📜
(९) ४. समणवग्गो
१. समणसुत्तं
८२. ‘‘तीणिमानि ¶ ¶ ¶ , भिक्खवे, समणस्स समणियानि समणकरणीयानि. कतमानि तीणि? अधिसीलसिक्खासमादानं, अधिचित्तसिक्खासमादानं, अधिपञ्ञासिक्खासमादानं – इमानि खो, भिक्खवे, तीणि समणस्स समणियानि समणकरणीयानि.
‘‘तस्मातिह, भिक्खवे, एवं सिक्खितब्बं – ‘तिब्बो नो छन्दो भविस्सति अधिसीलसिक्खासमादाने, तिब्बो नो छन्दो भविस्सति अधिचित्तसिक्खासमादाने, तिब्बो नो छन्दो भविस्सति अधिपञ्ञासिक्खासमादाने’ति. एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति. पठमं.
२. गद्रभसुत्तं
८३. ‘‘सेय्यथापि, भिक्खवे, गद्रभो गोगणं पिट्ठितो पिट्ठितो अनुबन्धो होति – ‘अहम्पि दम्मो, अहम्पि दम्मो’ति [अहम्पि गो अम्हा अहम्पि गो अम्हाति (सी.), अहम्पि अम्हा अहम्पि अम्हाति (स्या. कं. पी.), अहम्पि गो अहम्पि गोति (?)]. तस्स न तादिसो वण्णो होति सेय्यथापि गुन्नं, न तादिसो सरो होति सेय्यथापि गुन्नं, न तादिसं पदं होति सेय्यथापि गुन्नं. सो गोगणंयेव पिट्ठितो पिट्ठितो अनुबन्धो होति – ‘अहम्पि दम्मो, अहम्पि दम्मो’’’ति.
‘‘एवमेवं ¶ खो, भिक्खवे, इधेकच्चो भिक्खु भिक्खुसङ्घं पिट्ठितो पिट्ठितो अनुबन्धो होति – ‘अहम्पि भिक्खु, अहम्पि भिक्खू’ति. तस्स न तादिसो छन्दो होति अधिसीलसिक्खासमादाने सेय्यथापि अञ्ञेसं भिक्खूनं, न तादिसो छन्दो होति अधिचित्तसिक्खासमादाने सेय्यथापि अञ्ञेसं भिक्खूनं, न तादिसो छन्दो होति अधिपञ्ञासिक्खासमादाने सेय्यथापि अञ्ञेसं भिक्खूनं. सो भिक्खुसङ्घंयेव पिट्ठितो पिट्ठितो अनुबन्धो होति – ‘अहम्पि भिक्खु, अहम्पि भिक्खू’’’ति.
‘‘तस्मातिह ¶ ¶ , भिक्खवे, एवं सिक्खितब्बं – ‘तिब्बो नो छन्दो भविस्सति अधिसीलसिक्खासमादाने, तिब्बो नो छन्दो भविस्सति अधिचित्तसिक्खासमादाने, तिब्बो नो छन्दो भविस्सति अधिपञ्ञासिक्खासमादाने’ति. एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति. दुतियं.
३. खेत्तसुत्तं
८४. ‘‘तीणिमानि, भिक्खवे, कस्सकस्स गहपतिस्स पुब्बे करणीयानि. कतमानि तीणि? इध, भिक्खवे, कस्सको गहपति पटिकच्चेव [पटिगच्चेव (सी. पी.)] खेत्तं सुकट्ठं करोति सुमतिकतं [सुमत्तिकतं (क.), एत्थ मतिसद्दो कट्ठखेत्तस्स समीकरणसाधने दारुभण्डे वत्ततीति सक्कतअभिधानेसु आगतं. तं ‘‘मतिया सुट्ठु समीकत’’न्ति अट्ठकथाय समेति]. पटिकच्चेव खेत्तं सुकट्ठं करित्वा सुमतिकतं कालेन बीजानि पतिट्ठापेति. कालेन बीजानि पतिट्ठापेत्वा समयेन उदकं अभिनेतिपि अपनेतिपि. इमानि ¶ खो, भिक्खवे, तीणि कस्सकस्स गहपतिस्स पुब्बे करणीयानि.
