📜

(१०) ५. लोणकपल्लवग्गो

१. अच्चायिकसुत्तं

९३. ‘‘तीणिमानि , भिक्खवे, कस्सकस्स गहपतिस्स अच्चायिकानि करणीयानि. कतमानि तीणि? इध, भिक्खवे, कस्सको गहपति सीघं सीघं खेत्तं सुकट्ठं करोति सुमतिकतं. सीघं सीघं खेत्तं सुकट्ठं करित्वा सुमतिकतं सीघं सीघं बीजानि पतिट्ठापेति. सीघं सीघं बीजानि पतिट्ठापेत्वा सीघं सीघं उदकं अभिनेतिपि अपनेतिपि. इमानि खो, भिक्खवे, तीणि कस्सकस्स गहपतिस्स अच्चायिकानि करणीयानि. तस्स खो तं, भिक्खवे, कस्सकस्स गहपतिस्स नत्थि सा इद्धि वा आनुभावो वा – ‘अज्जेव मे धञ्ञानि जायन्तु, स्वेव गब्भीनि होन्तु, उत्तरस्वेव पच्चन्तू’ति. अथ खो, भिक्खवे, होति सो समयो यं तस्स कस्सकस्स गहपतिस्स तानि धञ्ञानि उतुपरिणामीनि जायन्तिपि गब्भीनिपि होन्ति पच्चन्तिपि.

‘‘एवमेवं खो, भिक्खवे, तीणिमानि भिक्खुस्स अच्चायिकानि करणीयानि. कतमानि तीणि? अधिसीलसिक्खासमादानं, अधिचित्तसिक्खासमादानं, अधिपञ्ञासिक्खासमादानं – इमानि खो, भिक्खवे, तीणि भिक्खुस्स अच्चायिकानि करणीयानि. तस्स खो तं, भिक्खवे, भिक्खुनो नत्थि सा इद्धि वा अनुभावो वा – ‘अज्जेव मे अनुपादाय आसवेहि चित्तं विमुच्चतु स्वे वा उत्तरस्वे वा’ति. अथ खो, भिक्खवे, होति सो समयो यं तस्स भिक्खुनो अधिसीलम्पि सिक्खतो अधिचित्तम्पि सिक्खतो अधिपञ्ञम्पि सिक्खतो अनुपादाय आसवेहि चित्तं विमुच्चति.

‘‘तस्मातिह, भिक्खवे, एवं सिक्खितब्बं – ‘तिब्बो नो छन्दो भविस्सति अधिसीलसिक्खासमादाने, तिब्बो छन्दो भविस्सति अधिचित्तसिक्खासमादाने , तिब्बो छन्दो भविस्सति अधिपञ्ञासिक्खासमादाने’ति. एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति. पठमं.

२. पविवेकसुत्तं

९४. ‘‘तीणिमानि , भिक्खवे, अञ्ञतित्थिया परिब्बाजका पविवेकानि पञ्ञापेन्ति. कतमानि तीणि? चीवरपविवेकं, पिण्डपातपविवेकं, सेनासनपविवेकं.

‘‘तत्रिदं, भिक्खवे, अञ्ञतित्थिया परिब्बाजका चीवरपविवेकस्मिं पञ्ञापेन्ति, साणानिपि धारेन्ति, मसाणानिपि धारेन्ति, छवदुस्सानिपि धारेन्ति, पंसुकूलानिपि धारेन्ति, तिरीटानिपि धारेन्ति, अजिनम्पि धारेन्ति, अजिनक्खिपम्पि धारेन्ति, कुसचीरम्पि धारेन्ति, वाकचीरम्पि धारेन्ति, फलकचीरम्पि धारेन्ति, केसकम्बलम्पि धारेन्ति, वालकम्बलम्पि धारेन्ति , उलूकपक्खिकम्पि धारेन्ति. इदं खो, भिक्खवे, अञ्ञतित्थिया परिब्बाजका चीवरपविवेकस्मिं पञ्ञापेन्ति.

‘‘तत्रिदं, भिक्खवे, अञ्ञतित्थिया परिब्बाजका पिण्डपातपविवेकस्मिं पञ्ञापेन्ति. साकभक्खापि होन्ति, सामाकभक्खापि होन्ति, नीवारभक्खापि होन्ति, दद्दुलभक्खापि होन्ति, हटभक्खापि होन्ति, कणभक्खापि होन्ति, आचामभक्खापि होन्ति, पिञ्ञाकभक्खापि होन्ति, तिणभक्खापि होन्ति, गोमयभक्खापि होन्ति, वनमूलफलाहारा यापेन्ति पवत्तफलभोजी. इदं खो, भिक्खवे, अञ्ञतित्थिया परिब्बाजका पिण्डपातपविवेकस्मिं पञ्ञापेन्ति.

‘‘तत्रिदं, भिक्खवे, अञ्ञतित्थिया परिब्बाजका सेनासनपविवेकस्मिं पञ्ञापेन्ति अरञ्ञं रुक्खमूलं सुसानं [रुक्खमूलं भुसागारं सुसानं (क.)] वनपत्थं अब्भोकासं पलालपुञ्जं भुसागारं [सुञ्ञागारं (क.)]. इदं खो, भिक्खवे, अञ्ञतित्थिया परिब्बाजका सेनासनपविवेकस्मिं पञ्ञापेन्ति. इमानि खो, भिक्खवे, तीणि अञ्ञतित्थिया परिब्बाजका पविवेकानि पञ्ञापेन्ति.

‘‘तीणि खो पनिमानि, भिक्खवे, इमस्मिं धम्मविनये भिक्खुनो पविवेकानि. कतमानि तीणि? इध, भिक्खवे, भिक्खु सीलवा च होति, दुस्सील्यञ्चस्स पहीनं होति, तेन च विवित्तो होति; सम्मादिट्ठिको च होति, मिच्छादिट्ठि चस्स पहीना होति, ताय च विवित्तो होति; खीणासवो च होति, आसवा चस्स पहीना होन्ति, तेहि च विवित्तो होति . यतो खो, भिक्खवे, भिक्खु सीलवा होति, दुस्सील्यञ्चस्स पहीनं होति, तेन च विवित्तो होति; सम्मादिट्ठिको च होति, मिच्छादिट्ठि चस्स पहीना होति, ताय च विवित्तो होति; खीणासवो च होति, आसवा चस्स पहीना होन्ति, तेहि च विवित्तो होति. अयं वुच्चति, भिक्खवे, ‘भिक्खु अग्गप्पत्तो सारप्पत्तो सुद्धो सारे पतिट्ठितो’’’.

