्पटिकुट्ठो समणेहि ब्राह्मणेहि विञ्ञूहीति. इति यं तं वुत्तं, इदमेतं पटिच्च वुत्तं.
‘‘इमानि ¶ छ फस्सायतनानीति, भिक्खवे, मया धम्मो देसितो अनिग्गहितो असंकिलिट्ठो अनुपवज्जो अप्पटिकुट्ठो समणेहि ब्राह्मणेहि विञ्ञूहीति. इति खो पनेतं वुत्तं. किञ्चेतं पटिच्च वुत्तं? छयिमानि, भिक्खवे, फस्सायतनानि – चक्खु फस्सायतनं, सोतं फस्सायतनं, घानं फस्सायतनं, जिव्हा फस्सायतनं, कायो फस्सायतनं, मनो फस्सायतनं. इमानि छ फस्सायतनानीति, भिक्खवे, मया धम्मो देसितो अनिग्गहितो असंकिलिट्ठो अनुपवज्जो अप्पटिकुट्ठो समणेहि ब्राह्मणेहि विञ्ञूहीति. इति यं तं वुत्तं, इदमेतं पटिच्च वुत्तं.
‘‘इमे अट्ठारस मनोपविचाराति, भिक्खवे, मया धम्मो देसितो अनिग्गहितो असंकिलिट्ठो अनुपवज्जो अप्पटिकुट्ठो समणेहि ब्राह्मणेहि विञ्ञूहीति. इति खो पनेतं वुत्तं. किञ्चेतं पटिच्च वुत्तं? चक्खुना रूपं दिस्वा सोमनस्सट्ठानियं रूपं उपविचरति दोमनस्सट्ठानियं रूपं उपविचरति उपेक्खाट्ठानियं रूपं उपविचरति, सोतेन सद्दं सुत्वा… घानेन गन्धं घायित्वा… जिव्हाय रसं सायित्वा… कायेन फोट्ठब्बं फुसित्वा… मनसा धम्मं विञ्ञाय सोमनस्सट्ठानियं धम्मं उपविचरति दोमनस्सट्ठानियं धम्मं उपविचरति उपेक्खाट्ठानियं धम्मं उपविचरति. इमे अट्ठारस मनोपविचाराति, भिक्खवे, मया धम्मो देसितो अनिग्गहितो असंकिलिट्ठो अनुपवज्जो अप्पटिकुट्ठो समणेहि ब्राह्मणेहि विञ्ञूहीति. इति ¶ यं तं वुत्तं, इदमेतं पटिच्च वुत्तं.
‘‘इमानि चत्तारि अरियसच्चानीति, भिक्खवे, मया धम्मो देसितो अनिग्गहितो असंकिलिट्ठो अनुपवज्जो अप्पटिकुट्ठो समणेहि ब्राह्मणेहि विञ्ञूहीति. इति खो पनेतं वुत्तं. किञ्चेतं पटिच्च वुत्तं? छन्नं, भिक्खवे, धातूनं उपादाय गब्भस्सावक्कन्ति होति; ओक्कन्तिया सति नामरूपं, नामरूपपच्चया सळायतनं, सळायतनपच्चया फस्सो, फस्सपच्चया वेदना. वेदियमानस्स खो पनाहं, भिक्खवे, इदं दुक्खन्ति पञ्ञपेमि, अयं दुक्खसमुदयोति पञ्ञपेमि, अयं दुक्खनिरोधोति पञ्ञपेमि, अयं दुक्खनिरोधगामिनी पटिपदाति पञ्ञपेमि.
‘‘कतमञ्च, भिक्खवे, दुक्खं अरियसच्चं? जातिपि दुक्खा, जरापि दुक्खा ¶ , ( ) [(ब्याधिपि दुक्खो) (सी. पी. क.) अट्ठकथाय संसन्देतब्बं विसुद्धि. २.५३७] मरणम्पि दुक्खं ¶ , सोकपरिदेवदुक्खदोमनस्सुपायासापि दुक्खा, (अप्पियेहि ¶ सम्पयोगो दुक्खो, पियेहि विप्पयोगो दुक्खो,) [(नत्थि कत्थचि)] यम्पिच्छं न लभति तम्पि दुक्खं. संखित्तेन पञ्चुपादानक्खन्धा दुक्खा. इदं वुच्चति, भिक्खवे, दुक्खं अरियसच्चं.
‘‘कतमञ्च, भिक्खवे, दुक्खसमुदयं [दुक्खसमुदयो (स्या. कं.)] अरियसच्चं? अविज्जापच्चया सङ्खारा, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूपं, नामरूपपच्चया सळायतनं, सळायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा, तण्हापच्चया उपादानं, उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति. इदं वुच्चति, भिक्खवे, दुक्खसमुदयं अरियसच्चं.
‘‘कतमञ्च, भिक्खवे, दुक्खनिरोधं [दुक्खनिरोधो (स्या. कं.)] अरियसच्चं? अविज्जाय त्वेव ¶ असेसविरागनिरोधा सङ्खारनिरोधो, सङ्खारनिरोधा विञ्ञाणनिरोधो, विञ्ञाणनिरोधा नामरूपनिरोधो, नामरूपनिरोधा सळायतननिरोधो, सळायतननिरोधा फस्सनिरोधो, फस्सनिरोधा वेदनानिरोधो, वेदनानिरोधा तण्हानिरोधो, तण्हानिरोधा उपादाननिरोधो, उपादाननिरोधा भवनिरोधो, भवनिरोधा जातिनिरोधो, जातिनिरोधा जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा निरुज्झन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति. इदं वुच्चति, भिक्खवे, दुक्खनिरोधं अरियसच्चं.
‘‘कतमञ्च, भिक्खवे, दुक्खनिरोधगामिनी पटिपदा अरियसच्चं? अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावाचा, सम्माकम्मन्तो, सम्माआजीवो, सम्मावायामो, सम्मासति, सम्मासमाधि. इदं वुच्चति, भिक्खवे, दुक्खनिरोधगामिनी पटिपदा अरियसच्चं. ‘इमानि चत्तारि अरियसच्चानी’ति, भिक्खवे, मया धम्मो देसितो अनिग्गहितो असंकिलिट्ठो अनुपवज्जो अप्पटिकुट्ठो समणेहि ब्राह्मणेहि विञ्ञूहीति. इति यं तं वुत्तं इदमेतं पटिच्च वुत्त’’न्ति. पठमं.
६३. ‘‘तीणिमानि ¶ , भिक्खवे, अमातापुत्तिकानि भयानीति अस्सुतवा पुथुज्जनो भासति. कतमानि तीणि? होति सो, भिक्खवे, समयो यं ¶ महाअग्गिडाहो वुट्ठाति. महाअग्गिडाहे ¶ खो पन, भिक्खवे, वुट्ठिते तेन गामापि डय्हन्ति निगमापि डय्हन्ति नगरापि डय्हन्ति. गामेसुपि डय्हमानेसु निगमेसुपि डय्हमानेसु नगरेसुपि डय्हमानेसु तत्थ मातापि पुत्तं नप्पटिलभति, पुत्तोपि मातरं नप्पटिलभति ¶ . इदं, भिक्खवे, पठमं अमातापुत्तिकं भयन्ति अस्सुतवा पुथुज्जनो भासति.
‘‘पुन चपरं, भिक्खवे, होति सो समयो यं महामेघो वुट्ठाति. महामेघे खो पन, भिक्खवे, वुट्ठिते महाउदकवाहको सञ्जायति. महाउदकवाहके खो पन, भिक्खवे, सञ्जायन्ते तेन गामापि वुय्हन्ति निगमापि वुय्हन्ति नगरापि वुय्हन्ति. गामेसुपि वुय्हमानेसु निगमेसुपि वुय्हमानेसु नगरेसुपि वुय्हमानेसु तत्थ मातापि पुत्तं नप्पटिलभति, पुत्तोपि मातरं नप्पटिलभति. इदं, भिक्खवे, दुतियं अमातापुत्तिकं भयन्ति अस्सुतवा पुथुज्जनो भासति.
‘‘पुन चपरं, भिक्खवे, होति सो समयो यं भयं होति अटविसङ्कोपो, चक्कसमारुळ्हा जानपदा परियायन्ति. भये खो पन, भिक्खवे, सति अटविसङ्कोपे चक्कसमारुळ्हेसु जानपदेसु परियायन्तेसु तत्थ मातापि पुत्तं नप्पटिलभति, पुत्तोपि मातरं नप्पटिलभति. इदं, भिक्खवे, ततियं अमातापुत्तिकं भयन्ति अस्सुतवा पुथुज्जनो भासति. इमानि खो, भिक्खवे, तीणि अमातापुत्तिकानि भयानीति अस्सुतवा पुथुज्जनो भासति.
‘‘तानि खो पनिमानि [इमानि खो (सी.), इमानि खो पन (क.)], भिक्खवे, तीणि समातापुत्तिकानियेव भयानि अमातापुत्तिकानि भयानीति अस्सुतवा पुथुज्जनो भासति. कतमानि तीणि? होति सो, भिक्खवे, समयो यं महाअग्गिडाहो वुट्ठाति. महाअग्गिडाहे खो पन, भिक्खवे, वुट्ठिते तेन गामापि डय्हन्ति निगमापि डय्हन्ति नगरापि डय्हन्ति. गामेसुपि डय्हमानेसु निगमेसुपि डय्हमानेसु नगरेसुपि डय्हमानेसु होति सो समयो यं कदाचि करहचि मातापि पुत्तं ¶ ¶ पटिलभति, पुत्तोपि मातरं पटिलभति. इदं, भिक्खवे, पठमं समातापुत्तिकंयेव भयं अमातापुत्तिकं भयन्ति अस्सुतवा पुथुज्जनो भासति.
‘‘पुन ¶ चपरं, भिक्खवे, होति सो समयो यं महामेघो वुट्ठाति. महामेघे खो पन, भिक्खवे, वुट्ठिते महाउदकवाहको सञ्जायति. महाउदकवाहके खो पन, भिक्खवे, सञ्जाते ¶ तेन गामापि वुय्हन्ति निगमापि वुय्हन्ति नगरापि वुय्हन्ति. गामेसुपि वुय्हमानेसु निगमेसुपि वुय्हमानेसु नगरेसुपि वुय्हमानेसु होति सो समयो यं कदाचि करहचि मातापि पुत्तं पटिलभति, पुत्तोपि मातरं पटिलभति. इदं, भिक्खवे, दुतियं समातापुत्तिकंयेव भयं अमातापुत्तिकं भयन्ति अस्सुतवा पुथुज्जनो भासति.
‘‘पुन चपरं, भिक्खवे, होति सो समयो यं भयं होति अटविसङ्कोपो, चक्कसमारुळ्हा जानपदा परियायन्ति. भये खो पन, भिक्खवे, सति अटविसङ्कोपे चक्कसमारुळ्हेसु जानपदेसु परियायन्तेसु होति सो समयो यं कदाचि करहचि मातापि पुत्तं पटिलभति, पुत्तोपि मातरं पटिलभति. इदं, भिक्खवे, ततियं समातापुत्तिकंयेव भयं अमातापुत्तिकं भयन्ति अस्सुतवा पुथुज्जनो भासति. ‘‘इमानि खो, भिक्खवे, तीणि समातापुत्तिकानियेव भयानि अमातापुत्तिकानि भयानीति अस्सुतवा पुथुज्जनो भासति’’.
‘‘तीणिमानि, भिक्खवे, अमातापुत्तिकानि भयानि. कतमानि तीणि? जराभयं, ब्याधिभयं, मरणभयन्ति. न, भिक्खवे, माता पुत्तं जीरमानं एवं लभति – ‘अहं जीरामि, मा मे पुत्तो जीरी’ति; पुत्तो वा पन मातरं जीरमानं न एवं लभति – ‘अहं जीरामि, मा मे ¶ माता जीरी’’’ति.
‘‘न, भिक्खवे, माता पुत्तं ब्याधियमानं एवं लभति – ‘अहं ब्याधियामि, मा मे पुत्तो ब्याधियी’ति; पुत्तो वा पन मातरं ब्याधियमानं न एवं लभति – ‘अहं ब्याधियामि, मा मे माता ब्याधियी’’’ति.
‘‘न, भिक्खवे, माता पुत्तं मीयमानं एवं लभति – ‘अहं मीयामि, मा मे पुत्तो मीयी’ति; पुत्तो वा पन मातरं मीयमानं न एवं लभति – ‘अहं मीयामि, मा मे माता मीयी’ति. इमानि खो, भिक्खवे, तीणि अमातापुत्तिकानि भयानी’’ति.
‘‘अत्थि ¶ , भिक्खवे, मग्गो अत्थि पटिपदा इमेसञ्च तिण्णं समातापुत्तिकानं भयानं इमेसञ्च तिण्णं अमातापुत्तिकानं भयानं पहानाय समतिक्कमाय संवत्तति. कतमो च, भिक्खवे, मग्गो कतमा च पटिपदा ¶ इमेसञ्च तिण्णं समातापुत्तिकानं भयानं इमेसञ्च तिण्णं ¶ अमातापुत्तिकानं भयानं पहानाय समतिक्कमाय संवत्तति? अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि, सम्मासङ्कपो, सम्मावाचा, सम्माकम्मन्तो, सम्माआजीवो, सम्मावायामो, सम्मासति, सम्मासमाधि. अयं खो, भिक्खवे, मग्गो अयं पटिपदा इमेसञ्च तिण्णं समातापुत्तिकानं भयानं इमेसञ्च तिण्णं अमातापुत्तिकानं भयानं पहानाय समतिक्कमाय संवत्तती’’ति. दुतियं.
३. वेनागपुरसुत्तं
६४. एकं समयं भगवा कोसलेसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं येन वेनागपुरं नाम कोसलानं ब्राह्मणगामो तदवसरि. अस्सोसुं खो वेनागपुरिका ब्राह्मणगहपतिका – ‘‘समणो खलु ¶ , भो, गोतमो सक्यपुत्तो सक्यकुला पब्बजितो वेनागपुरं अनुप्पत्तो. तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ति [भगवा (सी. स्या कं. पी.) इदं सुत्तवण्णनाय अट्ठकथाय संसन्देतब्बं पारा. १; दी. नि. १.२५५ पस्सितब्बं]. सो इमं लोकं सदेवकं समारकं सब्रह्मकं सस्समणब्राह्मणिं पजं सदेवमनुस्सं सयं अभिञ्ञा सच्छिकत्वा पवेदेति. सो धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं, केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति. साधु खो पन तथारूपानं अरहतं दस्सनं होती’’ति.