‘‘एवमेवं खो, भिक्खवे, तीणिमानि भिक्खुस्स पुब्बे करणीयानि. कतमानि तीणि? अधिसीलसिक्खासमादानं, अधिचित्तसिक्खासमादानं, अधिपञ्ञासिक्खासमादानं – इमानि खो, भिक्खवे, तीणि भिक्खुस्स पुब्बे करणीयानि.
‘‘तस्मातिह, भिक्खवे, एवं सिक्खितब्बं – ‘तिब्बो नो छन्दो भविस्सति अधिसीलसिक्खासमादाने, तिब्बो ¶ नो छन्दो भविस्सति अधिचित्तसिक्खासमादाने, तिब्बो नो छन्दो भविस्सति अधिपञ्ञासिक्खासमादाने’ति. एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति. ततियं.
४. वज्जिपुत्तसुत्तं
८५. एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायं. अथ खो अञ्ञतरो वज्जिपुत्तको भिक्खु येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सो वज्जिपुत्तको भिक्खु भगवन्तं एतदवोच – ‘‘साधिकमिदं, भन्ते, दियड्ढसिक्खापदसतं [दियड्ढं सिक्खापदसतं (सी.)] अन्वद्धमासं उद्देसं आगच्छति. नाहं ¶ ¶ , भन्ते, एत्थ सक्कोमि सिक्खितु’’न्ति. ‘‘सक्खिस्ससि पन त्वं, भिक्खु, तीसु सिक्खासु सिक्खितुं – अधिसीलसिक्खाय, अधिचित्तसिक्खाय अधिपञ्ञासिक्खाया’’ति? ‘‘सक्कोमहं, भन्ते, तीसु सिक्खासु सिक्खितुं – अधिसीलसिक्खाय, अधिचित्तसिक्खाय, अधिपञ्ञासिक्खाया’’ति. ‘‘तस्मातिह त्वं, भिक्खु, तीसु सिक्खासु सिक्खस्सु – अधिसीलसिक्खाय, अधिचित्तसिक्खाय, अधिपञ्ञासिक्खाय’’.
‘‘यतो खो त्वं, भिक्खु, अधिसीलम्पि सिक्खिस्ससि, अधिचित्तम्पि सिक्खिस्ससि, अधिपञ्ञम्पि सिक्खिस्ससि, तस्स तुय्हं भिक्खु अधिसीलम्पि सिक्खतो अधिचित्तम्पि सिक्खतो अधिपञ्ञम्पि सिक्खतो रागो पहीयिस्सति, दोसो पहीयिस्सति, मोहो पहीयिस्सति. सो त्वं रागस्स पहाना दोसस्स पहाना मोहस्स पहाना यं अकुसलं न तं करिस्ससि, यं पापं न तं सेविस्ससी’’ति.
अथ खो सो भिक्खु अपरेन समयेन अधिसीलम्पि सिक्खि, अधिचित्तम्पि सिक्खि, अधिपञ्ञम्पि सिक्खि. तस्स अधिसीलम्पि ¶ सिक्खतो अधिचित्तम्पि सिक्खतो अधिपञ्ञम्पि ¶ सिक्खतो रागो पहीयि, दोसो पहीयि, मोहो पहीयि. सो रागस्स पहाना दोसस्स पहाना मोहस्स पहाना यं अकुसलं तं नाकासि, यं पापं तं न सेवीति. चतुत्थं.
५. सेक्खसुत्तं
८६. अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच –
‘‘‘सेखो, सेखो’ति, भन्ते, वुच्चति. कित्तावता नु खो, भन्ते, सेखो होती’’ति? ‘‘सिक्खतीति खो, भिक्खु, तस्मा सेखोति वुच्चति. किञ्च सिक्खति? अधिसीलम्पि सिक्खति, अधिचित्तम्पि सिक्खति, अधिपञ्ञम्पि सिक्खति. सिक्खतीति खो, भिक्खु, तस्मा सेखोति वुच्चती’’ति.
‘‘सेखस्स ¶ सिक्खमानस्स, उजुमग्गानुसारिनो;
खयस्मिं पठमं ञाणं, ततो अञ्ञा अनन्तरा.
‘‘ततो अञ्ञाविमुत्तस्स [अञ्ञाविमुत्तिया (क.)], ञाणं वे [ञाणञ्च (क.)] होति तादिनो;
अकुप्पा मे विमुत्तीति, भवसंयोजनक्खये’’ति. पञ्चमं; ( ) [(अट्ठमं भाणवारं निट्ठितं) (क.)]