‘‘सेय्यथापि, भिक्खवे, कस्सकस्स गहपतिस्स सम्पन्नं सालिक्खेत्तं. तमेनं कस्सको गहपति सीघं सीघं [सीघसीघं (सी. स्या. कं. पी.)] लवापेय्य. सीघं सीघं लवापेत्वा सीघं सीघं सङ्घरापेय्य. सीघं सीघं सङ्घरापेत्वा सीघं सीघं उब्बहापेय्य [उब्बाहापेय्य (स्या. कं.)]. सीघं सीघं उब्बहापेत्वा सीघं सीघं पुञ्जं कारापेय्य. सीघं सीघं पुञ्जं कारापेत्वा सीघं सीघं मद्दापेय्य. सीघं सीघं मद्दापेत्वा सीघं सीघं पलालानि उद्धरापेय्य. सीघं सीघं पलालानि उद्धरापेत्वा सीघं सीघं भुसिकं उद्धरापेय्य. सीघं सीघं भुसिकं उद्धरापेत्वा सीघं सीघं ओपुनापेय्य. सीघं सीघं ओपुनापेत्वा सीघं सीघं अतिहरापेय्य. सीघं सीघं अतिहरापेत्वा सीघं सीघं कोट्टापेय्य. सीघं सीघं कोट्टापेत्वा सीघं सीघं थुसानि उद्धरापेय्य. एवमस्सु [एवस्सु (क.)] तानि, भिक्खवे, कस्सकस्स गहपतिस्स धञ्ञानि अग्गप्पत्तानि सारप्पत्तानि सुद्धानि सारे पतिट्ठितानि.

‘‘एवमेवं खो, भिक्खवे, यतो भिक्खु सीलवा च होति, दुस्सील्यञ्चस्स पहीनं होति, तेन च विवित्तो होति; सम्मादिट्ठिको च होति, मिच्छादिट्ठि चस्स पहीना होति, ताय च विवित्तो होति; खीणासवो च होति, आसवा चस्स पहीना होन्ति, तेहि च विवित्तो होति. अयं वुच्चति, भिक्खवे, ‘भिक्खु अग्गप्पत्तो सारप्पत्तो सुद्धो सारे पतिट्ठितो’’’ति. दुतियं.

३. सरदसुत्तं

९५. ‘‘सेय्यथापि, भिक्खवे, सरदसमये विद्धे विगतवलाहके देवे आदिच्चो नभं अब्भुस्सक्कमानो [अब्भुस्सुक्कमानो (सी. पी.)] सब्बं आकासगतं तमगतं अभिविहच्च भासते च तपते च विरोचति च.

‘‘एवमेवं खो, भिक्खवे, यतो अरियसावकस्स विरजं वीतमलं धम्मचक्खुं उप्पज्जति [उदपादि (सब्बत्थ)], सह दस्सनुप्पादा, भिक्खवे, अरियसावकस्स तीणि संयोजनानि पहीयन्ति – सक्कायदिट्ठि, विचिकिच्छा, सीलब्बतपरामासो.

‘‘अथापरं द्वीहि धम्मेहि निय्याति अभिज्झाय च ब्यापादेन च. सो विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. तस्मिं चे, भिक्खवे, समये अरियसावको कालं करेय्य, नत्थि तं [तस्स (क.)] संयोजनं येन संयोजनेन संयुत्तो अरियसावको पुन इमं [पुनयिमं (स्या. कं. क.)] लोकं आगच्छेय्या’’ति. ततियं.

४. परिसासुत्तं

९६. ‘‘तिस्सो इमा, भिक्खवे, परिसा. कतमा तिस्सो? अग्गवती परिसा, वग्गा परिसा, समग्गा परिसा.

‘‘कतमा च, भिक्खवे, अग्गवती परिसा? इध, भिक्खवे, यस्सं परिसायं थेरा भिक्खू न बाहुलिका होन्ति न साथलिका, ओक्कमने निक्खित्तधुरा पविवेके पुब्बङ्गमा, वीरियं आरभन्ति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय, तेसं पच्छिमा जनता दिट्ठानुगतिं आपज्जति. सापि होति न बाहुलिका न साथलिका ओक्कमने निक्खित्तधुरा पविवेके पुब्बङ्गमा, वीरियं आरभति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय. अयं वुच्चति, भिक्खवे, अग्गवती परिसा.

‘‘कतमा च, भिक्खवे, वग्गा परिसा? इध, भिक्खवे, यस्सं परिसायं भिक्खू भण्डनजाता कलहजाता विवादापन्ना अञ्ञमञ्ञं मुखसत्तीहि वितुदन्ता विहरन्ति, अयं वुच्चति, भिक्खवे, वग्गा परिसा.

‘‘कतमा च, भिक्खवे, समग्गा परिसा? इध, भिक्खवे, यस्सं परिसायं भिक्खू समग्गा सम्मोदमाना अविवदमाना खीरोदकीभूता अञ्ञमञ्ञं पियचक्खूहि सम्पस्सन्ता विहरन्ति, अयं वुच्चति, भिक्खवे, समग्गा परिसा.

‘‘यस्मिं , भिक्खवे, समये भिक्खू समग्गा सम्मोदमाना अविवदमाना खीरोदकीभूता अञ्ञमञ्ञं पियचक्खूहि सम्पस्सन्ता विहरन्ति, बहुं, भिक्खवे, भिक्खू तस्मिं समये पुञ्ञं पसवन्ति. ब्रह्मं, भिक्खवे, विहारं तस्मिं समये भिक्खू विहरन्ति, यदिदं मुदिताय चेतोविमुत्तिया. पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदियति, सुखिनो चित्तं समाधियति.

‘‘सेय्यथापि, भिक्खवे, उपरिपब्बते थुल्लफुसितके देवे वस्सन्ते तं उदकं यथानिन्नं पवत्तमानं पब्बतकन्दरपदरसाखा परिपूरेति, पब्बतकन्दरपदरसाखा परिपूरा कुसोब्भे [कुस्सुम्भे (सी. पी.), कुसुम्भे (स्या. कं. क.)] परिपूरेन्ति, कुसोब्भा परिपूरा महासोब्भे परिपूरेन्ति, महासोब्भा परिपूरा कुन्नदियो परिपूरेन्ति, कुन्नदियो परिपूरा महानदियो परिपूरेन्ति, महानदियो परिपूरा समुद्दं [समुद्दसागरे (क.)] परिपूरेन्ति.

‘‘एवमेवं खो, भिक्खवे, यस्मिं समये भिक्खू समग्गा सम्मोदमाना अविवदमाना खीरोदकीभूता अञ्ञमञ्ञं पियचक्खूहि सम्पस्सन्ता विहरन्ति, बहुं, भिक्खवे, भिक्खू तस्मिं समये पुञ्ञं पसवन्ति. ब्रह्मं, भिक्खवे, विहारं तस्मिं समये भिक्खू विहरन्ति, यदिदं मुदिताय चेतोविमुत्तिया. पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदियति, सुखिनो चित्तं समाधियति. इमा खो, भिक्खवे, तिस्सो परिसा’’ति. चतुत्थं.