अथ खो वेनागपुरिका ब्राह्मणगहपतिका येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा अप्पेकच्चे भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु, अप्पेकच्चे भगवता सद्धिं सम्मोदिंसु, सम्मोदनीयं कथं ¶ सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु, अप्पेकच्चे येन भगवा तेनञ्जलिं पणामेत्वा एकमन्तं निसीदिंसु, अप्पेकच्चे नामगोत्तं सावेत्वा एकमन्तं निसीदिंसु, अप्पेकच्चे तुण्हीभूता एकमन्तं निसीदिंसु. एकमन्तं निसिन्नो खो वेनागपुरिको वच्छगोत्तो ब्राह्मणो भगवन्तं एतदवोच –
‘‘अच्छरियं ¶ , भो गोतम, अब्भुतं, भो गोतम! यावञ्चिदं भोतो गोतमस्स विप्पसन्नानि इन्द्रियानि, परिसुद्धो छविवण्णो परियोदातो. सेय्यथापि, भो गोतम, सारदं बदरपण्डुं [मण्डं (क.)] परिसुद्धं होति परियोदातं; एवमेवं भोतो गोतमस्स विप्पसन्नानि इन्द्रियानि परिसुद्धो ¶ ¶ छविवण्णो परियोदातो. सेय्यथापि, भो गोतम, तालपक्कं सम्पति बन्धना पमुत्तं [मुत्तं (सी. पी. क.)] परिसुद्धं होति परियोदातं; एवमेवं भोतो गोतमस्स विप्पसन्नानि इन्द्रियानि परिसुद्धो छविवण्णो परियोदातो. सेय्यथापि, भो गोतम, नेक्खं [निक्खं-इतिपि (म. नि. ३.१६८)] जम्बोनदं दक्खकम्मारपुत्तसुपरिकम्मकतं उक्कामुखे सुकुसलसम्पहट्ठं पण्डुकम्बले निक्खित्तं भासते च तपते च विरोचति च; एवमेवं भोतो गोतमस्स विप्पसन्नानि इन्द्रियानि परिसुद्धो छविवण्णो परियोदातो. यानि तानि, भो गोतम, उच्चासयनमहासयनानि, सेय्यथिदं – आसन्दि पल्लङ्को गोनको चित्तको पटिका पटलिका तूलिका विकतिका उद्दलोमी एकन्तलोमी कट्टिस्सं कोसेय्यं कुत्तकं हत्थत्थरं अस्सत्थरं रथत्थरं अजिनप्पवेणी कदलिमिगपवरपच्चत्थरणं [कादलिमिगपवरपच्चत्थरणं (सी.)] सउत्तरच्छदं उभतोलोहितकूपधानं, एवरूपानं नून भवं गोतमो उच्चासयनमहासयनानं निकामलाभी अकिच्छलाभी अकसिरलाभी’’ति.
‘‘यानि खो पन तानि, ब्राह्मण, उच्चासयनमहासयनानि, सेय्यथिदं – आसन्दि पल्लङ्को गोनको चित्तको पटिका पटलिका तूलिका विकतिका उद्दलोमी एकन्तलोमी कट्टिस्सं कोसेय्यं कुत्तकं हत्थत्थरं अस्सत्थरं रथत्थरं अजिनप्पवेणी कदलिमिगपवरपच्चत्थरणं सउत्तरच्छदं उभतोलोहितकूपधानं. दुल्लभानि तानि पब्बजितानं लद्धा च पन [लद्धानि च (सी. स्या. कं.), लद्धा च (पी.)] न कप्पन्ति.
‘‘तीणि खो, इमानि, ब्राह्मण, उच्चासयनमहासयनानि, येसाहं एतरहि निकामलाभी अकिच्छलाभी अकसिरलाभी. कतमानि तीणि? दिब्बं ¶ उच्चासयनमहासयनं, ब्रह्मं उच्चासयनमहासयनं, अरियं उच्चासयनमहासयनं. इमानि खो, ब्राह्मण, तीणि उच्चासयनमहासयनानि, येसाहं एतरहि निकामलाभी अकिच्छलाभी अकसिरलाभी’’ति.
‘‘कतमं ¶ ¶ पन तं, भो गोतम, दिब्बं उच्चासयनमहासयनं, यस्स भवं गोतमो एतरहि निकामलाभी अकिच्छलाभी अकसिरलाभी’’ति? ‘‘इधाहं, ब्राह्मण, यं गामं वा निगमं वा उपनिस्साय विहरामि, सो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय तमेव गामं वा निगमं वा पिण्डाय पविसामि. सो पच्छाभत्तं पिण्डपातपटिक्कन्तो वनन्तञ्ञेव पविसामि [पचारयामि (सी. स्या. कं.)]. सो यदेव तत्थ होन्ति तिणानि वा पण्णानि वा तानि एकज्झं सङ्घरित्वा निसीदामि पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा. सो विविच्चेव कामेहि ¶ विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरामि; वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरामि; पीतिया च विरागा उपेक्खको च विहरामि सतो च सम्पजानो सुखञ्च कायेन पटिसंवेदेमि, यं तं अरिया आचिक्खन्ति – ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्ज विहरामि; सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरामि. सो चे अहं, ब्राह्मण, एवंभूतो चङ्कमामि, दिब्बो मे एसो तस्मिं समये चङ्कमो होति. सो चे अहं, ब्राह्मण, एवंभूतो तिट्ठामि, दिब्बं मे एतं तस्मिं समये ठानं होति. सो चे अहं, ब्राह्मण, एवंभूतो निसीदामि, दिब्बं मे एतं तस्मिं समये ¶ आसनं होति. सो चे अहं, ब्राह्मण, एवंभूतो सेय्यं कप्पेमि, दिब्बं मे एतं तस्मिं समये उच्चासयनमहासयनं होति. इदं खो, ब्राह्मण, दिब्बं ¶ उच्चासयनमहासयनं, यस्साहं एतरहि निकामलाभी अकिच्छलाभी अकसिरलाभी’’ति.
‘‘अच्छरियं, भो गोतम, अब्भुतं, भो गोतम! को चञ्ञो एवरूपस्स दिब्बस्स उच्चासयनमहासयनस्स निकामलाभी भविस्सति अकिच्छलाभी अकसिरलाभी, अञ्ञत्र भोता गोतमेन!
‘‘कतमं पन तं, भो गोतम, ब्रह्मं उच्चासयनमहासयनं, यस्स भवं गोतमो एतरहि निकामलाभी अकिच्छलाभी अकसिरलाभी’’ति? ‘‘इधाहं, ब्राह्मण, यं गामं वा निगमं वा उपनिस्साय विहरामि, सो पुब्बण्हसमयं ¶ निवासेत्वा पत्तचीवरमादाय तमेव गामं वा निगमं वा पिण्डाय पविसामि. सो पच्छाभत्तं पिण्डपातपटिक्कन्तो वनन्तञ्ञेव पविसामि. सो यदेव तत्थ होन्ति तिणानि वा पण्णानि वा तानि एकज्झं सङ्घरित्वा निसीदामि पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा. सो मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरामि, तथा दुतियं, तथा ततियं, तथा चतुत्थं, इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्झेन [अब्यापज्झेन (सब्बत्थ)] फरित्वा विहरामि. करुणासहगतेन चेतसा…पे… मुदितासहगतेन चेतसा…पे… उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरामि, तथा दुतियं, तथा ततियं ¶ , तथा चतुत्थं [चतुत्थिं (सी.)], इति उद्धमधो तिरियं सब्बधि सब्बत्तताय ¶ सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्झेन फरित्वा विहरामि. सो चे अहं, ब्राह्मण, एवंभूतो चङ्कमामि, ब्रह्मा मे एसो तस्मिं समये चङ्कमो होति. सो चे अहं, ब्राह्मण, एवंभूतो तिट्ठामि…पे… निसीदामि…पे… सेय्यं कप्पेमि, ब्रह्मं मे एतं तस्मिं समये उच्चासयनमहासयनं होति. इदं खो, ब्राह्मण, ब्रह्मं उच्चासयनमहासयनं, यस्साहं एतरहि निकामलाभी अकिच्छलाभी अकसिरलाभी’’ति.
‘‘अच्छरियं ¶ , भो गोतम, अब्भुतं, भो गोतम! को चञ्ञो एवरूपस्स ब्रह्मस्स उच्चासयनमहासयनस्स निकामलाभी भविस्सति अकिच्छलाभी अकसिरलाभी, अञ्ञत्र भोता गोतमेन!
‘‘कतमं पन तं, भो गोतम, अरियं उच्चासयनमहासयनं, यस्स भवं गोतमो एतरहि निकामलाभी अकिच्छलाभी अकसिरलाभी’’ति? ‘‘इधाहं, ब्राह्मण, यं गामं वा निगमं वा उपनिस्साय विहरामि, सो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय तमेव गामं वा निगमं वा पिण्डाय पविसामि. सो पच्छाभत्तं पिण्डपातपटिक्कन्तो वनन्तञ्ञेव पविसामि. सो यदेव तत्थ होन्ति तिणानि वा पण्णानि वा तानि एकज्झं सङ्घरित्वा निसीदामि पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा. सो एवं जानामि – ‘रागो मे पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावंकतो आयतिं अनुप्पादधम्मो; दोसो मे पहीनो उच्छिन्नमूलो ¶ तालावत्थुकतो अनभावङ्कतो आयतिं अनुप्पादधम्मो; मोहो मे पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावङ्कतो ¶ आयतिं अनुप्पादधम्मो’. सो चे अहं, ब्राह्मण, एवंभूतो चङ्कमामि, अरियो मे एसो तस्मिं समये चङ्कमो होति. सो चे अहं, ब्राह्मण, एवंभूतो तिट्ठामि…पे… निसीदामि…पे… सेय्यं कप्पेमि, अरियं मे एतं तस्मिं समये उच्चासयनमहासयनं होति. इदं खो, ब्राह्मण, अरियं उच्चासयनमहासयनं, यस्साहं एतरहि निकामलाभी अकिच्छलाभी अकसिरलाभी’’ति.
‘‘अच्छरियं, भो गोतम, अब्भुतं, भो गोतम! को चञ्ञो एवरूपस्स अरियस्स उच्चासयनमहासयनस्स ¶ निकामलामी भविस्सति अकिच्छलाभी अकसिरलाभी, अञ्ञत्र भोता गोतमेन!
‘‘अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतम! सेय्यथापि, भो गोतम, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य – ‘चक्खुमन्तो रूपानि दक्खन्ती’ति; एवमेवं खो भोता गोतमेन अनेकपरियायेन धम्मो पकासितो. एते मयं भवन्तं गोतमं सरणं ¶ गच्छाम धम्मञ्च भिक्खुसङ्घञ्च. उपासके नो भवं गोतमो धारेतु अज्जतग्गे पाणुपेते सरणं गते’’ति. ततियं.
४. सरभसुत्तं
६५. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते. तेन खो पन समयेन सरभो नाम परिब्बाजको अचिरपक्कन्तो होति इमस्मा धम्मविनया. सो राजगहे परिसति [परिसतिं (सी. पी.)] एवं वाचं भासति – ‘‘अञ्ञातो मया समणानं सक्यपुत्तिकानं धम्मो. अञ्ञाय च पनाहं समणानं सक्यपुत्तिकानं धम्मं एवाहं तस्मा धम्मविनया अपक्कन्तो’’ति. अथ खो सम्बहुला भिक्खू पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय राजगहं ¶ पिण्डाय पविसिंसु. अस्सोसुं खो ते भिक्खू सरभस्स परिब्बाजकस्स राजगहे परिसति एवं वाचं भासमानस्स ¶ – ‘‘अञ्ञातो मया समणानं सक्यपुत्तिकानं धम्मो. अञ्ञाय च पनाहं समणानं सक्यपुत्तिकानं धम्मं एवाहं तस्मा धम्मविनया अपक्कन्तो’’ति.
अथ खो ते भिक्खू राजगहे पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्ता येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘सरभो नाम, भन्ते, परिब्बाजको अचिरपक्कन्तो इमस्मा धम्मविनया. सो राजगहे परिसति एवं वाचं भासति – ‘अञ्ञातो मया समणानं सक्यपुत्तिकानं धम्मो. अञ्ञाय च पनाहं समणानं सक्यपुत्तिकानं धम्मं एवाहं तस्मा धम्मविनया अपक्कन्तो’ति. साधु भन्ते, भगवा येन सिप्पिनिकातीरं [सप्पिनिकातीरं (सी. पी.), सप्पिनिया तीरं (स्या. कं.)] परिब्बाजकारामो ¶ येन सरभो परिब्बाजको तेनुपसङ्कमतु अनुकम्पं उपादाया’’ति. अधिवासेसि भगवा तुण्हीभावेन.
अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो येन सिप्पिनिकातीरं परिब्बाजकारामो येन सरभो परिब्बाजको तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि ¶ . निसज्ज खो भगवा सरभं परिब्बाजकं एतदवोच – ‘‘सच्चं किर त्वं, सरभ, एवं वदेसि – ‘अञ्ञातो मया समणानं सक्यपुत्तिकानं धम्मो. अञ्ञाय च पनाहं समणानं सक्यपुत्तिकानं धम्मं एवाहं तस्मा धम्मविनया अपक्कन्तो’’’ति? एवं वुत्ते सरभो परिब्बाजको तुण्ही अहोसि.
दुतियम्पि खो, भगवा सरभं ¶ परिब्बाजकं एतदवोच – ‘‘वदेहि, सरभ, किन्ति ते अञ्ञातो समणानं सक्यपुत्तिकानं धम्मो? सचे ते अपरिपूरं भविस्सति, अहं परिपूरेस्सामि. सचे पन ते परिपूरं भविस्सति, अहं अनुमोदिस्सामी’’ति. दुतियम्पि खो सरभो परिब्बाजको तुण्ही अहोसि.
ततियम्पि खो भगवा सरभं परिब्बाजकं एतदवोच – (‘‘यो [मया (स्या. कं. पी.)] खो सरभ पञ्ञायति समणानं सक्यपुत्तिकानं धम्मो) [( ) सी. पोत्थके नत्थि] ‘‘वदेहि, सरभ, किन्ति ते अञ्ञातो समणानं सक्यपुत्तिकानं धम्मो? सचे ते अपरिपूरं ¶ भविस्सति, अहं परिपूरेस्सामि. सचे पन ते परिपूरं भविस्सति, अहं अनुमोदिस्सामी’’ति. ततियम्पि खो सरभो परिब्बाजको तुण्ही अहोसि.