६. पठमसिक्खासुत्तं
८७. ‘‘साधिकमिदं ¶ , भिक्खवे, दियड्ढसिक्खापदसतं अन्वद्धमासं उद्देसं आगच्छति, यत्थ अत्तकामा कुलपुत्ता सिक्खन्ति. तिस्सो इमा, भिक्खवे, सिक्खा यत्थेतं सब्बं समोधानं गच्छति. कतमा तिस्सो? अधिसीलसिक्खा, अधिचित्तसिक्खा अधिपञ्ञासिक्खा – इमा खो, भिक्खवे, तिस्सो सिक्खा, यत्थेतं सब्बं समोधानं गच्छति.
‘‘इध, भिक्खवे, भिक्खु सीलेसु परिपूरकारी होति समाधिस्मिं मत्तसो कारी पञ्ञाय ¶ मत्तसो कारी. सो यानि तानि खुद्दानुखुद्दकानि सिक्खापदानि तानि आपज्जतिपि वुट्ठातिपि. तं किस्स हेतु? न हि मेत्थ, भिक्खवे, अभब्बता वुत्ता. यानि च खो तानि सिक्खापदानि आदिब्रह्मचरियकानि ब्रह्मचरियसारुप्पानि, तत्थ धुवसीलो [धुवसीली (सी.) पु. प. १२७-१२९ (थोकं विसदिसं)] च होति ठितसीलो [ठितसीली (सी.)] च, समादाय सिक्खति सिक्खापदेसु. सो तिण्णं संयोजनानं परिक्खया ¶ सोतापन्नो होति अविनिपातधम्मो नियतो सम्बोधिपरायणो.
‘‘इध पन, भिक्खवे, भिक्खु सीलेसु परिपूरकारी होति समाधिस्मिं मत्तसो कारी पञ्ञाय मत्तसो कारी. सो यानि तानि खुद्दानुखुद्दकानि सिक्खापदानि तानि आपज्जतिपि वुट्ठातिपि. तं किस्स हेतु? न हि मेत्थ, भिक्खवे, अभब्बता वुत्ता. यानि च खो तानि सिक्खापदानि आदिब्रह्मचरियकानि ब्रह्मचरियसारुप्पानि तत्थ धुवसीलो च होति ठितसीलो च, समादाय सिक्खति सिक्खापदेसु. सो तिण्णं संयोजनानं परिक्खया रागदोसमोहानं तनुत्ता सकदागामी होति, सकिदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करोति.
‘‘इध पन, भिक्खवे, भिक्खु सीलेसु परिपूरकारी होति समाधिस्मिं परिपूरकारी पञ्ञाय ¶ मत्तसो कारी. सो यानि तानि खुद्दानुखुद्दकानि सिक्खापदानि तानि आपज्जतिपि वुट्ठातिपि. तं किस्स हेतु? न हि मेत्थ, भिक्खवे, अभब्बता वुत्ता. यानि च खो तानि सिक्खापदानि आदिब्रह्मचरियकानि ब्रह्मचरियसारुप्पानि तत्थ धुवसीलो च होति ठितसीलो च, समादाय सिक्खति सिक्खापदेसु. सो पञ्चन्नं ओरम्भागियानं ¶ संयोजनानं परिक्खया ओपपातिको होति तत्थ परिनिब्बायी ¶ अनावत्तिधम्मो तस्मा लोका.
‘‘इध पन, भिक्खवे, भिक्खु सीलेसु परिपूरकारी होति समाधिस्मिं परिपूरकारी पञ्ञाय परिपूरकारी. सो यानि तानि खुद्दानुखुद्दकानि सिक्खापदानि तानि आपज्जतिपि वुट्ठातिपि. तं किस्स हेतु? न हि मेत्थ, भिक्खवे, अभब्बता वुत्ता. यानि च खो तानि सिक्खापदानि आदिब्रह्मचरियकानि ब्रह्मचरियसारुप्पानि तत्थ धुवसीलो च होति ठितसीलो च, समादाय सिक्खति सिक्खापदेसु. सो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति.