५. पठमआजानीयसुत्तं

९७. ‘‘तीहि, भिक्खवे, अङ्गेहि समन्नागतो रञ्ञो भद्रो [भद्दो (क.)] अस्साजानीयो राजारहो होति राजभोग्गो, रञ्ञो अङ्गन्तेव सङ्ख्यं [सङ्खं (सी. स्या. कं. पी.)] गच्छति. कतमेहि तीहि? इध, भिक्खवे, रञ्ञो भद्रो अस्साजानीयो वण्णसम्पन्नो च होति बलसम्पन्नो च जवसम्पन्नो च. इमेहि खो, भिक्खवे, तीहि अङ्गेहि समन्नागतो रञ्ञो भद्रो अस्साजानीयो राजारहो होति राजभोग्गो, रञ्ञो अङ्गन्तेव सङ्ख्यं गच्छति. एवमेवं खो, भिक्खवे, तीहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्स. कतमेहि तीहि ? इध, भिक्खवे, भिक्खु वण्णसम्पन्नो च होति बलसम्पन्नो च जवसम्पन्नो च.

‘‘कथञ्च, भिक्खवे, भिक्खु वण्णसम्पन्नो होति? इध, भिक्खवे, भिक्खु सीलवा होति, पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी, समादाय सिक्खति सिक्खापदेसु. एवं खो, भिक्खवे, भिक्खु वण्णसम्पन्नो होति.

‘‘कथञ्च, भिक्खवे, भिक्खु बलसम्पन्नो होति? इध, भिक्खवे, भिक्खु आरद्धवीरियो विहरति अकुसलानं धम्मानं पहानाय कुसलानं धम्मानं उपसम्पदाय थामवा दळ्हपरक्कमो अनिक्खित्तधुरो कुसलेसु धम्मेसु. एवं खो, भिक्खवे, भिक्खु बलसम्पन्नो होति.

‘‘कथञ्च, भिक्खवे, भिक्खु जवसम्पन्नो होति? इध, भिक्खवे, भिक्खु ‘इदं दुक्ख’न्ति यथाभूतं पजानाति; ‘अयं दुक्खसमुदयो’ति यथाभूतं पजानाति; ‘अयं दुक्खनिरोधो’ति यथाभूतं पजानाति; ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति. एवं खो, भिक्खवे, भिक्खु जवसम्पन्नो होति. इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति. पञ्चमं.

६. दुतियआजानीयसुत्तं

९८. ‘‘तीहि, भिक्खवे, अङ्गेहि समन्नागतो रञ्ञो भद्रो अस्साजानीयो राजारहो होति राजभोग्गो, रञ्ञो अङ्गन्तेव सङ्खयं गच्छति. कतमेहि तीहि? इध, भिक्खवे, रञ्ञो भद्रो अस्साजानीयो वण्णसम्पन्नो च होति बलसम्पन्नो च जवसम्पन्नो च. इमेहि खो, भिक्खवे, तीहि अङ्गेहि समन्नागतो रञ्ञो भद्रो अस्साजानीयो राजारहो होति राजभोग्गो, रञ्ञो अङ्गन्तेव सङ्ख्यं गच्छति. एवमेवं खो, भिक्खवे, तीहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्स. कतमेहि तीहि? इध, भिक्खवे, भिक्खु वण्णसम्पन्नो च होति बलसम्पन्नो च जवसम्पन्नो च.

‘‘कथञ्च , भिक्खवे, भिक्खु वण्णसम्पन्नो होति? इध, भिक्खवे, भिक्खु सीलवा होति…पे… समादाय सिक्खति सिक्खापदेसु. एवं खो, भिक्खवे, भिक्खु वण्णसम्पन्नो होति.

‘‘कथञ्च, भिक्खवे, भिक्खु बलसम्पन्नो होति? इध, भिक्खवे, भिक्खु आरद्धवीरियो विहरति अकुसलानं धम्मानं पहानाय कुसलानं धम्मानं उपसम्पदाय थामवा दळ्हपरक्कमो अनिक्खित्तधुरो कुसलेसु धम्मेसु. एवं खो, भिक्खवे, भिक्खु बलसम्पन्नो होति.

‘‘कथञ्च, भिक्खवे, भिक्खु जवसम्पन्नो होति? इध, भिक्खवे, भिक्खु पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका. एवं खो, भिक्खवे, भिक्खु जवसम्पन्नो होति. इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति. छट्ठं.

७. ततियआजानीयसुत्तं

९९. ‘‘तीहि, भिक्खवे, अङ्गेहि समन्नागतो रञ्ञो भद्रो अस्साजानीयो राजारहो होति राजभोग्गो, रञ्ञो अङ्गन्तेव सङ्खयं गच्छति. कतमेहि तीहि? इध , भिक्खवे, रञ्ञो भद्रो अस्साजानीयो वण्णसम्पन्नो च होति बलसम्पन्नो च जवसम्पन्नो च. इमेहि खो, भिक्खवे, तीहि अङ्गेहि समन्नागतो रञ्ञो भद्रो अस्साजानीयो राजारहो होति राजभोग्गो, रञ्ञो अङ्गन्तेव सङ्ख्यं गच्छति. एवमेवं खो, भिक्खवे, तीहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्स. कतमेहि तीहि? इध, भिक्खवे, भिक्खु वण्णसम्पन्नो च होति बलसम्पन्नो च जवसम्पन्नो च.

‘‘कथञ्च, भिक्खवे, भिक्खु वण्णसम्पन्नो होति? इध, भिक्खवे, भिक्खु सीलवा होति , पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी, समादाय सिक्खति सिक्खापदेसु. एवं खो, भिक्खवे, भिक्खु वण्णसम्पन्नो होति.

‘‘कथञ्च, भिक्खवे, भिक्खु बलसम्पन्नो होति? इध, भिक्खवे, भिक्खु आरद्धवीरियो विहरति अकुसलानं धम्मानं पहानाय कुसलानं धम्मानं उपसम्पदाय थामवा दळ्हपरक्कमो अनिक्खित्तधुरो कुसलेसु धम्मेसु. एवं खो, भिक्खवे, भिक्खु बलसम्पन्नो होति.

‘‘कथञ्च, भिक्खवे, भिक्खु जवसम्पन्नो होति? इध, भिक्खवे, भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. एवं खो, भिक्खवे, भिक्खु जवसम्पन्नो होति. इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति. सत्तमं.