अथ खो ते परिब्बाजका सरभं परिब्बाजकं एतदवोचुं – ‘‘यदेव खो त्वं, आवुसो सरभ, समणं गोतमं याचेय्यासि तदेव ते समणो गोतमो पवारेति. वदेहावुसो सरभ, किन्ति ते अञ्ञातो समणानं सक्यपुत्तिकानं धम्मो? सचे ते अपरिपूरं भविस्सति, समणो गोतमो परिपूरेस्सति. सचे पन ते परिपूरं भविस्सति, समणो गोतमो अनुमोदिस्सती’’ति. एवं वुत्ते सरभो परिब्बाजको तुण्हीभूतो मङ्कुभूतो पत्तक्खन्धो अधोमुखो पज्झायन्तो अप्पटिभानो निसीदि.
अथ ¶ खो भगवा सरभं परिब्बाजकं तुण्हीभूतं मङ्कुभूतं पत्तक्खन्धं अधोमुखं पज्झायन्तं अप्पटिभानं विदित्वा ते परिब्बाजके एतदवोच –
‘‘यो खो मं, परिब्बाजका [परिब्बाजको (पी. क.)], एवं वदेय्य – ‘सम्मासम्बुद्धस्स ते पटिजानतो इमे धम्मा अनभिसम्बुद्धा’ति, तमहं ¶ तत्थ ¶ साधुकं समनुयुञ्जेय्यं समनुगाहेय्यं समनुभासेय्यं. सो वत मया साधुकं समनुयुञ्जियमानो समनुगाहियमानो समनुभासियमानो अट्ठानमेतं अनवकासो यं सो तिण्णं ठानानं नाञ्ञतरं [अञ्ञतरं (क.)] ठानं निगच्छेय्य, अञ्ञेन वा अञ्ञं पटिचरिस्सति, बहिद्धा कथं अपनामेस्सति, कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरिस्सति, तुण्हीभूतो मङ्कुभूतो [तुण्हीभूतो वा मङ्कुभूतो (सी. स्या. कं.), तुण्हीभूतो वा मङ्कुभूतो वा (पी.)] पत्तक्खन्धो अधोमुखो पज्झायन्तो अप्पटिभानो निसीदिस्सति, सेय्यथापि सरभो परिब्बाजको.
‘‘यो खो मं, परिब्बाजका, एवं वदेय्य – ‘खीणासवस्स ते पटिजानतो इमे आसवा अपरिक्खीणा’ति, तमहं तत्थ साधुकं समनुयुञ्जेय्यं समनुगाहेय्यं समनुभासेय्यं. सो वत मया साधुकं समनुयुञ्जियमानो समनुगाहियमानो समनुभासियमानो अट्ठानमेतं अनवकासो यं सो तिण्णं ठानानं नाञ्ञतरं ठानं निगच्छेय्य, अञ्ञेन वा अञ्ञं पटिचरिस्सति, बहिद्धा कथं अपनामेस्सति, कोपञ्च दोसञ्च अप्पच्चयञ्च ¶ पातुकरिस्सति, तुण्हीभूतो मङ्कुभूतो पत्तक्खन्धो अधोमुखो पज्झायन्तो अप्पटिभानो निसीदिस्सति, सेय्यथापि सरभो परिब्बाजको.
‘‘यो खो मं, परिब्बाजका, एवं वदेय्य – ‘यस्स खो पन ते अत्थाय धम्मो देसितो, सो न निय्याति तक्करस्स सम्मा दुक्खक्खयाया’ति, तमहं तत्थ साधुकं समनुयुञ्जेय्यं समनुगाहेय्यं समनुभासेय्यं. सो वत मया साधुकं समनुयुञ्जियमानो समनुगाहियमानो समनुभासियमानो अट्ठानमेतं अनवकासो यं सो तिण्णं ठानानं नाञ्ञतरं ठानं निगच्छेय्य, अञ्ञेन वा अञ्ञं पटिचरिस्सति, बहिद्धा कथं ¶ अपनामेस्सति, कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरिस्सति, तुण्हीभूतो मङ्कुभूतो पत्तक्खन्धो अधोमुखो पज्झायन्तो अप्पटिभानो निसीदिस्सति, सेय्यथापि सरभो परिब्बाजको’’ति. अथ खो भगवा सिप्पिनिकातीरे परिब्बाजकारामे तिक्खत्तुं सीहनादं नदित्वा वेहासं पक्कामि.
अथ ¶ खो ते परिब्बाजका अचिरपक्कन्तस्स भगवतो सरभं परिब्बाजकं समन्ततो वाचायसन्नितोदकेन [वाचासत्तितोदकेन (सी.)] सञ्जम्भरिमकंसु [सञ्चुम्भरिमकंसु (पी., दी. नि. १.४२१) सं. नि. २.२४३ उपरिपाठो विय] – ‘‘सेय्यथापि, आवुसो सरभ, ब्रहारञ्ञे जरसिङ्गालो ‘सीहनादं नदिस्सामी’ति सिङ्गालकंयेव [सेगालकंयेव (सी. स्या. कं. पी.)] नदति, भेरण्डकंयेव नदति [भेदण्डकं (क.)]; एवमेवं खो त्वं, आवुसो सरभ, अञ्ञत्रेव समणेन गोतमेन ‘सीहनादं नदिस्सामी’ति ¶ सिङ्गालकंयेव नदसि भेरण्डकंयेव नदसि. सेय्यथापि, आवुसो सरभ, अम्बुकसञ्चरी [अम्बकमद्दरी (सी.)] ‘पुरिसकरवितं [फुस्सकरवितं (सी.), पुस्सकरवितं (स्या. कं. पी.)] रविस्सामी’ति अम्बुकसञ्चरिरवितंयेव रवति; एवमेवं खो त्वं, आवुसो सरभ, अञ्ञत्रेव समणेन गोतमेन ‘पुरिसकरवितं रविस्सामी’ति, अम्बुकसञ्चरिरवितंयेव रवसि. सेय्यथापि, आवुसो सरभ, उसभो सुञ्ञाय गोसालाय गम्भीरं नदितब्बं मञ्ञति; एवमेवं खो त्वं, आवुसो सरभ, अञ्ञत्रेव समणेन गोतमेन गम्भीरं नदितब्बं मञ्ञसी’’ति. अथ खो ते परिब्बाजका सरभं परिब्बाजकं ¶ समन्ततो वाचायसन्नितोदकेन सञ्जम्भरिमकंसूति. चतुत्थं.
५. केसमुत्तिसुत्तं
६६. एवं मे सुतं – एकं समयं भगवा कोसलेसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं येन केसमुत्तं [केसपुत्तं (सी. स्या. कं. पी.)] नाम कालामानं निगमो तदवसरि. अस्सोसुं खो केसमुत्तिया कालामा – ‘‘समणो खलु, भो, गोतमो सक्यपुत्तो सक्यकुला ¶ पब्बजितो केसमुत्तं अनुप्पत्तो. तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘इतिपि सो भगवा…पे… साधु खो पन तथारूपानं अरहतं दस्सनं होती’’’ति.
अथ खो केसमुत्तिया कालामा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा अप्पेकच्चे भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु, अप्पेकच्चे भगवता सद्धिं सम्मोदिंसु, सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु, अप्पेकच्चे येन भगवा तेनञ्जलिं पणामेत्वा एकमन्तं निसीदिंसु, अप्पेकच्चे नामगोत्तं सावेत्वा एकमन्तं निसीदिंसु, अप्पेकच्चे तुण्हीभूता एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते केसमुत्तिया कालामा भगवन्तं एतदवोचुं –
‘‘सन्ति, भन्ते, एके समणब्राह्मणा केसमुत्तं आगच्छन्ति. ते सकंयेव वादं दीपेन्ति जोतेन्ति, परप्पवादं पन खुंसेन्ति वम्भेन्ति परिभवन्ति ओमक्खिं [ओपपक्खिं (सी. स्या. कं. पी.), ओमक्खिकं (क.)] करोन्ति. अपरेपि, भन्ते, एके ¶ समणब्राह्मणा केसमुत्तं आगच्छन्ति ¶ . तेपि सकंयेव वादं दीपेन्ति जोतेन्ति, परप्पवादं पन खुंसेन्ति वम्भेन्ति परिभवन्ति ओमक्खिं करोन्ति. तेसं नो, भन्ते ¶ , अम्हाकं होतेव कङ्खा होति विचिकिच्छा – ‘को सु नाम इमेसं भवतं समणब्राह्मणानं सच्चं आह, को मुसा’’’ति? ‘‘अलञ्हि वो, कालामा, कङ्खितुं अलं विचिकिच्छितुं. कङ्खनीयेव पन [कङ्खनीयेव च पन (संयुत्तनिकाये)] वो ठाने विचिकिच्छा उप्पन्ना’’.
‘‘एथ तुम्हे, कालामा, मा अनुस्सवेन, मा परम्पराय, मा इतिकिराय, मा पिटकसम्पदानेन, मा तक्कहेतु, मा नयहेतु, मा आकारपरिवितक्केन ¶ , मा दिट्ठिनिज्झानक्खन्तिया, मा भब्बरूपताय, मा समणो नो गरूति. यदा तुम्हे, कालामा, अत्तनाव जानेय्याथ – ‘इमे धम्मा अकुसला, इमे धम्मा सावज्जा, इमे धम्मा विञ्ञुगरहिता, इमे धम्मा समत्ता समादिन्ना [समादिण्णा (क.)] अहिताय दुक्खाय संवत्तन्ती’’’ति, अथ तुम्हे, कालामा, पजहेय्याथ.
‘‘तं किं मञ्ञथ, कालामा, लोभो पुरिसस्स अज्झत्तं उप्पज्जमानो उप्पज्जति हिताय वा अहिताय वा’’ति?
‘‘अहिताय, भन्ते’’.
‘‘लुद्धो पनायं, कालामा, पुरिसपुग्गलो लोभेन अभिभूतो परियादिन्नचित्तो पाणम्पि हनति, अदिन्नम्पि आदियति, परदारम्पि गच्छति, मुसापि भणति, परम्पि तथत्ताय [तदत्थाय (क.)] समादपेति, यं स [यं तस्स (क.) अनन्तरसुत्ते पन ‘‘यं’ स’’ इत्वेव सब्बत्थपि दिस्सति] होति दीघरत्तं अहिताय दुक्खाया’’ति.
‘‘एवं, भन्ते’’.
‘‘तं किं मञ्ञथ, कालामा, दोसो पुरिसस्स अज्झत्तं उप्पज्जमानो उप्पज्जति हिताय वा अहिताय वा’’ति?
‘‘अहिताय, भन्ते’’.
‘‘दुट्ठो पनायं, कालामा, पुरिसपुग्गलो दोसेन अभिभूतो परियादिन्नचित्तो पाणम्पि हनति ¶ [हन्ति (सी. पी.)], अदिन्नम्पि आदियति, परदारम्पि गच्छति, मुसापि भणति, परम्पि तथत्ताय समादपेति, यं स होति दीघरत्तं अहिताय दुक्खाया’’ति.
‘‘एवं, भन्ते’’.
‘‘तं किं मञ्ञथ, कालामा, मोहो ¶ पुरिसस्स अज्झत्तं उप्पज्जमानो उप्पज्जति हिताय वा अहिताय वा’’ति?
‘‘अहिताय, भन्ते’’.
‘‘मूळ्हो ¶ पनायं, कालामा, पुरिसपुग्गलो मोहेन अभिभूतो परियादिन्नचित्तो पाणम्पि हनति, अदिन्नम्पि आदियति, परदारम्पि गच्छति, मुसापि भणति, परम्पि तथत्ताय समादपेति, यं स होति दीघरत्तं अहिताय दुक्खाया’’ति.
‘‘एवं, भन्ते’’.
‘‘तं किं मञ्ञथ, कालामा, इमे धम्मा कुसला वा अकुसला वा’’ति?
‘‘अकुसला, भन्ते’’.
‘‘सावज्जा वा अनवज्जा वा’’ति?
‘‘सावज्जा, भन्ते’’.
‘‘विञ्ञुगरहिता वा विञ्ञुप्पसत्था वा’’ति?
‘‘विञ्ञुगरहिता, भन्ते’’.
‘‘समत्ता समादिन्ना अहिताय दुक्खाय संवत्तन्ति, नो वा? कथं वा [कथं वा वो (?)] एत्थ होती’’ति ¶ ?
‘‘समत्ता, भन्ते, समादिन्ना अहिताय दुक्खाय संवत्तन्तीति. एवं नो एत्थ होती’’ति.
‘‘इति खो, कालामा, यं तं अवोचुम्हा [अवोचुम्ह (सी. स्या. कं. पी.) अ. नि. ४.१९३] – ‘एथ तुम्हे, कालामा! मा अनुस्सवेन, मा ¶ परम्पराय, मा इतिकिराय, मा पिटकसम्पदानेन, मा तक्कहेतु, मा नयहेतु, मा आकारपरिवितक्केन, मा दिट्ठिनिज्झानक्खन्तिया, मा भब्बरूपताय, मा समणो नो गरूति. यदा तुम्हे कालामा अत्तनाव जानेय्याथ – ‘इमे धम्मा अकुसला, इमे धम्मा सावज्जा, इमे धम्मा विञ्ञुगरहिता, इमे धम्मा समत्ता समादिन्ना अहिताय दुक्खाय संवत्तन्तीति, अथ तुम्हे, कालामा, पजहेय्याथा’ति, इति यं तं वुत्तं, इदमेतं पटिच्च वुत्तं.
‘‘एथ तुम्हे, कालामा, मा अनुस्सवेन, मा परम्पराय, मा इतिकिराय, मा पिटकसम्पदानेन, मा तक्कहेतु, मा नयहेतु, मा आकारपरिवितक्केन, मा दिट्ठिनिज्झानक्खन्तिया, मा ¶ भब्बरूपताय, मा समणो नो गरूति. यदा तुम्हे, कालामा, अत्तनाव जानेय्याथ – ‘इमे धम्मा कुसला, इमे धम्मा अनवज्जा, इमे धम्मा विञ्ञुप्पसत्था, इमे धम्मा समत्ता समादिन्ना हिताय सुखाय संवत्तन्ती’ति, अथ तुम्हे, कालामा, उपसम्पज्ज विहरेय्याथ.
‘‘तं किं मञ्ञथ, कालामा, अलोभो पुरिसस्स अज्झत्तं उप्पज्जमानो उप्पज्जति हिताय वा अहिताय वा’’ति?
‘‘हिताय, भन्ते’’.