‘‘इति खो, भिक्खवे, पदेसं पदेसकारी आराधेति परिपूरं परिपूरकारी. अवञ्झानि त्वेवाहं [अवञ्चुवनेवाहं (क.)], भिक्खवे, सिक्खापदानि वदामी’’ति. छट्ठं.
७. दुतियसिक्खासुत्तं
८८. ‘‘साधिकमिदं, भिक्खवे, दियड्ढसिक्खापदसतं अन्वद्धमासं उद्देसं आगच्छति यत्थ अत्तकामा कुलपुत्ता ¶ सिक्खन्ति. तिस्सो इमा, भिक्खवे, सिक्खा यत्थेतं सब्बं समोधानं गच्छति. कतमा तिस्सो? अधिसीलसिक्खा, अधिचित्तसिक्खा, अधिपञ्ञासिक्खा – इमा खो, भिक्खवे, तिस्सो सिक्खा यत्थेतं सब्बं समोधानं गच्छति.
‘‘इध, भिक्खवे, भिक्खु सीलेसु परिपूरकारी होति समाधिस्मिं मत्तसो कारी पञ्ञाय मत्तसो कारी. सो यानि तानि खुद्दानुखुद्दकानि सिक्खापदानि तानि आपज्जतिपि वुट्ठातिपि. तं किस्स हेतु? न हि मेत्थ, भिक्खवे, अभब्बता वुत्ता. यानि च खो तानि सिक्खापदानि आदिब्रह्मचरियकानि ब्रह्मचरियसारुप्पानि तत्थ धुवसीलो च होति ठितसीलो च, समादाय सिक्खति ¶ सिक्खापदेसु. सो तिण्णं संयोजनानं परिक्खया सत्तक्खत्तुपरमो होति ¶ . सत्तक्खत्तुपरमं देवे च मनुस्से च सन्धावित्वा संसरित्वा दुक्खस्सन्तं करोति. सो तिण्णं संयोजनानं परिक्खया कोलंकोलो होति, द्वे वा तीणि वा कुलानि सन्धावित्वा संसरित्वा दुक्खस्सन्तं करोति. सो तिण्णं ¶ संयोजनानं परिक्खया एकबीजी होति, एकंयेव मानुसकं भवं निब्बत्तेत्वा दुक्खस्सन्तं करोति. सो तिण्णं संयोजनानं परिक्खया रागदोसमोहानं तनुत्ता सकदागामी होति, सकिदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करोति.
‘‘इध पन, भिक्खवे, भिक्खु सीलेसु परिपूरकारी होति समाधिस्मिं परिपूरकारी पञ्ञाय मत्तसो कारी. सो यानि तानि खुद्दानुखुद्दकानि सिक्खापदानि तानि आपज्जतिपि वुट्ठातिपि. तं किस्स हेतु? न हि मेत्थ, भिक्खवे, अभब्बता वुत्ता. यानि च खो तानि सिक्खापदानि आदिब्रह्मचरियकानि ब्रह्मचरियसारुप्पानि तत्थ धुवसीलो च होति ठितसीलो च, समादाय सिक्खति सिक्खापदेसु. सो पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया उद्धंसोतो अकनिट्ठगामी. सो पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ससङ्खारपरिनिब्बायी होति. सो पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया असङ्खारपरिनिब्बायी होति. सो पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया उपहच्चपरिनिब्बायी होति. सो पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया अन्तरापरिनिब्बायी होति.
‘‘इध पन, भिक्खवे, भिक्खु सीलेसु परिपूरकारी होति समाधिस्मिं परिपूरकारी ¶ पञ्ञाय परिपूरकारी. सो यानि तानि ¶ धुवसीलो च होति ठितसीलो च, समादाय सिक्खति सिक्खापदेसु. सो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति.
‘‘इति खो, भिक्खवे, पदेसं पदेसकारी आराधेति, परिपूरं परिपूरकारी, अवञ्झानि त्वेवाहं, भिक्खवे, सिक्खापदानि वदामी’’ति. सत्तमं.
८. ततियसिक्खासुत्तं
८९. ‘‘साधिकमिदं ¶ , भिक्खवे, दियड्ढसिक्खापदसतं अन्वद्धमासं उद्देसं आगच्छति यत्थ अत्तकामा कुलपुत्ता सिक्खन्ति. तिस्सो इमा, भिक्खवे, सिक्खा ¶ यत्थेतं सब्बं समोधानं गच्छति. कतमा तिस्सो? अधिसीलसिक्खा, अधिचित्तसिक्खा, अधिपञ्ञासिक्खा – इमा खो, भिक्खवे, तिस्सो सिक्खा यत्थेतं सब्बं समोधानं गच्छति.