८. पोत्थकसुत्तं

१००. ‘‘नवोपि , भिक्खवे, पोत्थको दुब्बण्णो च होति दुक्खसम्फस्सो च अप्पग्घो च; मज्झिमोपि, भिक्खवे, पोत्थको दुब्बण्णो च होति दुक्खसम्फस्सो च अप्पग्घो च; जिण्णोपि, भिक्खवे, पोत्थको दुब्बण्णो च होति दुक्खसम्फस्सो च अप्पग्घो च. जिण्णम्पि, भिक्खवे, पोत्थकं उक्खलिपरिमज्जनं वा करोन्ति सङ्कारकूटे वा नं [तं (सी.), ठाने (क.)] छड्डेन्ति.

‘‘एवमेवं खो, भिक्खवे, नवो चेपि भिक्खु होति दुस्सीलो पापधम्मो. इदमस्स दुब्बण्णताय वदामि. सेय्यथापि सो, भिक्खवे, पोत्थको दुब्बण्णो तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि. ये खो पनस्स सेवन्ति भजन्ति पयिरुपासन्ति दिट्ठानुगतिं आपज्जन्ति, तेसं तं होति दीघरत्तं अहिताय दुक्खाय. इदमस्स दुक्खसम्फस्सताय वदामि. सेय्यथापि सो, भिक्खवे, पोत्थको दुक्खसम्फस्सो तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि. येसं खो पन सो [येसं खो पन (सी. स्या. कं. पी.), येसं सो (क.) पु. प. ११६ पस्सितब्बं] पटिग्गण्हाति चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारं, तेसं तं न महप्फलं होति न महानिसंसं. इदमस्स अप्पग्घताय वदामि . सेय्यथापि सो, भिक्खवे, पोत्थको अप्पग्घो तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि. मज्झिमो चेपि, भिक्खवे, भिक्खु होति…पे… थेरो चेपि, भिक्खवे, भिक्खु होति दुस्सीलो पापधम्मो, इदमस्स दुब्बण्णताय वदामि. सेय्यथापि सो, भिक्खवे, पोत्थको दुब्बण्णो तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि. ये खो पनस्स सेवन्ति भजन्ति पयिरुपासन्ति दिट्ठानुगतिं आपज्जन्ति, तेसं तं होति दीघरत्तं अहिताय दुक्खाय. इदमस्स दुक्खसम्फस्सताय वदामि. सेय्यथापि सो, भिक्खवे, पोत्थको दुक्खसम्फस्सो तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि. येसं खो पन सो पटिग्गण्हाति चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारं, तेसं तं न महप्फलं होति न महानिसंसं. इदमस्स अप्पग्घताय वदामि. सेय्यथापि सो, भिक्खवे, पोत्थको अप्पग्घो तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि.

‘‘एवरूपो चायं, भिक्खवे, थेरो भिक्खु सङ्घमज्झे भणति. तमेनं भिक्खू एवमाहंसु – ‘किं नु खो तुय्हं बालस्स अब्यत्तस्स भणितेन, त्वम्पि नाम भणितब्बं मञ्ञसी’ति! सो कुपितो अनत्तमनो तथारूपिं वाचं निच्छारेति यथारूपाय वाचाय सङ्घो तं उक्खिपति, सङ्कारकूटेव नं पोत्थकं.

‘‘नवम्पि, भिक्खवे, कासिकं वत्थं वण्णवन्तञ्चेव होति सुखसम्फस्सञ्च महग्घञ्च; मज्झिमम्पि, भिक्खवे , कासिकं वत्थं वण्णवन्तञ्चेव होति सुखसम्फस्सञ्च महग्घञ्च; जिण्णम्पि, भिक्खवे, कासिकं वत्थं वण्णवन्तञ्चेव होति सुखसम्फस्सञ्च महग्घञ्च. जिण्णम्पि, भिक्खवे, कासिकं वत्थं रतनपलिवेठनं वा करोति गन्धकरण्डके वा नं पक्खिपन्ति.

‘‘एवमेवं खो, भिक्खवे, नवो चेपि भिक्खु होति सीलवा कल्याणधम्मो, इदमस्स सुवण्णताय वदामि. सेय्यथापि तं, भिक्खवे, कासिकं वत्थं वण्णवन्तं तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि. ये खो पनस्स सेवन्ति भजन्ति पयिरुपासन्ति दिट्ठानुगतिं आपज्जन्ति, तेसं तं होति दीघरत्तं हिताय सुखाय. इदमस्स सुखसम्फस्सताय वदामि. सेय्यथापि तं, भिक्खवे, कासिकं वत्थं सुखसम्फस्सं तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि. येसं खो पन सो पटिग्गण्हाति चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारं , तेसं तं महप्फलं होति महानिसंसं. इदमस्स महग्घताय वदामि. सेय्यथापि तं, भिक्खवे, कासिकं वत्थं महग्घं तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि. मज्झिमो चेपि, भिक्खवे, भिक्खु होति…पे… थेरो चेपि, भिक्खवे, भिक्खु होति…पे… पुग्गलं वदामि.

‘‘एवरूपो चायं, भिक्खवे, थेरो भिक्खु सङ्घमज्झे भणति . तमेनं भिक्खू एवमाहंसु – ‘अप्पसद्दा आयस्मन्तो होथ, थेरो भिक्खु धम्मञ्च विनयञ्च भणती’ति. तस्मातिह, भिक्खवे, एवं सिक्खितब्बं – ‘कासिकवत्थूपमा भविस्साम, न पोत्थकूपमा’ति [कासिकं वत्थं तथूपमाहं भविस्सामि, न पोत्थकूपमाहन्ति (क.)]. एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति. अट्ठमं.

९. लोणकपल्लसुत्तं

१०१. ‘‘यो [यो खो (स्या. कं.), यो च खो (क.)], भिक्खवे, एवं वदेय्य – ‘यथा यथायं पुरिसो कम्मं करोति तथा तथा तं पटिसंवेदियती’ति, एवं सन्तं, भिक्खवे, ब्रह्मचरियवासो न होति, ओकासो न पञ्ञायति सम्मा दुक्खस्स अन्तकिरियाय . यो च खो, भिक्खवे, एवं वदेय्य – ‘यथा यथा वेदनीयं अयं पुरिसो कम्मं करोति तथा तथास्स विपाकं पटिसंवेदियती’ति, एवं सन्तं, भिक्खवे, ब्रह्मचरियवासो होति, ओकासो पञ्ञायति सम्मा दुक्खस्स अन्तकिरियाय. इध, भिक्खवे, एकच्चस्स पुग्गलस्स अप्पमत्तकम्पि पापकम्मं [पापं कम्मं (सी. पी.)] कतं तमेनं निरयं उपनेति. इध पन, भिक्खवे, एकच्चस्स पुग्गलस्स तादिसंयेव अप्पमत्तकं पापकम्मं कतं दिट्ठधम्मवेदनीयं होति, ना’णुपि खायति, किं बहुदेव.