‘‘अलुद्धो पनायं, कालामा, पुरिसपुग्गलो लोभेन अनभिभूतो अपरियादिन्नचित्तो नेव पाणं हनति, न अदिन्नं आदियति, न परदारं गच्छति, न मुसा भणति, न परम्पि तथत्ताय समादपेति ¶ , यं स होति दीघरत्तं हिताय सुखाया’’ति.
‘‘एवं, भन्ते’’.
‘‘तं किं मञ्ञथ, कालामा, अदोसो पुरिसस्स अज्झत्तं उप्पज्जमानो उप्पज्जति…पे… अमोहो पुरिसस्स अज्झत्तं उप्पज्जमानो उप्पज्जति…पे… हिताय सुखाया’’ति.
‘‘एवं भन्ते’’ ¶ .
‘‘तं किं मञ्ञथ, कालामा, इमे धम्मा कुसला वा अकुसला वा’’ति?
‘‘कुसला ¶ , भन्ते’’.
‘‘सावज्जा वा अनवज्जा वा’’ति?
‘‘अनवज्जा, भन्ते’’.
‘‘विञ्ञुगरहिता वा विञ्ञुप्पसत्था वा’’ति?
‘‘विञ्ञुप्पसत्था, भन्ते’’.
‘‘समत्ता समादिन्ना ¶ हिताय सुखाय संवत्तन्ति नो वा? कथं वा एत्थ होती’’ति?
‘‘समत्ता, भन्ते, समादिन्ना हिताय सुखाय संवत्तन्ति. एवं नो एत्थ होती’’ति.
‘‘इति खो, कालामा, यं तं अवोचुम्हा – ‘एथ तुम्हे, कालामा! मा अनुस्सवेन, मा परम्पराय, मा इतिकिराय, मा पिटकसम्पदानेन, मा तक्कहेतु, मा नयहेतु, मा आकारपरिवितक्केन, मा दिट्ठिनिज्झानक्खन्तिया, मा भब्बरूपताय, मा समणो नो गरूति. यदा तुम्हे, कालामा, अत्तनाव जानेय्याथ – इमे धम्मा कुसला, इमे धम्मा अनवज्जा, इमे धम्मा विञ्ञुप्पसत्था, इमे धम्मा समत्ता समादिन्ना हिताय सुखाय संवत्तन्तीति, अथ तुम्हे, कालामा, उपसम्पज्ज ¶ विहरेय्याथा’ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं.
‘‘स खो सो [यो खो (क.)], कालामा, अरियसावको एवं विगताभिज्झो विगतब्यापादो असम्मूळ्हो सम्पजानो पतिस्सतो [सतो (क.)] मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं, इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्झेन फरित्वा विहरति. करुणासहगतेन चेतसा…पे… मुदितासहगतेन चेतसा…पे… उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं ¶ , तथा ततियं, तथा चतुत्थं, इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्झेन फरित्वा विहरति.
‘‘स ¶ [सचे (क.)] खो सो, कालामा, अरियसावको एवं अवेरचित्तो एवं अब्यापज्झचित्तो एवं असंकिलिट्ठचित्तो एवं विसुद्धचित्तो. तस्स दिट्ठेव धम्मे चत्तारो अस्सासा अधिगता होन्ति. ‘सचे खो पन अत्थि परो लोको, अत्थि सुकतदुक्कटानं [सुकटदुक्कटानं (सी. स्या. कं. पी.)] कम्मानं फलं विपाको, अथाहं [ठानमहं (सी. पी.), ठानमेतं येनाहं (स्या. कं.)] कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जिस्सामी’ति, अयमस्स पठमो अस्सासो अधिगतो होति.
‘‘‘सचे ¶ खो पन नत्थि परो लोको, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको, अथाहं [इधाहं (सी. स्या. कं. पी.)] दिट्ठेव धम्मे अवेरं अब्यापज्झं अनीघं सुखिं [सुखं (सी.), सुखी (स्या. कं.)] अत्तानं परिहरामी’ति, अयमस्स दुतियो अस्सासो अधिगतो होति.
‘‘‘सचे खो पन करोतो करीयति पापं, न खो पनाहं कस्सचि पापं चेतेमि. अकरोन्तं खो पन मं पापकम्मं कुतो दुक्खं फुसिस्सती’ति, अयमस्स ततियो अस्सासो अधिगतो होति.
‘‘‘सचे खो पन करोतो न करीयति पापं, अथाहं उभयेनेव विसुद्धं अत्तानं समनुपस्सामी’ति, अयमस्स चतुत्थो अस्सासो अधिगतो होति.
‘‘स खो सो, कालामा, अरियसावको एवं अवेरचित्तो एवं अब्यापज्झचित्तो एवं असंकिलिट्ठचित्तो एवं विसुद्धचित्तो. तस्स दिट्ठेव धम्मे इमे चत्तारो अस्सासा अधिगता होन्ती’’ति.
‘‘एवमेतं, भगवा, एवमेतं, सुगत! स खो सो, भन्ते, अरियसावको एवं ¶ अवेरचित्तो एवं अब्यापज्झचित्तो एवं असंकिलिट्ठचित्तो एवं विसुद्धचित्तो. तस्स दिट्ठेव धम्मे ¶ चत्तारो अस्सासा अधिगता होन्ति. ‘सचे खो पन अत्थि परो लोको, अत्थि सुकतदुक्कटानं कम्मानं फलं विपाको, अथाहं कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जिस्सामी’ति, अयमस्स पठमो अस्सासो अधिगतो होति.
‘‘‘सचे खो पन नत्थि परो लोको, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको, अथाहं ¶ दिट्ठेव धम्मे अवेरं अब्यापज्झं अनीघं सुखिं अत्तानं परिहरामी’ति, अयमस्स दुतियो अस्सासो अधिगतो होति.
‘‘सचे खो पन करोतो करीयति पापं, न खो पनाहं – कस्सचि पापं चेतेमि, अकरोन्तं खो पन मं पापकम्मं कुतो दुक्खं फुसिस्सती’ति, अयमस्स ततियो अस्सासो अधिगतो होति.
‘‘‘सचे ¶ खो पन करोतो न करीयति पापं, अथाहं उभयेनेव विसुद्धं अत्तानं समनुपस्सामी’ति, अयमस्स चतुत्थो अस्सासो अधिगतो होति.
‘‘स खो सो, भन्ते, अरियसावको एवं अवेरचित्तो एवं अब्यापज्झचित्तो एवं असंकिलिट्ठचित्तो एवं विसुद्धचित्तो. तस्स दिट्ठेव धम्मे इमे चत्तारो अस्सासा अधिगता होन्ति.
‘‘अभिक्कन्तं, भन्ते…पे… एते मयं, भन्ते, भगवन्तं सरणं गच्छाम धम्मञ्च भिक्खुसङ्घञ्च. उपासके नो, भन्ते, भगवा धारेतु अज्जतग्गे पाणुपेते सरणं गते’’ति. पञ्चमं.
६. साळ्हसुत्तं
६७. एवं मे सुतं – एकं समयं आयस्मा नन्दको सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे. अथ खो साळ्हो च मिगारनत्ता साणो च ¶ सेखुनियनत्ता [रोहणो च पेखुणियनत्ता (सी. स्या. कं. पी.)] येनायस्मा नन्दको तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मन्तं नन्दकं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्नं खो साळ्हं मिगारनत्तारं आयस्मा नन्दको एतदवोच –
‘‘एथ तुम्हे, साळ्हा, मा अनुस्सवेन, मा परम्पराय, मा इतिकिराय, मा पिटकसम्पदानेन, मा तक्कहेतु, मा नयहेतु, मा आकारपरिवितक्केन, मा दिट्ठिनिज्झानक्खन्तिया, मा भब्बरूपताय, मा समणो नो गरूति. यदा तुम्हे, साळ्हा ¶ , अत्तनाव ¶ जानेय्याथ ‘इमे धम्मा अकुसला, इमे धम्मा सावज्जा, इमे धम्मा विञ्ञुगरहिता, इमे धम्मा समत्ता समादिन्ना अहिताय दुक्खाय संवत्तन्ती’ति, अथ तुम्हे साळ्हा पजहेय्याथ.
‘‘तं किं मञ्ञथ, साळ्हा, अत्थि लोभो’’ति?
‘‘एवं, भन्ते’’.
‘‘अभिज्झाति खो अहं, साळ्हा, एतमत्थं वदामि. लुद्धो खो अयं, साळ्हा, अभिज्झालु पाणम्पि हनति, अदिन्नम्पि आदियति, परदारम्पि गच्छति, मुसापि भणति, परम्पि तथत्ताय समादपेति, यं स होति दीघरत्तं अहिताय दुक्खाया’’ति.
‘‘एवं, भन्ते’’.
‘‘तं ¶ किं मञ्ञथ, साळ्हा, अत्थि दोसो’’ति?
‘‘एवं, भन्ते’’.
‘‘ब्यापादोति खो अहं, साळ्हा, एतमत्थं वदामि. दुट्ठो खो अयं, साळ्हा, ब्यापन्नचित्तो पाणम्पि हनति, अदिन्नम्पि आदियति, परदारम्पि गच्छति, मुसापि भणति, परम्पि तथत्ताय समादपेति, यं स होति दीघरत्तं अहिताय दुक्खाया’’ति.
‘‘एवं, भन्ते’’.
‘‘तं किं मञ्ञथ, साळ्हा, अत्थि मोहो’’ति?
‘‘एवं, भन्ते’’.
‘‘अविज्जाति खो अहं, साळ्हा, एतमत्थं वदामि. मूळ्हो खो अयं, साळ्हा ¶ , अविज्जागतो पाणम्पि हनति, अदिन्नम्पि आदियति, परदारम्पि गच्छति, मुसापि भणति, परम्पि तथत्ताय समादपेति, यं स होति दीघरत्तं अहिताय दुक्खाया’’ति.
‘‘एवं, भन्ते’’.
‘‘तं किं मञ्ञथ, साळ्हा, इमे धम्मा कुसला वा अकुसला वा’’ति?
‘‘अकुसला, भन्ते’’.
‘‘सावज्जा ¶ वा अनवज्जा वा’’ति?
‘‘सावज्जा, भन्ते’’.
‘‘विञ्ञुगरहिता वा विञ्ञुप्पसत्था वा’’ति?
‘‘विञ्ञुगरहिता, भन्ते’’.
‘‘समत्ता समादिन्ना अहिताय दुक्खाय संवत्तन्ति, नो वा? कथं वा एत्थ होती’’ति?
‘‘समत्ता ¶ , भन्ते, समादिन्ना अहिताय दुक्खाय संवत्तन्तीति. एवं नो एत्थ होती’’ति.
‘‘इति खो, साळ्हा, यं तं अवोचुम्हा – ‘एथ तुम्हे, साळ्हा, मा अनुस्सवेन, मा परम्पराय, मा इतिकिराय, मा पिटकसम्पदानेन, मा तक्कहेतु, मा नयहेतु, मा आकारपरिवितक्केन, मा दिट्ठिनिज्झानक्खन्तिया, मा भब्बरूपताय, मा समणो नो गरूति. यदा तुम्हे, साळ्हा, अत्तनाव जानेय्याथ – इमे धम्मा अकुसला, इमे धम्मा सावज्जा, इमे धम्मा विञ्ञुगरहिता, इमे धम्मा समत्ता समादिन्ना अहिताय दुक्खाय संवत्तन्तीति, अथ तुम्हे, साळ्हा, पजहेय्याथा’ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं.
‘‘एथ तुम्हे, साळ्हा, मा अनुस्सवेन, मा परम्पराय, मा इतिकिराय, मा पिटकसम्पदानेन, मा तक्कहेतु, मा नयहेतु, मा आकारपरिवितक्केन, मा दिट्ठिनिज्झानक्खन्तिया, मा भब्बरूपताय, मा समणो नो गरूति. यदा तुम्हे, साळ्हा, अत्तनाव जानेय्याथ – ‘इमे धम्मा कुसला, इमे धम्मा अनवज्जा, इमे धम्मा ¶ विञ्ञुप्पसत्था, इमे धम्मा समत्ता ¶ समादिन्ना हिताय सुखाय संवत्तन्ती’ति, अथ तुम्हे, साळ्हा, उपसम्पज्ज विहरेय्याथ.
‘‘तं किं मञ्ञथ, साळ्हा, अत्थि अलोभो’’ति?
‘‘एवं, भन्ते’’.
‘‘अनभिज्झाति ¶ खो अहं, साळ्हा, एतमत्थं वदामि. अलुद्धो खो अयं, साळ्हा, अनभिज्झालु नेव पाणं हनति, न अदिन्नं आदियति, न परदारं गच्छति, न मुसा भणति, परम्पि न तथत्ताय समादपेति, यं स होति दीघरत्तं हिताय सुखाया’’ति.
‘‘एवं, भन्ते’’.
‘‘तं किं मञ्ञथ, साळ्हा, अत्थि अदोसो’’ति?
‘‘एवं, भन्ते’’.
‘‘अब्यापादोति खो अहं, साळ्हा, एतमत्थं वदामि. अदुट्ठो खो अयं, साळ्हा, अब्यापन्नचित्तो नेव पाणं हनति, न अदिन्नं आदियति, न परदारं गच्छति, न मुसा भणति, परम्पि न तथत्ताय समादपेति, यं स होति दीघरत्तं हिताय सुखाया’’ति.
‘‘एवं, भन्ते’’.
‘‘तं किं मञ्ञथ, साळ्हा, अत्थि अमोहो’’ति?
‘‘एवं, भन्ते’’.
‘‘विज्जाति खो अहं, साळ्हा, एतमत्थं वदामि. अमूळ्हो खो ¶ अयं, साळ्हा, विज्जागतो नेव पाणं हनति, न अदिन्नं आदियति, न परदारं गच्छति, न मुसा भणति, परम्पि न तथत्ताय समादपेति, यं स होति दीघरत्तं हिताय सुखाया’’ति.
‘‘एवं, भन्ते’’.
‘‘तं किं मञ्ञथ, साळ्हा, इमे धम्मा कुसला वा अकुसला वा’’ति?
‘‘कुसला, भन्ते’’.
‘‘सावज्जा वा अनवज्जा वा’’ति?
‘‘अनवज्जा, भन्ते’’.
‘‘विञ्ञुगरहिता वा विञ्ञुप्पसत्था वा’’ति?
‘‘विञ्ञुप्पसत्था ¶ , भन्ते’’.
‘‘समत्ता समादिन्ना हिताय सुखाय संवत्तन्ति, नो वा? कथं वा एत्थ होती’’ति?