‘‘इध, भिक्खवे, भिक्खु सीलेसु परिपूरकारी होति समाधिस्मिं परिपूरकारी पञ्ञाय परिपूरकारी. सो यानि तानि खुद्दानुखुद्दकानि सिक्खापदानि तानि आपज्जतिपि वुट्ठातिपि. तं किस्स हेतु? न हि मेत्थ, भिक्खवे, अभब्बता वुत्ता. यानि च खो तानि सिक्खापदानि आदिब्रह्मचरियकानि ब्रह्मचरियसारुप्पानि तत्थ धुवसीलो च होति ठितसीलो च, समादाय सिक्खति सिक्खापदेसु. सो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं ¶ दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. तं वा पन अनभिसम्भवं अप्पटिविज्झं पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया अन्तरापरिनिब्बायी होति. तं वा पन अनभिसम्भवं अप्पटिविज्झं पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया उपहच्चपरिनिब्बायी होति. तं वा पन अनभिसम्भवं अप्पटिविज्झं पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया असङ्खारपरिनिब्बायी होति. तं वा पन अनभिसम्भवं अप्पटिविज्झं पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ससङ्खारपरिनिब्बायी होति. तं वा पन अनभिसम्भवं अप्पटिविज्झं पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया उद्धंसोतो होति अकनिट्ठगामी तं वा पन अनभिसम्भवं अप्पटिविज्झं तिण्णं संयोजनानं परिक्खया, रागदोसमोहानं तनुत्ता सकदागामी होति, सकिदेव इमं लोकं ¶ आगन्त्वा दुक्खस्सन्तं करोति. तं वा पन अनभिसम्भवं अप्पटिविज्झं तिण्णं संयोजनानं परिक्खया एकबीजी होति, एकंयेव मानुसकं भवं निब्बत्तेत्वा दुक्खस्सन्तं करोति. तं वा पन अनभिसम्भवं अप्पटिविज्झं तिण्णं संयोजनानं परिक्खया कोलंकोलो होति, द्वे वा तीणि वा कुलानि सन्धावित्वा संसरित्वा दुक्खस्सन्तं करोति. तं वा पन अनभिसम्भवं अप्पटिविज्झं तिण्णं संयोजनानं परिक्खया सत्तक्खत्तुपरमो होति, सत्तक्खत्तुपरमं देवे च मनुस्से च सन्धावित्वा संसरित्वा दुक्खस्सन्तं करोति.
‘‘इति ¶ खो, भिक्खवे, परिपूरं परिपूरकारी आराधेति पदेसं पदेसकारी. अवञ्झानित्वेवाहं ¶ , भिक्खवे, सिक्खापदानि वदामी’’ति. अट्ठमं.
९. पठमसिक्खत्तयसुत्तं
९०. ‘‘तिस्सो ¶ इमा, भिक्खवे, सिक्खा. कतमा तिस्सो? अधिसीलसिक्खा, अधिचित्तसिक्खा, अधिपञ्ञासिक्खा.
‘‘कतमा च, भिक्खवे, अधिसीलसिक्खा? इध, भिक्खवे, भिक्खु सीलवा होति…पे… समादाय सिक्खति सिक्खापदेसु. अयं वुच्चति, भिक्खवे, अधिसीलसिक्खा.
‘‘कतमा च, भिक्खवे, अधिचित्तसिक्खा? इध, भिक्खवे, भिक्खु विविच्चेव कामेहि…पे… चतुत्थं झानं उपसम्पज्ज विहरति. अयं वुच्चति, भिक्खवे, अधिचित्तसिक्खा.
‘‘कतमा च, भिक्खवे, अधिपञ्ञासिक्खा? इध, भिक्खवे, भिक्खु ‘इदं दुक्ख’न्ति यथाभूतं पजानाति…पे… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति. अयं वुच्चति, भिक्खवे, अधिपञ्ञासिक्खा. इमा खो, भिक्खवे, तिस्सो सिक्खा’’ति. नवमं.