‘‘कथंरूपस्स, भिक्खवे, पुग्गलस्स अप्पमत्तकम्पि पापकम्मं कतं तमेनं निरयं उपनेति? इध पन, भिक्खवे, एकच्चो पुग्गलो अभावितकायो होति अभावितसीलो अभावितचित्तो अभावितपञ्ञो परित्तो अप्पातुमो अप्पदुक्खविहारी. एवरूपस्स, भिक्खवे, पुग्गलस्स अप्पमत्तकम्पि पापकम्मं कतं तमेनं निरयं उपनेति.

‘‘कथंरूपस्स, भिक्खवे, पुग्गलस्स तादिसंयेव अप्पमत्तकं पापकम्मं कतं दिट्ठधम्मवेदनीयं होति, ना’णुपि खायति, किं बहुदेव? इध, भिक्खवे, एकच्चो पुग्गलो भावितकायो होति भावितसीलो भावितचित्तो भावितपञ्ञो अपरित्तो महत्तो [महत्ता (सी. स्या. कं. पी.)] अप्पमाणविहारी. एवरूपस्स, भिक्खवे, पुग्गलस्स तादिसंयेव अप्पमत्तकं पापकम्मं कतं दिट्ठधम्मवेदनीयं होति, नाणुपि खायति, किं बहुदेव.

‘‘सेय्यथापि , भिक्खवे, पुरिसो लोणकपल्लं [लोणफलं (सी. स्या. कं. पी.)] परित्ते उदकमल्लके [उदककपल्लके (क.)] पक्खिपेय्य. तं किं मञ्ञथ, भिक्खवे, अपि नु तं परित्तं उदकं [उदकमल्लके उदकं (सी. स्या. कं. पी.)] अमुना लोणकपल्लेन लोणं अस्स अपेय्य’’न्ति? ‘‘एवं, भन्ते’’. ‘‘तं किस्स हेतु’’? ‘‘अदुञ्हि, भन्ते, परित्तं उदककपल्लके उदकं, तं अमुना लोणकपल्लेन लोणं अस्स अपेय्य’’न्ति. ‘‘सेय्यथापि, भिक्खवे, पुरिसो लोणकपल्लकं गङ्गाय नदिया पक्खिपेय्य. तं किं मञ्ञथ, भिक्खवे, अपि नु सा गङ्गा नदी अमुना लोणकपल्लेन लोणं अस्स अपेय्या’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘तं किस्स हेतु’’? ‘‘असु हि, भन्ते, गङ्गाय नदिया महा उदकक्खन्धो सो अमुना लोणकपल्लेन लोणो न अस्स अपेय्यो’’ति [लोणं नेवस्स अपेय्यन्ति (सी.), न लोणो अस्स अपेय्योति (पी.)].

‘‘एवमेवं खो, भिक्खवे, इधेकच्चस्स पुग्गलस्स अप्पमत्तकम्पि पापकम्मं कतं तमेनं निरयं उपनेति. इध, भिक्खवे, एकच्चस्स पुग्गलस्स तादिसंयेव अप्पमत्तकं पापकम्मं कतं दिट्ठधम्मवेदनीयं होति, नाणुपि खायति, किं बहुदेव.

‘‘कथंरूपस्स, भिक्खवे, पुग्गलस्स अप्पमत्तकम्पि पापकम्मं कतं तमेनं निरयं उपनेति? इध, भिक्खवे, एकच्चो पुग्गलो अभावितकायो होति अभावितसीलो अभावितचित्तो अभावितपञ्ञो परित्तो अप्पातुमो अप्पदुक्खविहारी. एवरूपस्स, भिक्खवे, पुग्गलस्स अप्पमत्तकम्पि पापकम्मं कतं तमेनं निरयं उपनेति.

‘‘कथंरूपस्स, भिक्खवे, पुग्गलस्स तादिसंयेव अप्पमत्तकं पापकम्मं कतं दिट्ठधम्मवेदनीयं होति, नाणुपि खायति, किं बहुदेव? इध, भिक्खवे, एकच्चो पुग्गलो भावितकायो होति भावितसीलो भावितचित्तो भावितपञ्ञो अपरित्तो महत्तो अप्पमाणविहारी. एवरूपस्स, भिक्खवे, पुग्गलस्स तादिसंयेव अप्पमत्तकं पापकम्मं कतं दिट्ठधम्मवेदनीयं होति, नाणुपि खायति, किं बहुदेव.

‘‘इध , भिक्खवे, एकच्चो अड्ढकहापणेनपि बन्धनं निगच्छति, कहापणेनपि बन्धनं निगच्छति, कहापणसतेनपि बन्धनं निगच्छति. इध, भिक्खवे, एकच्चो अड्ढकहापणेनपि न बन्धनं निगच्छति, कहापणेनपि न बन्धनं निगच्छति, कहापणसतेनपि न बन्धनं निगच्छति.

‘‘कथंरूपो, भिक्खवे, अड्ढकहापणेनपि बन्धनं निगच्छति, कहापणेनपि बन्धनं निगच्छति, कहापणसतेनपि बन्धनं निगच्छति? इध, भिक्खवे, एकच्चो दलिद्दो होति अप्पस्सको अप्पभोगो. एवरूपो, भिक्खवे, अड्ढकहापणेनपि बन्धनं निगच्छति, कहापणेनपि बन्धनं निगच्छति, कहापणसतेनपि बन्धनं निगच्छति.

‘‘कथंरूपो, भिक्खवे, अड्ढकहापणेनपि न बन्धनं निगच्छति, कहापणेनपि न बन्धनं निगच्छति, कहापणसतेनपि न बन्धनं निगच्छति? इध, भिक्खवे, एकच्चो अड्ढो होति महद्धनो महाभोगो. एवरूपो, भिक्खवे, अड्ढकहापणेनपि न बन्धनं निगच्छति, कहापणेनपि न बन्धनं निगच्छति, कहापणसतेनपि न बन्धनं निगच्छति. एवमेवं खो, भिक्खवे, इधेकच्चस्स पुग्गलस्स अप्पमत्तकं पापकम्मं कतं. तमेनं निरयं उपनेति. इध , भिक्खवे, एकच्चस्स पुग्गलस्स तादिसंयेव अप्पमत्तकं पापकम्मं कतं दिट्ठधम्मवेदनीयं होति, नाणुपि खायति, किं बहुदेव.

‘‘कथंरूपस्स, भिक्खवे, पुग्गलस्स अप्पमत्तकं पापकम्मं कतं, तमेनं निरयं उपनेति? इध, भिक्खवे, एकच्चो पुग्गलो अभावितकायो होति अभावितसीलो अभावितचित्तो अभावितपञ्ञो परित्तो अप्पातुमो अप्पदुक्खविहारी. एवरूपस्स, भिक्खवे, पुग्गलस्स तादिसंयेव अप्पमत्तकं पापकम्मं कतं तमेनं निरयं उपनेति.