‘‘समत्ता, भन्ते, समादिन्ना ¶ हिताय सुखाय संवत्तन्तीति. एवं नो एत्थ होती’’ति.
‘‘इति खो, साळ्हा, यं तं अवोचुम्हा – ‘एथ तुम्हे, साळ्हा, मा अनुस्सवेन, मा परम्पराय, मा इतिकिराय, मा पिटकसम्पदानेन, मा तक्कहेतु, मा नयहेतु, मा आकारपरिवितक्केन, मा दिट्ठिनिज्झानक्खन्तिया, मा भब्बरूपताय, मा समणो नो गरूति. यदा तुम्हे, साळ्हा, अत्तनाव जानेय्याथ – इमे धम्मा कुसला, इमे धम्मा अनवज्जा, इमे धम्मा विञ्ञुप्पसत्था, इमे धम्मा समत्ता समादिन्ना ¶ दीघरत्तं हिताय सुखाय संवत्तन्तीति, अथ तुम्हे, साळ्हा, उपसम्पज्ज विहरेय्याथा’ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं.
‘‘स खो सो, साळ्हा, अरियसावको एवं विगताभिज्झो विगतब्यापादो असम्मूळ्हो सम्पजानो पतिस्सतो मेत्तासहगतेन चेतसा…पे… करुणा…पे… मुदिता…पे… उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं, इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्झेन फरित्वा विहरति. सो एवं पजानाति – ‘अत्थि इदं, अत्थि हीनं, अत्थि पणीतं, अत्थि इमस्स सञ्ञागतस्स उत्तरि [उत्तरिं (सी. स्या. कं. पी.)] निस्सरण’न्ति. तस्स एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्चति, भवासवापि चित्तं विमुच्चति, अविज्जासवापि ¶ ¶ ¶ चित्तं विमुच्चति; विमुत्तस्मिं विमुत्तमिति ञाणं होति. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति.
‘‘सो एवं पजानाति – ‘अहु पुब्बे लोभो, तदहु अकुसलं, सो एतरहि नत्थि, इच्चेतं कुसलं; अहु पुब्बे दोसो…पे… अहु पुब्बे मोहो, तदहु अकुसलं, सो एतरहि नत्थि, इच्चेतं कुसल’न्ति. सो दिट्ठेव धम्मे निच्छातो निब्बुतो सीतिभूतो सुखप्पटिसंवेदी ब्रह्मभूतेन अत्तना विहरती’’ति. छट्ठं.
७. कथावत्थुसुत्तं
६८. ‘‘तीणिमानि, भिक्खवे, कथावत्थूनि. कतमानि तीणि? अतीतं वा, भिक्खवे, अद्धानं आरब्भ कथं कथेय्य – ‘एवं अहोसि अतीतमद्धान’न्ति. अनागतं वा, भिक्खवे, अद्धानं आरब्भ कथं कथेय्य – ‘एवं भविस्सति अनागतमद्धान’न्ति. एतरहि वा, भिक्खवे, पच्चुप्पन्नं अद्धानं आरब्भ कथं कथेय्य – ‘एवं होति एतरहि पच्चुप्पन्नमद्धान’’’न्ति [एवं एतरहि पच्चुप्पन्नन्ति (सी. पी. क.), एवं होति एतरहि पच्चुप्पन्नन्ति (स्या. कं.)].
‘‘कथासम्पयोगेन, भिक्खवे, पुग्गलो वेदितब्बो यदि वा कच्छो यदि वा अकच्छोति. सचायं, भिक्खवे, पुग्गलो पञ्हं पुट्ठो समानो एकंसब्याकरणीयं ¶ पञ्हं न एकंसेन ब्याकरोति, विभज्जब्याकरणीयं पञ्हं न विभज्ज ब्याकरोति, पटिपुच्छाब्याकरणीयं पञ्हं न पटिपुच्छा ब्याकरोति, ठपनीयं पञ्हं न ठपेति [थपनीयं पञ्हं न थपेति (क.)], एवं सन्तायं, भिक्खवे, पुग्गलो अकच्छो होति. सचे पनायं, भिक्खवे, पुग्गलो पञ्हं पुट्ठो समानो एकंसब्याकरणीयं पञ्हं एकंसेन ब्याकरोति, विभज्जब्याकरणीयं पञ्हं विभज्ज ब्याकरोति, पटिपुच्छाब्याकरणीयं पञ्हं पटिपुच्छा ब्याकरोति ¶ , ठपनीयं पञ्हं ठपेति, एवं सन्तायं, भिक्खवे, पुग्गलो कच्छो होति.
‘‘कथासम्पयोगेन, भिक्खवे, पुग्गलो वेदितब्बो यदि वा कच्छो यदि वा अकच्छोति. सचायं, भिक्खवे, पुग्गलो पञ्हं पुट्ठो समानो ठानाठाने न सण्ठाति परिकप्पे न सण्ठाति अञ्ञातवादे [अञ्ञवादे (सी. स्या. कं. पी.), अञ्ञातवारे (क.)] न सण्ठाति ¶ पटिपदाय न सण्ठाति, एवं सन्तायं, भिक्खवे, पुग्गलो ¶ अकच्छो होति. सचे पनायं, भिक्खवे, पुग्गलो पञ्हं पुट्ठो समानो ठानाठाने सण्ठाति परिकप्पे सण्ठाति अञ्ञातवादे सण्ठाति पटिपदाय सण्ठाति, एवं सन्तायं, भिक्खवे, पुग्गलो कच्छो होति.
‘‘कथासम्पयोगेन, भिक्खवे, पुग्गलो वेदितब्बो यदि वा कच्छो यदि वा अकच्छोति. सचायं, भिक्खवे, पुग्गलो पञ्हं पुट्ठो समानो अञ्ञेनञ्ञं पटिचरति, बहिद्धा कथं अपनामेति, कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति, एवं सन्तायं, भिक्खवे, पुग्गलो अकच्छो होति. सचे पनायं, भिक्खवे, पुग्गलो पञ्हं पुट्ठो समानो न अञ्ञेनञ्ञं पटिचरति न बहिद्धा कथं अपनामेति, न कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति, एवं सन्तायं, भिक्खवे, पुग्गलो कच्छो होति.
‘‘कथासम्पयोगेन, भिक्खवे, पुग्गलो वेदितब्बो यदि वा कच्छो यदि वा अकच्छोति. सचायं, भिक्खवे, पुग्गलो पञ्हं पुट्ठो समानो अभिहरति अभिमद्दति अनुपजग्घति [अनुसंजग्घति (क.)] खलितं गण्हाति, एवं सन्तायं, भिक्खवे, पुग्गलो अकच्छो होति. सचे पनायं, भिक्खवे, पुग्गलो पञ्हं पुट्ठो समानो नाभिहरति नाभिमद्दति ¶ न अनुपजग्घति न खलितं गण्हाति, एवं सन्तायं, भिक्खवे, पुग्गलो कच्छो होति.
‘‘कथासम्पयोगेन ¶ , भिक्खवे, पुग्गलो वेदितब्बो यदि वा सउपनिसो यदि वा अनुपनिसोति. अनोहितसोतो, भिक्खवे, अनुपनिसो होति, ओहितसोतो सउपनिसो होति. सो सउपनिसो समानो अभिजानाति एकं धम्मं, परिजानाति एकं धम्मं, पजहति एकं धम्मं, सच्छिकरोति एकं धम्मं. सो अभिजानन्तो एकं धम्मं, परिजानन्तो एकं धम्मं, पजहन्तो एकं धम्मं, सच्छिकरोन्तो एकं धम्मं सम्माविमुत्तिं फुसति. एतदत्था, भिक्खवे, कथा; एतदत्था मन्तना; एतदत्था उपनिसा; एतदत्थं सोतावधानं, यदिदं अनुपादा चित्तस्स विमोक्खोति.
‘‘ये ¶ विरुद्धा सल्लपन्ति, विनिविट्ठा समुस्सिता;
अनरियगुणमासज्ज, अञ्ञोञ्ञविवरेसिनो.
‘‘दुब्भासितं ¶ विक्खलितं, सम्पमोहं [ससम्मोहं (क.)] पराजयं;
अञ्ञोञ्ञस्साभिनन्दन्ति, तदरियो कथनाचरे [तदरियो न कथं वदे (क.)].
‘‘सचे चस्स कथाकामो, कालमञ्ञाय पण्डितो;
धम्मट्ठपटिसंयुत्ता, या अरियचरिता [अरियञ्चरिता (सी.), अरियादिका (क.)] कथा.
‘‘तं कथं कथये धीरो, अविरुद्धो अनुस्सितो;
अनुन्नतेन मनसा, अपळासो असाहसो.
‘‘अनुसूयायमानो सो, सम्मदञ्ञाय भासति;
सुभासितं अनुमोदेय्य, दुब्भट्ठे नापसादये [नावसादये (सी. पी.)].
‘‘उपारम्भं न सिक्खेय्य, खलितञ्च न गाहये [न भासये (क.)];
नाभिहरे ¶ नाभिमद्दे, न वाचं पयुतं भणे.
‘‘अञ्ञातत्थं पसादत्थं, सतं वे होति मन्तना;
एवं खो अरिया मन्तेन्ति, एसा अरियान मन्तना;
एतदञ्ञाय मेधावी, न समुस्सेय्य मन्तये’’ति. सत्तमं;
८. अञ्ञतित्थियसुत्तं
६९. ‘‘सचे, भिक्खवे, अञ्ञतित्थिया परिब्बाजका एवं पुच्छेय्युं – ‘तयोमे, आवुसो, धम्मा. कतमे तयो? रागो, दोसो, मोहो ¶ – इमे खो, आवुसो, तयो धम्मा. इमेसं, आवुसो, तिण्णं धम्मानं को विसेसो को अधिप्पयासो [अधिप्पायो (सी.) अधिप्पायासो (स्या. कं. पी.) अधि + प + यसु + ण = अधिप्पयासो] किं नानाकरण’न्ति? एवं पुट्ठा तुम्हे, भिक्खवे, तेसं अञ्ञतित्थियानं परिब्बाजकानं किन्ति ब्याकरेय्याथा’’ति? ‘‘भगवंमूलका नो, भन्ते, धम्मा भगवंनेत्तिका भगवंपटिसरणा. साधु वत, भन्ते, भगवन्तंयेव पटिभातु एतस्स भासितस्स अत्थो. भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति. ‘‘तेन हि, भिक्खवे, सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘सचे ¶ , भिक्खवे, अञ्ञतित्थिया परिब्बाजका एवं पुच्छेय्युं – ‘तयोमे, आवुसो, धम्मा. कतमे तयो? रागो, दोसो, मोहो – इमे खो, आवुसो, तयो धम्मा; इमेसं, आवुसो, तिण्णं ¶ धम्मानं को विसेसो को अधिप्पयासो किं नानाकरण’न्ति? एवं पुट्ठा तुम्हे, भिक्खवे, तेसं अञ्ञतित्थियानं परिब्बाजकानं एवं ब्याकरेय्याथ – ‘रागो खो, आवुसो, अप्पसावज्जो दन्धविरागी, दोसो महासावज्जो खिप्पविरागी, मोहो महासावज्जो दन्धविरागी’’’ ति.
‘‘‘को पनावुसो, हेतु को पच्चयो येन अनुप्पन्नो वा रागो उप्पज्जति उप्पन्नो वा रागो भिय्योभावाय वेपुल्लाय संवत्तती’ति? ‘सुभनिमित्तन्तिस्स वचनीयं. तस्स सुभनिमित्तं अयोनिसो मनसि करोतो अनुप्पन्नो वा रागो उप्पज्जति उप्पन्नो वा रागो भिय्योभावाय वेपुल्लाय संवत्तति. अयं खो, आवुसो, हेतु अयं पच्चयो येन अनुप्पन्नो वा रागो उप्पज्जति उप्पन्नो वा रागो भिय्योभावाय वेपुल्लाय संवत्तती’’’ति.
‘‘‘को पनावुसो, हेतु को ¶ पच्चयो येन अनुप्पन्नो वा दोसो उप्पज्जति उप्पन्नो वा दोसो भिय्योभावाय वेपुल्लाय संवत्तती’ति? ‘पटिघनिमित्तं तिस्स वचनीयं. तस्स पटिघनिमित्तं अयोनिसो मनसि करोतो अनुप्पन्नो वा दोसो उप्पज्जति उप्पन्नो वा दोसो भिय्योभावाय वेपुल्लाय संवत्तति. अयं खो, आवुसो, हेतु अयं पच्चयो येन अनुप्पन्नो वा दोसो उप्पज्जति उप्पन्नो वा दोसो भिय्योभावाय वेपुल्लाय संवत्तती’’’ति.
‘‘‘को पनावुसो, हेतु को पच्चयो येन अनुप्पन्नो वा मोहो उप्पज्जति उप्पन्नो वा मोहो भिय्योभावाय वेपुल्लाय संवत्तती’ति? ‘अयोनिसो मनसिकारो तिस्स वचनीयं. तस्स अयोनिसो मनसि करोतो अनुप्पन्नो वा मोहो उप्पज्जति उप्पन्नो वा मोहो भिय्योभावाय ¶ वेपुल्लाय संवत्तति. अयं खो, आवुसो, हेतु अयं पच्चयो येन अनुप्पन्नो वा मोहो उप्पज्जति उप्पन्नो वा मोहो भिय्योभावाय वेपुल्लाय संवत्तती’’’ति.
‘‘‘को पनावुसो, हेतु को पच्चयो येन अनुप्पन्नो चेव रागो नुप्पज्जति उप्पन्नो च रागो पहीयती’ति? ‘असुभनिमित्तन्तिस्स वचनीयं. तस्स असुभनिमित्तं योनिसो मनसि करोतो अनुप्पन्नो चेव रागो नुप्पज्जति उप्पन्नो ¶ च रागो पहीयति. अयं खो, आवुसो ¶ , हेतु अयं पच्चयो येन अनुप्पन्नो चेव रागो नुप्पज्जति उप्पन्नो च रागो ¶ पहीयती’’’ति.
‘‘‘को पनावुसो, हेतु को पच्चयो येन अनुप्पन्नो चेव दोसो नुप्पज्जति उप्पन्नो च दोसो पहीयती’ति? ‘मेत्ता चेतोविमुत्ती तिस्स वचनीयं. तस्स मेत्तं चेतोविमुत्तिं योनिसो मनसि करोतो अनुप्पन्नो चेव दोसो नुप्पज्जति उप्पन्नो च दोसो पहीयति. अयं खो, आवुसो, हेतु अयं पच्चयो येन अनुप्पन्नो चेव दोसो नुप्पज्जति उप्पन्नो च दोसो पहीयती’’’ति.