१०. दुतियसिक्खत्तयसुत्तं
९१. ‘‘तिस्सो ¶ इमा, भिक्खवे, सिक्खा. कतमा तिस्सो? अधिसीलसिक्खा, अधिचित्तसिक्खा, अधिपञ्ञासिक्खा.
‘‘कतमा च, भिक्खवे, अधिसीलसिक्खा? इध, भिक्खवे, भिक्खु सीलवा होति…पे… समादाय सिक्खति सिक्खापदेसु. अयं वुच्चति, भिक्खवे, अधिसीलसिक्खा.
‘‘कतमा च, भिक्खवे, अधिचित्तसिक्खा? इध, भिक्खवे, भिक्खु विविच्चेव कामेहि…पे… चतुत्थं झानं ¶ उपसम्पज्ज विहरति. अयं वुच्चति, भिक्खवे, अधिचित्तसिक्खा.
‘‘कतमा च, भिक्खवे, अधिपञ्ञासिक्खा? इध, भिक्खवे, भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. अयं वुच्चति, भिक्खवे, अधिपञ्ञा सिक्खा. इमा ¶ खो, भिक्खवे, तिस्सो सिक्खा’’ति.
‘‘अधिसीलं ¶ अधिचित्तं, अधिपञ्ञञ्च वीरियवा;
थामवा धितिमा झायी, सतो गुत्तिन्द्रियो [उप्पत्तिन्द्रियो (क.)] चरे.
‘‘यथा पुरे तथा पच्छा, यथा पच्छा तथा पुरे;
यथा अधो तथा उद्धं, यथा उद्धं तथा अधो.
‘‘यथा ¶ दिवा तथा रत्तिं, यथा रत्तिं तथा दिवा;
अभिभुय्य दिसा सब्बा, अप्पमाणसमाधिना.
‘‘तमाहु सेखं पटिपदं [पाटिपदं (?) म. नि. २.२७ पस्सितब्बं], अथो संसुद्धचारियं [संसुद्धचारणं (सी. पी.), संसुद्धचारिनं (स्या. कं.)];
तमाहु लोके सम्बुद्धं, धीरं पटिपदन्तगुं.
‘‘विञ्ञाणस्स निरोधेन, तण्हाक्खयविमुत्तिनो;
पज्जोतस्सेव निब्बानं, विमोक्खो होति चेतसो’’ति. दसमं;
११. सङ्कवासुत्तं
९२. एकं समयं भगवा कोसलेसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं येन सङ्कवा [पङ्कधा (सी. स्या. कं. पी.)] नाम कोसलानं निगमो तदवसरि. तत्र सुदं भगवा सङ्कवायं विहरति. तेन खो पन समयेन कस्सपगोत्तो नाम भिक्खु सङ्कवायं आवासिको होति. तत्र सुदं भगवा सिक्खापदपटिसंयुत्ताय धम्मिया कथाय भिक्खू सन्दस्सेति समादपेति समुत्तेजेति सम्पहंसेति. अथ खो कस्सपगोत्तस्स भिक्खुनो भगवति सिक्खापदपटिसंयुत्ताय धम्मिया कथाय भिक्खू सन्दस्सेन्ते समादपेन्ते समुत्तेजेन्ते सम्पहंसेन्ते अहुदेव अक्खन्ति अहु अप्पच्चयो – ‘‘अधिसल्लिखतेवायं [अधिसल्लेखतेवायं (स्या. कं. क.)] समणो’’ति. अथ खो भगवा सङ्कवायं यथाभिरन्तं ¶ विहरित्वा येन राजगहं तेन चारिकं पक्कामि. अनुपुब्बेन चारिकं चरमानो येन राजगहं तदवसरि. तत्र ¶ सुदं भगवा राजगहे विहरति.