‘‘कथंरूपस्स, भिक्खवे, पुग्गलस्स तादिसंयेव अप्पमत्तकं पापकम्मं कतं दिट्ठधम्मवेदनीयं होति, नाणुपि खायति, किं बहुदेव? इध, भिक्खवे, एकच्चो पुग्गलो भावितकायो होति भावितसीलो भावितचित्तो भावितपञ्ञो अपरित्तो महत्तो अप्पमाणविहारी. एवरूपस्स, भिक्खवे, पुग्गलस्स तादिसंयेव अप्पमत्तकं पापकम्मं कतं दिट्ठधम्मवेदनीयं होति, नाणुपि खायति, किं बहुदेव.

‘‘इध , भिक्खवे, एकच्चो पुग्गलो भावितकायो होति भावितसीलो भावितचित्तो भावितपञ्ञो अपरित्तो महत्तो अप्पमाणविहारी. एवरूपस्स, भिक्खवे, पुग्गलस्स तादिसंयेव अप्पमत्तकं पापकम्मं कतं दिट्ठधम्मवेदनीयं होति, नाणुपि खायति, किं बहुदेव. सेय्यथापि, भिक्खवे, ओरब्भिको वा उरब्भघातको वा अप्पेकच्चं उरब्भं अदिन्नं आदियमानं पहोति हन्तुं वा बन्धितुं वा जापेतुं वा यथापच्चयं वा कातुं, अप्पेकच्चं उरब्भं अदिन्नं आदियमानं नप्पहोति हन्तुं वा बन्धितुं वा जापेतुं वा यथापच्चयं वा कातुं.

‘‘कथंरूपं, भिक्खवे, ओरब्भिको वा उरब्भघातको वा उरब्भं अदिन्नं आदियमानं पहोति हन्तुं वा बन्धितुं वा जापेतुं वा यथापच्चयं वा कातुं? इध, भिक्खवे, एकच्चो दलिद्दो होति अप्पस्सको अप्पभोगो. एवरूपं , भिक्खवे, ओरब्भिको वा उरब्भघातको वा उरब्भं अदिन्नं आदियमानं पहोति हन्तुं वा बन्धितुं वा जापेतुं वा यथापच्चयं वा कातुं.

‘‘कथंरूपं, भिक्खवे, ओरब्भिको वा उरब्भघातको वा उरब्भं अदिन्नं आदियमानं नप्पहोति हन्तुं वा बन्धितुं वा जापेतुं वा यथापच्चयं वा कातुं . इध, भिक्खवे, एकच्चो अड्ढो होति महद्धनो महाभोगो राजा वा राजमहामत्तो वा. एवरूपं, भिक्खवे, ओरब्भिको वा उरब्भघातको वा उरब्भं अदिन्नं आदियमानं नप्पहोति हन्तुं वा बन्धितुं वा जापेतुं वा यथापच्चयं वा कातुं. अञ्ञदत्थु पञ्जलिकोव [पञ्जलिको (क.)] नं [परं (क.)] याचति – ‘देहि मे, मारिस, उरब्भं वा उरब्भधनं वा’ति. एवमेवं खो, भिक्खवे, इधेकच्चस्स पुग्गलस्स तादिसंयेव अप्पमत्तकम्पि पापकम्मं कतं तमेनं निरयं उपनेति. इध पन, भिक्खवे, एकच्चस्स पुग्गलस्स तादिसंयेव अप्पमत्तकं पापकम्मं कतं दिट्ठधम्मवेदनीयं होति, नाणुपि खायति, किं बहुदेव.

‘‘कथंरूपस्स, भिक्खवे, पुग्गलस्स अप्पमत्तकम्पि पापकम्मं कतं तमेनं निरयं उपनेति? इध, भिक्खवे, एकच्चो पुग्गलो अभावितकायो होति अभावितसीलो अभावितचित्तो अभावितपञ्ञो परित्तो अप्पातुमो अप्पदुक्खविहारी. एवरूपस्स, भिक्खवे, पुग्गलस्स अप्पमत्तकम्पि पापकम्मं कतं तमेनं निरयं उपनेति.

‘‘कथंरूपस्स , भिक्खवे, पुग्गलस्स तादिसंयेव अप्पमत्तकं पापकम्मं कतं दिट्ठधम्मवेदनीयं होति, नाणुपि खायति, किं बहुदेव? इध, भिक्खवे, एकच्चो पुग्गलो भावितकायो होति भावितसीलो भावितचित्तो भावितपञ्ञो अपरित्तो महत्तो अप्पमाणविहारी. एवरूपस्स, भिक्खवे, पुग्गलस्स तादिसंयेव अप्पमत्तकं पापकम्मं कतं दिट्ठधम्मवेदनीयं होति, नाणुपि खायति, किं बहुदेव.

‘‘यो, भिक्खवे, एवं वदेय्य – ‘यथा यथायं पुरिसो कम्मं करोति तथा तथा तं पटिसंवेदेती’ति, एवं सन्तं, भिक्खवे, ब्रह्मचरियवासो न होति, ओकासो न पञ्ञायति सम्मा दुक्खस्स अन्तकिरियाय. यो च खो, भिक्खवे, एवं वदेय्य – ‘यथा यथा वेदनीयं अयं पुरिसो कम्मं करोति तथा तथा तस्स विपाकं पटिसंवेदेती’ति, एवं सन्तं, भिक्खवे, ब्रह्मचरियवासो होति, ओकासो पञ्ञायति सम्मा दुक्खस्स अन्तकिरियाया’’ति. नवमं.