‘‘‘को पनावुसो, हेतु को पच्चयो येन अनुप्पन्नो चेव मोहो नुप्पज्जति उप्पन्नो च मोहो पहीयती’ति? ‘योनिसोमनसिकारो तिस्स वचनीयं. तस्स योनिसो मनसि करोतो अनुप्पन्नो चेव मोहो नुप्पज्जति उप्पन्नो च मोहो पहीयति. अयं खो, आवुसो, हेतु अयं पच्चयो येन अनुप्पन्नो वा मोहो नुप्पज्जति उप्पन्नो च मोहो पहीयती’’’ति. अट्ठमं.
९. अकुसलमूलसुत्तं
७०. ‘‘तीणिमानि ¶ , भिक्खवे, अकुसलमूलानि. कतमानि तीणि? लोभो अकुसलमूलं, दोसो अकुसलमूलं, मोहो अकुसलमूलं.
‘‘यदपि, भिक्खवे, लोभो तदपि अकुसलमूलं [अकुसलं (सी. स्या. कं. पी.)]; यदपि लुद्धो अभिसङ्खरोति कायेन वाचाय मनसा तदपि अकुसलं [अकुसलमूलं (क.)]; यदपि लुद्धो लोभेन अभिभूतो परियादिन्नचित्तो परस्स असता दुक्खं उप्पादयति [उपदहति (सी. स्या. कं. पी.)] वधेन वा बन्धनेन वा जानिया वा गरहाय ¶ वा पब्बाजनाय वा बलवम्हि बलत्थो इतिपि तदपि अकुसलं [इदं पन सब्बत्थपि एवमेव दिस्सति]. इतिस्समे लोभजा लोभनिदाना लोभसमुदया लोभपच्चया अनेके पापका अकुसला धम्मा सम्भवन्ति.
‘‘यदपि, भिक्खवे, दोसो तदपि अकुसलमूलं; यदपि दुट्ठो अभिसङ्खरोति कायेन वाचाय मनसा तदपि अकुसलं; यदपि दुट्ठो दोसेन अभिभूतो परियादिन्नचित्तो परस्स असता दुक्खं उप्पादयति वधेन वा बन्धनेन वा जानिया वा गरहाय वा पब्बाजनाय वा बलवम्हि ¶ बलत्थो ¶ इतिपि तदपि अकुसलं. इतिस्समे दोसजा दोसनिदाना दोससमुदया दोसपच्चया अनेके पापका अकुसला धम्मा सम्भवन्ति.
‘‘यदपि, भिक्खवे, मोहो तदपि अकुसलमूलं; यदपि मूळ्हो अभिसङ्खरोति कायेन वाचाय मनसा तदपि अकुसलं; यदपि मूळ्हो मोहेन अभिभूतो परियादिन्नचित्तो परस्स असता दुक्खं उप्पादयति वधेन वा बन्धनेन वा जानिया वा गरहाय वा पब्बाजनाय वा बलवम्हि बलत्थो इतिपि तदपि अकुसलं. इतिस्समे मोहजा मोहनिदाना मोहसमुदया मोहपच्चया अनेके पापका अकुसला धम्मा सम्भवन्ति. एवरूपो चायं, भिक्खवे, पुग्गलो वुच्चति अकालवादीतिपि, अभूतवादीतिपि, अनत्थवादीतिपि, अधम्मवादीतिपि, अविनयवादीतिपि.
‘‘कस्मा ¶ चायं, भिक्खवे, एवरूपो पुग्गलो वुच्चति अकालवादीतिपि, अभूतवादीतिपि, अनत्थवादीतिपि, अधम्मवादीतिपि, अविनयवादीतिपि? तथाहायं, भिक्खवे, पुग्गलो परस्स असता दुक्खं उप्पादयति वधेन वा बन्धनेन वा जानिया वा गरहाय वा पब्बाजनाय वा बलवम्हि बलत्थो इतिपि. भूतेन खो पन वुच्चमानो अवजानाति, नो पटिजानाति; अभूतेन वुच्चमानो ¶ न आतप्पं करोति, तस्स निब्बेठनाय इतिपेतं अतच्छं इतिपेतं अभूतन्ति. तस्मा एवरूपो पुग्गलो वुच्चति अकालवादीतिपि, अभूतवादीतिपि, अनत्थवादीतिपि, अधम्मवादीतिपि, अविनयवादीतिपि.
‘‘एवरूपो, भिक्खवे, पुग्गलो लोभजेहि पापकेहि अकुसलेहि धम्मेहि अभिभूतो परियादिन्नचित्तो दिट्ठे चेव धम्मे दुक्खं विहरति, सविघातं सउपायासं सपरिळाहं. कायस्स च भेदा परं मरणा दुग्गति पाटिकङ्खा.
‘‘दोसजेहि…पे… मोहजेहि पापकेहि अकुसलेहि धम्मेहि अभिभूतो परियादिन्नचित्तो दिट्ठे चेव धम्मे दुक्खं विहरति, सविघातं सउपायासं सपरिळाहं. कायस्स च भेदा परं मरणा दुग्गति पाटिकङ्खा. सेय्यथापि, भिक्खवे, सालो वा धवो वा फन्दनो वा तीहि मालुवालताहि उद्धस्तो परियोनद्धो अनयं आपज्जति, ब्यसनं आपज्जति, अनयब्यसनं आपज्जति; एवमेवं खो, भिक्खवे, एवरूपो पुग्गलो लोभजेहि पापकेहि अकुसलेहि धम्मेहि ¶ ¶ अभिभूतो परियादिन्नचित्तो दिट्ठे चेव धम्मे दुक्खं विहरति, सविघातं सउपायासं सपरिळाहं. कायस्स च भेदा परं मरणा दुग्गति पाटिकङ्खा.
‘‘दोसजेहि…पे… मोहजेहि पापकेहि अकुसलेहि धम्मेहि अभिभूतो परियादिन्नचित्तो दिट्ठे चेव धम्मे दुक्खं विहरति सविघातं सउपायासं सपरिळाहं. कायस्स च भेदा परं मरणा दुग्गति पाटिकङ्खा. इमानि खो, भिक्खवे, तीणि अकुसलमूलानीति.
‘‘तीणिमानि, भिक्खवे, कुसलमूलानि. कतमानि तीणि? अलोभो कुसलमूलं, अदोसो कुसलमूलं, अमोहो कुसलमूलं.
‘‘यदपि ¶ , भिक्खवे, अलोभो तदपि कुसलमूलं [कुसलं (सी. स्या. कं. पी.)]; यदपि अलुद्धो अभिसङ्खरोति कायेन वाचाय मनसा ¶ तदपि कुसलं [कुसलमूलं (क.)]; यदपि अलुद्धो लोभेन अनभिभूतो अपरियादिन्नचित्तो न परस्स असता दुक्खं उप्पादयति वधेन वा बन्धनेन वा जानिया वा गरहाय वा पब्बाजनाय वा बलवम्हि बलत्थो इतिपि तदपि कुसलं. इतिस्समे अलोभजा अलोभनिदाना अलोभसमुदया अलोभपच्चया अनेके कुसला धम्मा सम्भवन्ति.
‘‘यदपि, भिक्खवे, अदोसो तदपि कुसलमूलं; यदपि अदुट्ठो अभिसङ्खरोति कायेन वाचाय मनसा तदपि कुसलं; यदपि अदुट्ठो दोसेन अनभिभूतो अपरियादिन्नचित्तो न परस्स असता दुक्खं उप्पादयति वधेन वा बन्धनेन वा जानिया वा गरहाय वा पब्बाजनाय वा बलवम्हि बलत्थो इतिपि तदपि कुसलं. इतिस्समे अदोसजा अदोसनिदाना अदोससमुदया अदोसपच्चया अनेके कुसला धम्मा सम्भवन्ति.
‘‘यदपि, भिक्खवे, अमोहो तदपि कुसलमूलं; यदपि अमूळ्हो अभिसङ्खरोति कायेन वाचाय मनसा तदपि कुसलं; यदपि अमूळ्हो मोहेन अनभिभूतो अपरियादिन्नचित्तो न परस्स असता दुक्खं उप्पादयति वधेन वा बन्धनेन वा जानिया वा गरहाय वा पब्बाजनाय वा बलवम्हि बलत्थो इतिपि तदपि कुसलं. इतिस्समे अमोहजा अमोहनिदाना ¶ अमोहसमुदया अमोहपच्चया अनेके कुसला धम्मा सम्भवन्ति. एवरूपो चायं ¶ , भिक्खवे, पुग्गलो वुच्चति कालवादीतिपि, भूतवादीतिपि, अत्थवादीतिपि, धम्मवादीतिपि, विनयवादीतिपि.
‘‘कस्मा चायं, भिक्खवे, एवरूपो पुग्गलो वुच्चति कालवादीतिपि, भूतवादीतिपि, अत्थवादीतिपि, धम्मवादीतिपि, विनयवादीतिपि? तथाहायं, भिक्खवे, पुग्गलो न परस्स असता दुक्खं उप्पादयति वधेन वा बन्धनेन वा जानिया ¶ वा गरहाय वा पब्बाजनाय वा बलवम्हि बलत्थो इतिपि. भूतेन खो पन वुच्चमानो पटिजानाति नो अवजानाति; अभूतेन वुच्चमानो आतप्पं करोति तस्स निब्बेठनाय – ‘इतिपेतं अतच्छं, इतिपेतं अभूत’न्ति ¶ . तस्मा एवरूपो पुग्गलो वुच्चति कालवादीतिपि, अत्थवादीतिपि, धम्मवादीतिपि, विनयवादीतिपि.
‘‘एवरूपस्स, भिक्खवे, पुग्गलस्स लोभजा पापका अकुसला धम्मा पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. दिट्ठेव धम्मे सुखं विहरति अविघातं अनुपायासं अपरिळाहं. दिट्ठेव धम्मे परिनिब्बायति.
‘‘दोसजा…पे… परिनिब्बायति. मोहजा…पे… परिनिब्बायति. सेय्यथापि भिक्खवे, सालो वा धवो वा फन्दनो वा तीहि मालुवालताहि उद्धस्तो परियोनद्धो. अथ पुरिसो आगच्छेय्य कुद्दाल-पिटकं [कुद्दालपिटकं (सी. स्या. कं. पी.)] आदाय. सो तं मालुवालतं मूले छिन्देय्य, मूले छेत्वा पलिखणेय्य, पलिखणित्वा मूलानि उद्धरेय्य, अन्तमसो उसीरनाळिमत्तानिपि [उसीरनाळमत्तानिपि (सी. स्या. कं. पी.)]. सो तं मालुवालतं खण्डाखण्डिकं छिन्देय्य, खण्डाखण्डिकं छेत्वा फालेय्य, फालेत्वा सकलिकं सकलिकं करेय्य, सकलिकं सकलिकं करित्वा वातातपे विसोसेय्य, वातातपे विसोसेत्वा अग्गिना डहेय्य, अग्गिना डहित्वा मसिं ¶ करेय्य, मसिं करित्वा महावाते वा ओफुणेय्य नदिया वा सीघसोताय पवाहेय्य. एवमस्स [एवमस्सु (सी.), एवस्सु (क.)] ता, भिक्खवे, मालुवालता उच्छिन्नमूला तालावत्थुकता ¶ अनभावंकता आयतिं अनुप्पादधम्मा. एवमेवं खो, भिक्खवे, एवरूपस्स पुग्गलस्स लोभजा पापका अकुसला धम्मा पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. दिट्ठेव धम्मे सुखं विहरति अविघातं अनुपायासं अपरिळाहं. दिट्ठेव धम्मे परिनिब्बायति.
‘‘दोसजा ¶ …पे… मोहजा पापका अकुसला धम्मा पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. दिट्ठेव धम्मे सुखं विहरति अविघातं अनुपायासं अपरिळाहं. दिट्ठेव धम्मे परिनिब्बायति. इमानि खो, भिक्खवे, तीणि कुसलमूलानी’’ति. नवमं.
१०. उपोसथसुत्तं
७१. एवं ¶ मे सुतं – एकं समयं भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे. अथ खो विसाखा मिगारमाता तदहुपोसथे येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो विसाखं मिगारमातरं भगवा एतदवोच – ‘‘हन्द कुतो नु त्वं, विसाखे, आगच्छसि दिवा दिवस्सा’’ति? ‘‘उपोसथाहं, भन्ते, अज्ज उपवसामी’’ति.
‘‘तयो खोमे, विसाखे, उपोसथा. कतमे तयो? गोपालकुपोसथो, निगण्ठुपोसथो, अरियुपोसथो. कथञ्च, विसाखे, गोपालकुपोसथो होति? सेय्यथापि, विसाखे, गोपालको सायन्हसमये सामिकानं गावो निय्यातेत्वा इति पटिसञ्चिक्खति – ‘अज्ज खो गावो अमुकस्मिञ्च अमुकस्मिञ्च पदेसे चरिंसु, अमुकस्मिञ्च अमुकस्मिञ्च पदेसे पानीयानि पिविंसु; स्वे दानि गावो अमुकस्मिञ्च अमुकस्मिञ्च पदेसे चरिस्सन्ति, अमुकस्मिञ्च अमुकस्मिञ्च पदेसे पानीयानि पिविस्सन्ती’ति; एवमेवं ¶ खो, विसाखे, इधेकच्चो उपोसथिको इति पटिसञ्चिक्खति – ‘अहं ख्वज्ज इदञ्चिदञ्च खादनीयं खादिं, इदञ्चिदञ्च भोजनीयं भुञ्जिं ¶ ; स्वे दानाहं इदञ्चिदञ्च खादनीयं खादिस्सामि, इदं चिदञ्च भोजनीयं भुञ्जिस्सामी’ति. सो तेन अभिज्झासहगतेन चेतसा दिवसं अतिनामेति. एवं खो विसाखे, गोपालकुपोसथो होति. एवं उपवुत्थो खो, विसाखे, गोपालकुपोसथो न महप्फलो होति न महानिसंसो न महाजुतिको न महाविप्फारो.