अथ खो कस्सपगोत्तस्स भिक्खुनो अचिरपक्कन्तस्स भगवतो अहुदेव कुक्कुच्चं अहु विप्पटिसारो – ‘‘अलाभा वत मे, न वत मे लाभा ¶ ; दुल्लद्धं वत मे, न वत मे सुलद्धं; यस्स मे भगवति सिक्खापदपटिसंयुत्ताय धम्मिया कथाय भिक्खू सन्दस्सेन्ते समादपेन्ते समुत्तेजेन्ते सम्पहंसेन्ते अहुदेव अक्खन्ति अहु अप्पच्चयो – ‘अधिसल्लिखतेवायं समणो’ति. यंनूनाहं येन भगवा तेनुपसङ्कमेय्यं; उपसङ्कमित्वा भगवतो सन्तिके अच्चयं अच्चयतो देसेय्य’’न्ति. अथ खो कस्सपगोत्तो भिक्खु सेनासनं संसामेत्वा पत्तचीवरमादाय येन राजगहं तेन पक्कामि. अनुपुब्बेन येन राजगहं येन गिज्झकूटो पब्बतो येन भगवा तेनुपसङ्कमि ¶ ; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो कस्सपगोत्तो भिक्खु भगवन्तं एतदवोच –
‘‘एकमिदं, भन्ते, समयं भगवा सङ्कवायं विहरति, सङ्कवा नाम कोसलानं निगमो. तत्र, भन्ते, भगवा सिक्खापदपटिसंयुत्ताय धम्मिया कथाय भिक्खू सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि. तस्स मय्हं भगवति सिक्खापदपटिसंयुत्ताय धम्मिया कथाय भिक्खू सन्दस्सेन्ते समादपेन्ते समुत्तेजेन्ते सम्पहंसेन्ते अहुदेव अक्खन्ति अहु अप्पच्चयो ¶ – ‘अधिसल्लिखतेवायं समणो’ति. अथ खो भगवा सङ्कवायं यथाभिरन्तं विहरित्वा येन राजगहं तेन चारिकं पक्कामि. ( ) [(अनुपुब्बेन चारिकं चरमानो येन राजगहं तदवसरि. तत्र सुदं भगवा राजगहे विहरति. अथ खो (क.)] तस्स मय्हं, भन्ते, अचिरपक्कन्तस्स भगवतो अहुदेव कुक्कुच्चं अहु विप्पटिसारो – अलाभा वत मे, न वत मे लाभा; दुल्लद्धं वत मे, न वत मे सुलद्धं; यस्स मे भगवति सिक्खापदपटिसंयुत्ताय धम्मिया कथाय भिक्खू सन्दस्सेन्ते समादपेन्ते समुत्तेजेन्ते सम्पहंसेन्ते अहुदेव अक्खन्ति अहु अप्पच्चयो – ‘अधिसल्लिखतेवायं समणो’ति. यंनूनाहं येन भगवा तेनुपसङ्कमेय्यं; उपसङ्कमित्वा भगवतो सन्तिके अच्चयं अच्चयतो देसेय्यन्ति. अच्चयो मं, भन्ते ¶ , अच्चगमा यथाबालं यथामूळ्हं यथाअकुसलं यस्स मे भगवति सिक्खापदपटिसंयुत्ताय धम्मिया कथाय भिक्खू सन्दस्सेन्ते समादपेन्ते समुत्तेजेन्ते सम्पहंसेन्ते अहुदेव अक्खन्ति अहु अप्पच्चयो – ‘अधिसल्लिखतेवायं समणो’ति. तस्स ¶ मे, भन्ते, भगवा अच्चयं अच्चयतो पटिग्गण्हातु, आयतिं संवराया’’ति.
‘‘तग्घ तं [तग्घ त्वं (सी. पी.)], कस्सप, अच्चयो अच्चगमा यथाबालं यथामूळ्हं यथाअकुसलं, यस्स ते मयि सिक्खापदपटिसंयुत्ताय धम्मिया कथाय भिक्खू सन्दस्सेन्ते समादपेन्ते समुत्तेजेन्ते सम्पहंसेन्ते अहुदेव अक्खन्ति अहु अप्पच्चयो – ‘अधिसल्लिखतेवायं समणो’ति. यतो च खो त्वं, कस्सप, अच्चयं अच्चयतो दिस्वा यथाधम्मं पटिकरोसि, तं ते मयं पटिग्गण्हाम. वुद्धिहेसा, कस्सप, अरियस्स विनये यो अच्चयं अच्चयतो दिस्वा यथाधम्मं पटिकरोति, आयतिं संवरं आपज्जति.