१०. पंसुधोवकसुत्तं

१०२. ‘‘सन्ति , भिक्खवे, जातरूपस्स ओळारिका उपक्किलेसा पंसुवालुका [पंसुवालिका (सी. स्या. कं. पी.)] सक्खरकठला. तमेनं पंसुधोवको वा पंसुधोवकन्तेवासी वा दोणियं आकिरित्वा धोवति सन्धोवति निद्धोवति. तस्मिं पहीने तस्मिं ब्यन्तीकते सन्ति जातरूपस्स मज्झिमसहगता उपक्किलेसा सुखुमसक्खरा थूलवालुका [थूलवालिका (सी. पी.), थुल्लवालिका (स्या. कं.)]. तमेनं पंसुधोवको वा पंसुधोवकन्तेवासी वा धोवति सन्धोवति निद्धोवति. तस्मिं पहीने तस्मिं ब्यन्तीकते सन्ति जातरूपस्स सुखुमसहगता उपक्किलेसा सुखुमवालुका काळजल्लिका. तमेनं पंसुधोवको वा पंसुधोवकन्तेवासी वा धोवति सन्धोवति निद्धोवति. तस्मिं पहीने तस्मिं ब्यन्तीकते अथापरं सुवण्णसिकतावसिस्सन्ति [सुवण्णजातरूपकावसिस्सन्ति (क.)]. तमेनं सुवण्णकारो वा सुवण्णकारन्तेवासी वा जातरूपं मूसायं पक्खिपित्वा धमति सन्धमति निद्धमति . तं होति जातरूपं धन्तं सन्धन्तं [अधन्तं असन्धन्तं (स्या. कं.)] निद्धन्तं अनिद्धन्तकसावं [अनिद्धन्तं अनिहितं अनिन्नीतकसावं (सी. स्या. कं. पी.)], न चेव मुदु होति न च कम्मनियं, न च पभस्सरं पभङ्गु च, न च सम्मा उपेति कम्माय. होति सो, भिक्खवे, समयो यं सुवण्णकारो वा सुवण्णकारन्तेवासी वा तं जातरूपं धमति सन्धमति निद्धमति. तं होति जातरूपं धन्तं सन्धन्तं निद्धन्तं निद्धन्तकसावं [निहितं निन्नीतकसावं (सी. स्या. कं. पी.)], मुदु च होति कम्मनियञ्च पभस्सरञ्च, न च पभङ्गु, सम्मा उपेति कम्माय. यस्सा यस्सा च पिलन्धनविकतिया आकङ्खति – यदि पट्टिकाय [मुद्दिकाय (अ. नि. ५.२३], यदि कुण्डलाय, यदि गीवेय्यके [गीवेय्यकेन (क.), गीवेय्यकाय (?)], यदि सुवण्णमालाय – तञ्चस्स अत्थं अनुभोति.

‘‘एवमेवं खो, भिक्खवे, सन्ति अधिचित्तमनुयुत्तस्स भिक्खुनो ओळारिका उपक्किलेसा कायदुच्चरितं वचीदुच्चरितं मनोदुच्चरितं, तमेनं सचेतसो भिक्खु दब्बजातिको पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेति. तस्मिं पहीने तस्मिं ब्यन्तीकते सन्ति अधिचित्तमनुयुत्तस्स भिक्खुनो मज्झिमसहगता उपक्किलेसा कामवितक्को ब्यापादवितक्को विहिंसावितक्को, तमेनं सचेतसो भिक्खु दब्बजातिको पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेति. तस्मिं पहीने तस्मिं ब्यन्तीकते सन्ति अधिचित्तमनुयुत्तस्स भिक्खुनो सुखुमसहगता उपक्किलेसा ञातिवितक्को जनपदवितक्को अनवञ्ञत्तिपटिसंयुत्तो वितक्को, तमेनं सचेतसो भिक्खु दब्बजातिको पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेति. तस्मिं पहीने तस्मिं ब्यन्तीकते अथापरं धम्मवितक्कावसिस्सति [धम्मवितक्कोवसिस्सति (क.)]. सो होति समाधि न चेव सन्तो न च पणीतो नप्पटिप्पस्सद्धलद्धो न एकोदिभावाधिगतो ससङ्खारनिग्गय्हवारितगतो [ससङ्खारनिग्गय्हवारितवतो (सी. स्या. कं. पी.), ससङ्खारनिग्गय्हवारिवावतो (क.), ससङ्खारनिग्गय्हवारियाधिगतो (?) अ. नि. ९.३७; दी. नि. ३.३५५] होति. सो, भिक्खवे, समयो यं तं चित्तं अज्झत्तंयेव सन्तिट्ठति सन्निसीदति एकोदि होति [एकोदिभावं गच्छति (सी.), एकोदिभावो होति (स्या. कं. क.), एकोदिहोति (पी.)] समाधियति. सो होति समाधि सन्तो पणीतो पटिप्पस्सद्धिलद्धो एकोदिभावाधिगतो न ससङ्खारनिग्गय्हवारितगतो. यस्स यस्स च अभिञ्ञा सच्छिकरणीयस्स धम्मस्स चित्तं अभिनिन्नामेति अभिञ्ञा सच्छिकिरियाय तत्र तत्रेव सक्खिभब्बतं पापुणाति सति सतिआयतने.

‘‘सो सचे आकङ्खति – ‘अनेकविहितं इद्धिविधं पच्चनुभवेय्यं – एकोपि हुत्वा बहुधा अस्सं, बहुधापि हुत्वा एको अस्सं; आविभावं, तिरोभावं; तिरोकुट्टं तिरोपाकारं तिरोपब्बतं असज्जमानो गच्छेय्यं, सेय्यथापि आकासे; पथवियापि उम्मुज्जनिमुज्जं करेय्यं, सेय्यथापि उदके; उदकेपि अभिज्जमाने [अभिज्जमानो (सी. पी. क.)] गच्छेय्यं, सेय्यथापि पथवियं; आकासेपि पल्लङ्केन कमेय्यं , सेय्यथापि पक्खी सकुणो; इमेपि चन्दिमसूरिये एवंमहिद्धिके एवंमहानुभावे पाणिना परिमसेय्यं परिमज्जेय्यं; याव ब्रह्मलोकापि कायेन वसं वत्तेय्य’न्ति, तत्र तत्रेव सक्खिभब्बतं पापुणाति सति सतिआयतने.

‘‘सो सचे आकङ्खति – ‘दिब्बाय सोतधातुया विसुद्धाय अतिक्कन्तमानुसिकाय उभो सद्दे सुणेय्यं दिब्बे च मानुसे च ये दूरे सन्तिके चा’ति, तत्र तत्रेव सक्खिभब्बतं पापुणाति सति सतिआयतने.

‘‘सो सचे आकङ्खति – ‘परसत्तानं परपुग्गलानं चेतसा चेतो परिच्च पजानेय्यं – सरागं वा चित्तं सरागं चित्तन्ति पजानेय्यं, वीतरागं वा चित्तं वीतरागं चित्तन्ति पजानेय्यं; सदोसं वा चित्तं सदोसं चित्तन्ति पजानेय्यं, वीतदोसं वा चित्तं वीतदोसं चित्तन्ति पजानेय्यं; समोहं वा चित्तं समोहं चित्तन्ति पजानेय्यं, वीतमोहं वा चित्तं वीतमोहं चित्तन्ति पजानेय्यं; संखित्तं वा चित्तं संखित्तं चित्तन्ति पजानेय्यं, विक्खित्तं वा चित्तं विक्खित्तं चित्तन्ति पजानेय्यं; महग्गतं वा चित्तं महग्गतं चित्तन्ति पजानेय्यं, अमहग्गतं वा चित्तं अमहग्गतं चित्तन्ति पजानेय्यं; सउत्तरं वा चित्तं सउत्तरं चित्तन्ति पजानेय्यं, अनुत्तरं वा चित्तं अनुत्तरं चित्तन्ति पजानेय्यं; समाहितं वा चित्तं समाहितं चित्तन्ति पजानेय्यं, असमाहितं वा चित्तं असमाहितं चित्तन्ति पजानेय्यं; विमुत्तं वा चित्तं विमुत्तं चित्तन्ति पजानेय्यं, अविमुत्तं वा चित्तं अविमुत्तं चित्तन्ति पजानेय्य’न्ति, तत्र तत्रेव सक्खिभब्बतं पापुणाति सति सतिआयतने.