‘‘कथञ्च, विसाखे, निगण्ठुपोसथो होति? अत्थि, विसाखे, निगण्ठा नाम समणजातिका. ते सावकं एवं समादपेन्ति – ‘एहि त्वं, अम्भो पुरिस, ये पुरत्थिमाय दिसाय पाणा परं योजनसतं तेसु दण्डं निक्खिपाहि; ये पच्छिमाय दिसाय पाणा परं योजनसतं ¶ तेसु दण्डं निक्खिपाहि; ये उत्तराय दिसाय पाणा परं योजनसतं तेसु दण्डं निक्खिपाहि; ये दक्खिणाय दिसाय पाणा परं योजनसतं तेसु दण्डं निक्खिपाही’ति. इति एकच्चानं पाणानं अनुद्दयाय अनुकम्पाय समादपेन्ति, एकच्चानं पाणानं नानुद्दयाय नानुकम्पाय समादपेन्ति. ते तदहुपोसथे सावकं एवं समादपेन्ति – ‘एहि त्वं, अम्भो पुरिस, सब्बचेलानि ¶ [सब्बवेरानि (क.)] निक्खिपित्वा एवं वदेहि – नाहं क्वचनि कस्सचि किञ्चनतस्मिं [किञ्चनतस्मि (?) किरियापदमेतं यथा किञ्चनतत्थीति], न च मम क्वचनि कत्थचि किञ्चनतत्थी’ति. जानन्ति खो पनस्स मातापितरो – ‘अयं अम्हाकं पुत्तो’ति; सोपि जानाति – ‘इमे मय्हं मातापितरो’ति. जानाति खो पनस्स पुत्तदारो ¶ – ‘अयं मय्हं भत्ता’ति; सोपि जानाति – ‘अयं मय्हं पुत्तदारो’ति. जानन्ति खो पनस्स दासकम्मकरपोरिसा – ‘अयं अम्हाकं अय्यो’ति; सोपि जानाति – ‘इमे मय्हं दासकम्मकरपोरिसा’ति. इति यस्मिं समये सच्चे समादपेतब्बा मुसावादे तस्मिं समये समादपेन्ति. इदं तस्स मुसावादस्मिं वदामि. सो तस्सा रत्तिया अच्चयेन भोगे अदिन्नंयेव परिभुञ्जति. इदं तस्स अदिन्नादानस्मिं वदामि. एवं खो, विसाखे, निगण्ठुपोसथो होति. एवं उपवुत्थो खो, विसाखे, निगण्ठुपोसथो न महप्फलो होति न महानिसंसो न महाजुतिको न महाविप्फारो.
‘‘कथञ्च, विसाखे, अरियुपोसथो होति? उपक्किलिट्ठस्स ¶ , विसाखे, चित्तस्स उपक्कमेन परियोदपना होति. कथञ्च, विसाखे, उपक्किलिट्ठस्स चित्तस्स उपक्कमेन परियोदपना [परियोदापना (?)] होति? इध, विसाखे, अरियसावको तथागतं अनुस्सरति – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ति. तस्स तथागतं अनुस्सरतो चित्तं पसीदति, पामोज्जं उप्पज्जति. ये चित्तस्स उपक्किलेसा ते पहीयन्ति, सेय्यथापि, विसाखे, उपक्किलिट्ठस्स सीसस्स उपक्कमेन परियोदपना होति.
‘‘कथञ्च, विसाखे, उपक्किलिट्ठस्स सीसस्स उपक्कमेन परियोदपना होति? कक्कञ्च पटिच्च मत्तिकञ्च पटिच्च उदकञ्च पटिच्च पुरिसस्स च तज्जं वायामं पटिच्च, एवं खो, विसाखे, उपक्किलिट्ठस्स सीसस्स उपक्कमेन परियोदपना होति. एवमेवं खो ¶ , विसाखे, उपक्किलिट्ठस्स चित्तस्स उपक्कमेन परियोदपना होति.
‘‘कथञ्च ¶ , विसाखे, उपक्किलिट्ठस्स चित्तस्स उपक्कमेन परियोदपना होति? इध, विसाखे, अरियसावको तथागतं अनुस्सरति – ‘इतिपि सो ¶ भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ति. तस्स तथागतं अनुस्सरतो चित्तं पसीदति, पामोज्जं उप्पज्जति, ये चित्तस्स उपक्किलेसा ते पहीयन्ति. अयं वुच्चति, विसाखे – ‘अरियसावको ब्रह्मुपोसथं उपवसति, ब्रह्मुना सद्धिं संवसति, ब्रह्मञ्चस्स [ब्रह्मञ्च (क.)] आरब्भ चित्तं पसीदति, पामोज्जं उप्पज्जति, ये चित्तस्स उपक्किलेसा ते पहीयन्ति’. एवं खो, विसाखे, उपक्किलिट्ठस्स चित्तस्स ¶ उपक्कमेन परियोदपना होति.
‘‘उपक्किलिट्ठस्स, विसाखे, चित्तस्स उपक्कमेन परियोदपना होति. कथञ्च, विसाखे, उपक्किलिट्ठस्स चित्तस्स उपक्कमेन परियोदपना होति? इध, विसाखे, अरियसावको धम्मं अनुस्सरति – ‘स्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूही’ति. तस्स धम्मं अनुस्सरतो चित्तं पसीदति, पामोज्जं उप्पज्जति, ये चित्तस्स उपक्किलेसा ते ¶ पहीयन्ति, सेय्यथापि, विसाखे, उपक्किलिट्ठस्स कायस्स उपक्कमेन परियोदपना होति.
‘‘कथञ्च, विसाखे, उपक्किलिट्ठस्स कायस्स उपक्कमेन परियोदपना होति? सोत्तिञ्च पटिच्च, चुण्णञ्च पटिच्च, उदकञ्च पटिच्च, पुरिसस्स च तज्जं वायामं पटिच्च. एवं खो, विसाखे, उपक्किलिट्ठस्स कायस्स उपक्कमेन परियोदपना होति. एवमेवं खो, विसाखे, उपक्किलिट्ठस्स चित्तस्स उपक्कमेन परियोदपना होति.
‘‘कथञ्च, विसाखे, उपक्किलिट्ठस्स चित्तस्स उपक्कमेन परियोदपना होति? इध, विसाखे, अरियसावको धम्मं अनुस्सरति – ‘स्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूही’ति. तस्स धम्मं अनुस्सरतो चित्तं पसीदति, पामोज्जं उप्पज्जति, ये चित्तस्स उपक्किलेसा ते पहीयन्ति. अयं वुच्चति, विसाखे, ‘अरियसावको धम्मुपोसथं उपवसति, धम्मेन सद्धिं संवसति, धम्मञ्चस्स आरब्भ चित्तं पसीदति, पामोज्जं उप्पज्जति, ये चित्तस्स उपक्किलेसा ते पहीयन्ति’. एवं खो, विसाखे, उपक्किलिट्ठस्स चित्तस्स उपक्कमेन परियोदपना होति.
‘‘उपक्किलिट्ठस्स ¶ ¶ , विसाखे, चित्तस्स उपक्कमेन परियोदपना होति. कथञ्च, विसाखे, उपक्किलिट्ठस्स चित्तस्स उपक्कमेन परियोदपना होति? इध, विसाखे, अरियसावको सङ्घं अनुस्सरति – ‘सुप्पटिपन्नो भगवतो सावकसङ्घो, उजुप्पटिपन्नो भगवतो सावकसङ्घो, ञायप्पटिपन्नो भगवतो सावकसङ्घो, सामीचिप्पटिपन्नो भगवतो सावकसङ्घो, यदिदं चत्तारि पुरिसयुगानि अट्ठ पुरिसपुग्गला एस भगवतो सावकसङ्घो आहुनेय्यो पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’ति. तस्स सङ्घं अनुस्सरतो चित्तं पसीदति, पामोज्जं उप्पज्जति, ये चित्तस्स उपक्किलेसा ते पहीयन्ति, सेय्यथापि, विसाखे, उपक्किलिट्ठस्स वत्थस्स उपक्कमेन परियोदपना होति.
‘‘कथञ्च, विसाखे, उपक्किलिट्ठस्स वत्थस्स उपक्कमेन परियोदपना होति? उस्मञ्च ¶ [ऊसञ्च (स्या. कं. अट्ठकथायम्पि पाठन्तरं, सं. नि. ३.८९ खेमकसुत्तपाळियापि समेति.) उसुमञ्च (सी.)] पटिच्च, खारञ्च पटिच्च, गोमयञ्च ¶ पटिच्च, उदकञ्च पटिच्च, पुरिसस्स च तज्जं वायामं पटिच्च. एवं खो, विसाखे, उपक्किलिट्ठस्स वत्थस्स उपक्कमेन परियोदपना होति. एवमेवं खो, विसाखे, उपक्किलिट्ठस्स चित्तस्स उपक्कमेन परियोदपना होति.
‘‘कथञ्च, विसाखे, उपक्किलिट्ठस्स चित्तस्स उपक्कमेन परियोदपना होति? इध, विसाखे, अरियसावको सङ्घं अनुस्सरति – ‘सुप्पटिपन्नो भगवतो सावकसङ्घो…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’ति. तस्स सङ्घं अनुस्सरतो चित्तं पसीदति, पामोज्जं उप्पज्जति, ये चित्तस्स उपक्किलेसा ते पहीयन्ति. अयं वुच्चति, विसाखे, ‘अरियसावको सङ्घुपोसथं उपवसति, सङ्घेन सद्धिं संवसति, सङ्घञ्चस्स आरब्भ चित्तं पसीदति, पामोज्जं उप्पज्जति, ये चित्तस्स उपक्किलेसा ते पहीयन्ति’. एवं खो, विसाखे, उपक्किलिट्ठस्स चित्तस्स उपक्कमेन परियोदपना होति.
‘‘उपक्किलिट्ठस्स, विसाखे, चित्तस्स उपक्कमेन परियोदपना होति. कथञ्च, विसाखे, उपक्किलिट्ठस्स चित्तस्स उपक्कमेन परियोदपना होति? इध, विसाखे, अरियसावको अत्तनो सीलानि अनुस्सरति अखण्डानि ¶ अच्छिद्दानि असबलानि अकम्मासानि भुजिस्सानि विञ्ञुप्पसत्थानि अपरामट्ठानि समाधिसंवत्तनिकानि. तस्स सीलं अनुस्सरतो चित्तं पसीदति, पामोज्जं उप्पज्जति, ये चित्तस्स उपक्किलेसा ते पहीयन्ति, सेय्यथापि, विसाखे, उपक्किलिट्ठस्स आदासस्स उपक्कमेन परियोदपना होति.
‘‘कथञ्च ¶ , विसाखे, उपक्किलिट्ठस्स आदासस्स उपक्कमेन परियोदपना होति? तेलञ्च पटिच्च ¶ , छारिकञ्च पटिच्च, वालण्डुपकञ्च पटिच्च, पुरिसस्स च तज्जं वायामं पटिच्च. एवं खो, विसाखे, उपक्किलिट्ठस्स आदासस्स उपक्कमेन परियोदपना होति. एवमेवं खो, विसाखे, उपक्किलिट्ठस्स चित्तस्स उपक्कमेन परियोदपना होति.
‘‘कथञ्च, विसाखे, उपक्किलिट्ठस्स चित्तस्स उपक्कमेन परियोदपना होति? इध ¶ , विसाखे, अरियसावको अत्तनो सीलानि अनुस्सरति अखण्डानि…पे… समाधिसंवत्तनिकानि. तस्स सीलं अनुस्सरतो चित्तं पसीदति, पामोज्जं उप्पज्जति, ये चित्तस्स उपक्किलेसा ते पहीयन्ति. अयं वुच्चति, विसाखे, ‘अरियसावको सीलुपोसथं उपवसति, सीलेन सद्धिं संवसति, सीलञ्चस्स आरब्भ चित्तं पसीदति, पामोज्जं उप्पज्जति, ये चित्तस्स उपक्किलेसा ते पहीयन्ति’. एवं खो, विसाखे, उपक्किलिट्ठस्स चित्तस्स उपक्कमेन परियोदपना होति.
‘‘उपक्किलिट्ठस्स, विसाखे, चित्तस्स उपक्कमेन परियोदपना होति. कथञ्च, विसाखे, उपक्किलिट्ठस्स चित्तस्स उपक्कमेन परियोदपना होति? इध विसाखे, अरियसावको देवता अनुस्सरति – ‘सन्ति देवा चातुमहाराजिका [चातुम्महाराजिका (सी. स्या. कं. पी.)], सन्ति देवा तावतिंसा, सन्ति देवा यामा, सन्ति देवा तुसिता, सन्ति देवा निम्मानरतिनो, सन्ति देवा परनिम्मितवसवत्तिनो, सन्ति देवा ब्रह्मकायिका, सन्ति देवा ततुत्तरि [ततुत्तरिं (सी. पी.)]. यथारूपाय सद्धाय समन्नागता ता देवता इतो चुता तत्थुपपन्ना [तत्थुप्पन्ना (सी. पी.)], मय्हम्पि तथारूपा सद्धा संविज्जति. यथारूपेन सीलेन समन्नागता ता देवता इतो चुता तत्थुपपन्ना, मय्हम्पि तथारूपं सीलं ¶ संविज्जति. यथारूपेन सुतेन समन्नागता ता देवता इतो चुता तत्थुपपन्ना, मय्हम्पि तथारूपं सुतं संविज्जति. यथारूपेन चागेन समन्नागता ता देवता इतो चुता तत्थुपपन्ना, मय्हम्पि तथारूपो चागो संविज्जति. यथारूपाय पञ्ञाय ¶ समन्नागता ता देवता इतो चुता तत्थुपपन्ना, मय्हम्पि तथारूपा पञ्ञा संविज्जती’ति. तस्स अत्तनो च तासञ्च देवतानं सद्धञ्च सीलञ्च सुतञ्च चागञ्च पञ्ञञ्च अनुस्सरतो चित्तं पसीदति, पामोज्जं उप्पज्जति, ये चित्तस्स उपक्किलेसा ते पहीयन्ति, सेय्यथापि, विसाखे, उपक्किलिट्ठस्स जातरूपस्स उपक्कमेन परियोदपना होति.
‘‘कथञ्च ¶ , विसाखे, उपक्किलिट्ठस्स जातरूपस्स उपक्कमेन परियोदपना होति? उक्कञ्च पटिच्च, लोणञ्च पटिच्च, गेरुकञ्च पटिच्च, नाळिकसण्डासञ्च [नाळिकञ्च पटिच्च सण्डासञ्च (पी. क.)] पटिच्च, पुरिसस्स च तज्जं वायामं पटिच्च. एवं खो, विसाखे, उपक्किलिट्ठस्स जातरूपस्स उपक्कमेन परियोदपना होति. एवमेवं खो, विसाखे, उपक्किलिट्ठस्स चित्तस्स उपक्कमेन परियोदपना होति.