‘‘थेरो चेपि ¶ , कस्सप, भिक्खु होति न सिक्खाकामो न सिक्खासमादानस्स वण्णवादी, ये चञ्ञे भिक्खू न सिक्खाकामा ते च न सिक्खाय समादपेति, ये चञ्ञे भिक्खू ¶ सिक्खाकामा तेसञ्च न वण्णं भणति भूतं तच्छं कालेन, एवरूपस्साहं, कस्सप, थेरस्स भिक्खुनो न वण्णं भणामि. तं किस्स हेतु? सत्था हिस्स वण्णं भणतीति अञ्ञे नं [तं (सी. पी.)] भिक्खू भजेय्युं, ये नं भजेय्युं त्यास्स दिट्ठानुगतिं आपज्जेय्युं, य्यास्स दिट्ठानुगतिं आपज्जेय्युं तेसं तं अस्स दीघरत्तं अहिताय दुक्खायाति. तस्माहं, कस्सप, एवरूपस्स थेरस्स भिक्खुनो न वण्णं भणामि.
‘‘मज्झिमो चेपि, कस्सप, भिक्खु होति…पे… नवो चेपि, कस्सप, भिक्खु होति न सिक्खाकामो न सिक्खासमादानस्स वण्णवादी, ये चञ्ञे भिक्खू न सिक्खाकामा ते च न सिक्खाय समादपेति, ये चञ्ञे भिक्खू सिक्खाकामा तेसञ्च न वण्णं भणति भूतं तच्छं कालेन, एवरूपस्साहं, कस्सप, नवस्स भिक्खुनो न वण्णं भणामि. तं किस्स हेतु? सत्था हिस्स वण्णं भणतीति अञ्ञे नं भिक्खू भजेय्युं, ये नं भजेय्युं ¶ त्यास्स दिट्ठानुगतिं आपज्जेय्युं, य्यास्स दिट्ठानुगतिं आपज्जेय्युं तेसं तं अस्स दीघरत्तं अहिताय दुक्खायाति. तस्माहं, कस्सप, एवरूपस्स नवस्स भिक्खुनो न वण्णं भणामि.
‘‘थेरो ¶ चेपि, कस्सप, भिक्खु होति सिक्खाकामो सिक्खासमादानस्स वण्णवादी, ये चञ्ञे भिक्खू न सिक्खाकामा ते च सिक्खाय समादपेति, ये चञ्ञे भिक्खू सिक्खाकामा तेसञ्च वण्णं भणति ¶ भूतं तच्छं कालेन, एवरूपस्साहं, कस्सप, थेरस्स भिक्खुनो वण्णं भणामि. तं किस्स हेतु? सत्था हिस्स वण्णं भणतीति अञ्ञे नं भिक्खू भजेय्युं, ये नं भजेय्युं त्यास्स दिट्ठानुगतिं आपज्जेय्युं, य्यास्स दिट्ठानुगतिं आपज्जेय्युं तेसं तं अस्स दीघरत्तं हिताय सुखायाति. तस्माहं, कस्सप, एवरूपस्स थेरस्स भिक्खुनो वण्णं भणामि.
‘‘मज्झिमो चेपि, कस्सप, भिक्खु होति सिक्खाकामो…पे… नवो चेपि, कस्सप, भिक्खु होति सिक्खाकामो सिक्खासमादानस्स वण्णवादी, ये चञ्ञे भिक्खू न सिक्खाकामा ते च सिक्खाय समादपेति, ये चञ्ञे भिक्खू सिक्खाकामा तेसञ्च वण्णं भणति भूतं तच्छं कालेन, एवरूपस्साहं, कस्सप, नवस्स भिक्खुनो वण्णं भणामि. तं किस्स हेतु? सत्था हिस्स वण्णं भणतीति अञ्ञे नं भिक्खू भजेय्युं, ये नं भजेय्युं त्यास्स ¶ दिट्ठानुगतिं आपज्जेय्युं, य्यास्स दिट्ठानुगतिं आपज्जेय्युं तेसं तं अस्स दीघरत्तं हिताय सुखायाति. तस्माहं, कस्सप, एवरूपस्स नवस्स भिक्खुनो वण्णं भणामी’’ति. एकादसमं.
समणवग्गो नवमो.
तस्सुद्दानं –
समणो गद्रभो खेत्तं, वज्जिपुत्तो च सेक्खकं;
तयो च सिक्खना वुत्ता, द्वे सिक्खा सङ्कवाय चाति.