‘‘कथञ्च ¶ , विसाखे, उपक्किलिट्ठस्स चित्तस्स उपक्कमेन परियोदपना होति? इध, विसाखे, अरियसावको देवता अनुस्सरति – ‘सन्ति देवा चातुमहाराजिका, सन्ति देवा तावतिंसा…पे… सन्ति देवा ततुत्तरि. यथारूपाय सद्धाय समन्नागता ता देवता इतो चुता तत्थुपपन्ना, मय्हम्पि तथारूपा सद्धा संविज्जति. यथारूपेन सीलेन…पे… सुतेन…पे… चागेन…पे… पञ्ञाय समन्नागता ता देवता इतो चुता ¶ तत्थुपपन्ना, मय्हम्पि तथारूपा पञ्ञा संविज्जती’ति. तस्स अत्तनो च तासञ्च देवतानं सद्धञ्च सीलञ्च सुतञ्च चागञ्च पञ्ञञ्च अनुस्सरतो चित्तं पसीदति, पामोज्जं उप्पज्जति, ये चित्तस्स उपक्किलेसा ते पहीयन्ति. अयं वुच्चति, विसाखे, ‘अरियसावको देवतुपोसथं उपवसति, देवताहि सद्धिं संवसति, देवता आरब्भ चित्तं पसीदति, पामोज्जं उप्पज्जति, ये चित्तस्स उपक्किलेसा ते पहीयन्ति’. एवं खो, विसाखे, उपक्किलिट्ठस्स चित्तस्स उपक्कमेन परियोदपना होति.
‘‘स खो सो, विसाखे, अरियसावको इति पटिसञ्चिक्खति – ‘यावजीवं अरहन्तो पाणातिपातं पहाय पाणातिपाता पटिविरता निहितदण्डा निहितसत्था लज्जी दयापन्ना सब्बपाणभूतहितानुकम्पी विहरन्ति; अहम्पज्ज इमञ्च रत्तिं इमञ्च दिवसं पाणातिपातं पहाय पाणातिपाता पटिविरतो निहितदण्डो निहितसत्थो लज्जी दयापन्नो सब्बपाणभूतहितानुकम्पी ¶ विहरामि. इमिनापि [इमिनापहं (सी.) अ. नि. ८.४१] अङ्गेन अरहतं अनुकरोमि, उपोसथो च मे उपवुत्थो भविस्सति.
‘‘यावजीवं अरहन्तो अदिन्नादानं पहाय अदिन्नादाना पटिविरता दिन्नादायी दिन्नपाटिकङ्खी, अथेनेन सुचिभूतेन अत्तना विहरन्ति; अहम्पज्ज इमञ्च रत्तिं इमञ्च दिवसं अदिन्नादानं पहाय अदिन्नादाना पटिविरतो दिन्नादायी दिन्नपाटिकङ्खी, अथेनेन सुचिभूतेन अत्तना ¶ विहरामि. इमिनापि अङ्गेन अरहतं अनुकरोमि, उपोसथो च मे उपवुत्थो भविस्सति.
‘‘यावजीवं अरहन्तो अब्रह्मचरियं पहाय ब्रह्मचारी आराचारी [अनाचारी (पी.)] विरता मेथुना गामधम्मा; अहम्पज्ज ¶ इमञ्च रत्तिं इमञ्च दिवसं अब्रह्मचरियं पहाय ब्रह्मचारी आराचारी विरतो मेथुना गामधम्मा. इमिनापि अङ्गेन अरहतं अनुकरोमि, उपोसथो च मे उपवुत्थो भविस्सति.
‘‘यावजीवं ¶ अरहन्तो मुसावादं पहाय मुसावादा पटिविरता सच्चवादी सच्चसन्धा थेता पच्चयिका अविसंवादका लोकस्स; अहम्पज्ज इमञ्च रत्तिं इमञ्च दिवसं मुसावादं पहाय मुसावादा पटिविरतो सच्चवादी सच्चसन्धो थेतो पच्चयिको अविसंवादको लोकस्स. इमिनापि अङ्गेन अरहतं अनुकरोमि, उपोसथो च मे उपवुत्थो भविस्सति.
‘‘यावजीवं अरहन्तो सुरामेरयमज्जपमादट्ठानं पहाय सुरामेरयमज्जपमादट्ठाना पटिविरता; अहम्पज्ज इमञ्च रत्तिं इमञ्च दिवसं सुरामेरयमज्जपमादट्ठानं पहाय सुरामेरयमज्जपमादट्ठाना पटिविरतो. इमिनापि अङ्गेन अरहतं अनुकरोमि, उपोसथो च मे उपवुत्थो भविस्सति.
‘‘यावजीवं अरहन्तो एकभत्तिका रत्तूपरता विरता विकालभोजना; अहम्पज्ज इमञ्च रत्तिं इमञ्च दिवसं एकभत्तिको रत्तूपरतो विरतो विकालभोजना. इमिनापि अङ्गेन अरहतं अनुकरोमि, उपोसथो च मे उपवुत्थो भविस्सति.
‘‘यावजीवं अरहन्तो नच्चगीतवादितविसूकदस्सनमालागन्धविलेपनधारणमण्डनविभूसनट्ठाना पटिविरता; अहम्पज्ज इमञ्च रत्तिं इमञ्च दिवसं नच्चगीतवादितविसूकदस्सनमालागन्धविलेपनधारणमण्डनविभूसनट्ठाना पटिविरतो ¶ . इमिनापि अङ्गेन अरहतं अनुकरोमि, उपोसथो च मे उपवुत्थो भविस्सति.
‘‘यावजीवं अरहन्तो उच्चासयनमहासयनं पहाय उच्चासयनमहासयना पटिविरता नीचसेय्यं ¶ ¶ कप्पेन्ति मञ्चके वा तिणसन्थारके वा; अहम्पज्ज इमञ्च रत्तिं इमञ्च दिवसं उच्चासयनमहासयनं पहाय उच्चासयनमहासयना पटिविरतो नीचसेय्यं कप्पेमि मञ्चके वा तिणसन्थारके वा. इमिनापि अङ्गेन अरहतं अनुकरोमि, उपोसथो च मे उपवुत्थो भविस्सती’’ति.
‘‘एवं खो, विसाखे, अरियुपोसथो होति. एवं उपवुत्थो खो, विसाखे, अरियुपोसथो महप्फलो होति महानिसंसो महाजुतिको महाविप्फारो’’.
‘‘कीवमहप्फलो होति कीवमहानिसंसो कीवमहाजुतिको कीवमहाविप्फारो’’? ‘‘सेय्यथापि, विसाखे, यो इमेसं सोळसन्नं महाजनपदानं पहूतरत्तरतनानं [पहूतसत्तरतनानं (क. सी. स्या. कं. पी.) टीकायं दस्सितपाळियेव. अ. नि. ८.४२] इस्सरियाधिपच्चं रज्जं कारेय्य ¶ , सेय्यथिदं – अङ्गानं, मगधानं, कासीनं, कोसलानं, वज्जीनं, मल्लानं, चेतीनं, वङ्गानं, कुरूनं, पञ्चालानं, मच्छानं [मच्चानं (क.)], सूरसेनानं, अस्सकानं, अवन्तीनं, गन्धारानं, कम्बोजानं, अट्ठङ्गसमन्नागतस्स उपोसथस्स एतं [एकं (क.)] कलं नाग्घति सोळसिं. तं किस्स हेतु? कपणं, विसाखे, मानुसकं रज्जं दिब्बं सुखं उपनिधाय’’.
‘‘यानि, विसाखे, मानुसकानि पञ्ञास वस्सानि, चातुमहाराजिकानं देवानं एसो एको रत्तिन्दिवो [रत्तिदिवो (क.)]. ताय रत्तिया तिंसरत्तियो मासो. तेन मासेन द्वादसमासियो संवच्छरो. तेन संवच्छरेन दिब्बानि पञ्च वस्ससतानि चातुमहाराजिकानं देवानं आयुप्पमाणं. ठानं खो पनेतं, विसाखे, विज्जति यं इधेकच्चो इत्थी वा पुरिसो वा अट्ठङ्गसमन्नागतं उपोसथं उपवसित्वा कायस्स भेदा परं मरणा चातुमहाराजिकानं देवानं ¶ सहब्यतं उपपज्जेय्य. इदं खो पनेतं, विसाखे, सन्धाय भासितं – ‘कपणं मानुसकं रज्जं दिब्बं सुखं उपनिधाय’’’.
‘‘यं ¶ , विसाखे, मानुसकं वस्ससतं, तावतिंसानं देवानं एसो एको रत्तिन्दिवो. ताय रत्तिया तिंसरत्तियो मासो. तेन मासेन द्वादसमासियो संवच्छरो. तेन संवच्छरेन दिब्बं वस्ससहस्सं तावतिंसानं देवानं आयुप्पमाणं. ठानं खो पनेतं, विसाखे, विज्जति यं इधेकच्चो इत्थी वा पुरिसो वा अट्ठङ्गसमन्नागतं उपोसथं उपवसित्वा कायस्स भेदा परं मरणा ¶ तावतिंसानं देवानं सहब्यतं उपपज्जेय्य. इदं खो पनेतं, विसाखे, सन्धाय भासितं – ‘कपणं मानुसकं रज्जं दिब्बं सुखं उपनिधाय’’’.
‘‘यानि, विसाखे, मानुसकानि द्वे वस्ससतानि, यामानं देवानं एसो एको रत्तिन्दिवो. ताय रत्तिया तिंसरत्तियो मासो. तेन मासेन द्वादसमासियो संवच्छरो. तेन संवच्छरेन दिब्बानि द्वे वस्ससहस्सानि यामानं देवानं आयुप्पमाणं. ठानं खो पनेतं, विसाखे, विज्जति यं इधेकच्चो इत्थी वा पुरिसो वा अट्ठङ्गसमन्नागतं उपोसथं उपवसित्वा कायस्स भेदा परं मरणा यामानं देवानं सहब्यतं उपपज्जेय्य. इदं खो पनेतं, विसाखे, सन्धाय ¶ भासितं – ‘कपणं मानुसकं रज्जं दिब्बं सुखं उपनिधाय’’’.
‘‘यानि, विसाखे, मानुसकानि चत्तारि वस्ससतानि, तुसितानं देवानं एसो एको रत्तिन्दिवो. ताय रत्तिया तिंसरत्तियो मासो. तेन मासेन द्वादसमासियो संवच्छरो. तेन संवच्छरेन दिब्बानि चत्तारि वस्ससहस्सानि तुसितानं देवानं आयुप्पमाणं. ठानं खो ¶ पनेतं, विसाखे, विज्जति यं इधेकच्चो इत्थी वा पुरिसो वा अट्ठङ्गसमन्नागतं उपोसथं उपवसित्वा कायस्स भेदा परं मरणा तुसितानं देवानं सहब्यतं उपपज्जेय्य. इदं खो पनेतं, विसाखे, सन्धाय भासितं – ‘कपणं मानुसकं रज्जं दिब्बं सुखं उपनिधाय’’’.
‘‘यानि, विसाखे, मानुसकानि अट्ठ वस्ससतानि, निम्मानरतीनं देवानं एसो एको रत्तिन्दिवो. ताय रत्तिया तिंसरत्तियो मासो. तेन मासेन द्वादसमासियो संवच्छरो. तेन संवच्छरेन दिब्बानि अट्ठ वस्ससहस्सानि निम्मानरतीनं देवानं आयुप्पमाणं. ठानं खो पनेतं, विसाखे, विज्जति यं इधेकच्चो इत्थी वा पुरिसो वा अट्ठङ्गसमन्नागतं उपोसथं उपवसित्वा कायस्स भेदा परं मरणा निम्मानरतीनं देवानं सहब्यतं ¶ उपपज्जेय्य. इदं खो पनेतं, विसाखे, सन्धाय भासितं – ‘कपणं मानुसकं रज्जं दिब्बं सुखं उपनिधाय’’’.
‘‘यानि, विसाखे, मानुसकानि सोळस वस्ससतानि, परनिम्मितवसवत्तीनं देवानं एसो एको रत्तिन्दिवो. ताय रत्तिया तिंसरत्तियो मासो. तेन मासेन द्वादसमासियो संवच्छरो. तेन संवच्छरेन दिब्बानि सोळस वस्ससहस्सानि परनिम्मितवसवत्तीनं देवानं आयुप्पमाणं. ठानं खो पनेतं, विसाखे, विज्जति यं इधेकच्चो इत्थी वा पुरिसो वा अट्ठङ्गसमन्नागतं ¶ उपोसथं उपवसित्वा कायस्स भेदा परं मरणा परनिम्मितवसवत्तीनं देवानं सहब्यतं उपपज्जेय्य. इदं खो पनेतं, विसाखे, सन्धाय भासितं – ‘कपणं मानुसकं रज्जं दिब्बं सुखं उपनिधाया’’’ति.
‘‘पाणं ¶ न हञ्ञे [न हाने (सी. पी.), न हने (क.)] न चदिन्नमादिये,
मुसा न भासे न च मज्जपो सिया;
अब्रह्मचरिया ¶ विरमेय्य मेथुना,
रत्तिं न भुञ्जेय्य विकालभोजनं.
‘‘मालं न धारे न च गन्धमाचरे,
मञ्चे छमायं व सयेथ सन्थते;
एतञ्हि अट्ठङ्गिकमाहुपोसथं,
बुद्धेन दुक्खन्तगुना पकासितं.
‘‘चन्दो च सूरियो च उभो सुदस्सना,
ओभासयं अनुपरियन्ति यावता;
तमोनुदा ते पन अन्तलिक्खगा,
नभे पभासन्ति दिसाविरोचना.
‘‘एतस्मिं यं विज्जति अन्तरे धनं,
मुत्ता मणि वेळुरियञ्च भद्दकं;
सिङ्गी सुवण्णं अथ वापि कञ्चनं,
यं जातरूपं हटकन्ति वुच्चति.
‘‘अट्ठङ्गुपेतस्स ¶ उपोसथस्स,
कलम्पि ते नानुभवन्ति सोळसिं;
चन्दप्पभा तारगणा च सब्बे.
‘‘तस्मा ¶ हि नारी च नरो च सीलवा,
अट्ठङ्गुपेतं ¶ उपवस्सुपोसथं;
पुञ्ञानि कत्वान सुखुद्रयानि,
अनिन्दिता सग्गमुपेन्ति ठान’’न्ति. दसमं;
महावग्गो सत्तमो.
तस्सुद्दानं –
तित्थभयञ्च वेनागो, सरभो केसमुत्तिया;
साळ्हो चापि कथावत्थु, तित्थियमूलुपोसथोति.