‘‘सो सचे आकङ्खति – ‘अनेकविहितं पुब्बेनिवासं अनुस्सरेय्यं, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो तिस्सोपि जातियो चतस्सोपि जातियो पञ्चपि जातियो दसपि जातियो वीसम्पि जातियो तिंसम्पि जातियो चत्तालीसम्पि जातियो पञ्ञासम्पि जातियो जातिसतम्पि जातिसहस्सम्पि जातिसतसहस्सम्पि अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे अनेकेपि संवट्टविवट्टकप्पे – अमुत्रासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो अमुत्र उदपादिं; तत्रापासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो इधूपपन्नोति, इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरेय्य’न्ति, तत्र तत्रेव सक्खिभब्बतं पापुणाति सति सतिआयतने.

‘‘सो सचे आकङ्खति – ‘दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सेय्यं चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानेय्यं – इमे वत भोन्तो सत्ता कायदुच्चरितेन समन्नागता वचीदुच्चरितेन समन्नागता मनोदुच्चरितेन समन्नागता अरियानं उपवादका मिच्छादिट्ठिका मिच्छादिट्ठिकम्मसमादाना , ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना; इमे वा पन भोन्तो सत्ता कायसुचरितेन समन्नागता वचीसुचरितेन समन्नागता मनोसुचरितेन समन्नागता अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्नाति, इति दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सेय्यं चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानेय्य’न्ति, तत्र तत्रेव सक्खिभब्बतं पापुणाति सति सतिआयतने.

‘‘सो सचे आकङ्खति – ‘आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्य’न्ति, तत्र तत्रेव सक्खिभब्बतं पापुणाति सति सतिआयतने’’ति. दसमं.

११. निमित्तसुत्तं

१०३. ‘‘अधिचित्तमनुयुत्तेन, भिक्खवे, भिक्खुना तीणि निमित्तानि कालेन कालं मनसि कातब्बानि – कालेन कालं समाधिनिमित्तं मनसि कातब्बं, कालेन कालं पग्गहनिमित्तं मनसि कातब्बं, कालेन कालं उपेक्खानिमित्तं मनसि कातब्बं. सचे, भिक्खवे, अधिचित्तमनुयुत्तो भिक्खु एकन्तं समाधिनिमित्तंयेव मनसि करेय्य, ठानं तं चित्तं कोसज्जाय संवत्तेय्य. सचे, भिक्खवे, अधिचित्तमनुयुत्तो भिक्खु एकन्तं पग्गहनिमित्तंयेव मनसि करेय्य, ठानं तं चित्तं उद्धच्चाय संवत्तेय्य. सचे, भिक्खवे , अधिचित्तमनुयुत्तो भिक्खु एकन्तं उपेक्खानिमित्तंयेव मनसि करेय्य, ठानं तं चित्तं न सम्मा समाधियेय्य आसवानं खयाय. यतो च खो, भिक्खवे, अधिचित्तमनुयुत्तो भिक्खु कालेन कालं समाधिनिमित्तं मनसि करोति, कालेन कालं पग्गहनिमित्तं मनसि करोति, कालेन कालं उपेक्खानिमित्तं मनसि करोति, तं होति चित्तं मुदुञ्च कम्मनियञ्च पभस्सरञ्च, न च पभङ्गु, सम्मा समाधियति आसवानं खयाय.

‘‘सेय्यथापि, भिक्खवे, सुवण्णकारो वा सुवण्णकारन्तेवासी वा उक्कं बन्धेय्य [बन्धति… आलिम्पति (विसुद्धि. १.१८१ तंटीकायं च) म. नि. अट्ठ. १.७६; म. नि. ३.३६० तंअट्ठकथाटीकासु च पस्सितब्बं], उक्कं बन्धित्वा उक्कामुखं आलिम्पेय्य, उक्कामुखं आलिम्पेत्वा सण्डासेन जातरूपं गहेत्वा उक्कामुखे पक्खिपेय्य [पक्खिपति (विसुद्धि. १.१८१)], उक्कामुखे पक्खिपित्वा कालेन कालं अभिधमति, कालेन कालं उदकेन परिप्फोसेति, कालेन कालं अज्झुपेक्खति. सचे, भिक्खवे, सुवण्णकारो वा सुवण्णकारन्तेवासी वा तं जातरूपं एकन्तं अभिधमेय्य, ठानं तं जातरूपं डहेय्य. सचे, भिक्खवे, सुवण्णकारो वा सुवण्णकारन्तेवासी वा तं जातरूपं एकन्तं उदकेन परिप्फोसेय्य, ठानं तं जातरूपं निब्बापेय्य [निब्बायेय्य (सी.)]. सचे, भिक्खवे, सुवण्णकारो वा सुवण्णकारन्तेवासी वा तं जातरूपं एकन्तं अज्झुपेक्खेय्य, ठानं तं जातरूपं न सम्मा परिपाकं गच्छेय्य. यतो च खो, भिक्खवे, सुवण्णकारो वा सुवण्णकारन्तेवासी वा तं जातरूपं कालेन कालं अभिधमति, कालेन कालं उदकेन परिप्फोसेति, कालेन कालं अज्झुपेक्खति, तं होति जातरूपं मुदुञ्च कम्मनियञ्च पभस्सरञ्च, न च पभङ्गु, सम्मा उपेति कम्माय. यस्सा यस्सा च पिलन्धनविकतिया आकङ्खति – यदि पट्टिकाय, यदि कुण्डलाय, यदि गीवेय्यके, यदि सुवण्णमालाय – तञ्चस्स अत्थं अनुभोति.

‘‘एवमेवं खो, भिक्खवे, अधिचित्तमनुयुत्तेन भिक्खुना तीणि निमित्तानि कालेन कालं मनसि कातब्बानि – कालेन कालं समाधिनिमित्तं मनसि कातब्बं, कालेन कालं पग्गहनिमित्तं मनसि कातब्बं, कालेन कालं उपेक्खानिमित्तं मनसि कातब्बं. सचे, भिक्खवे, अधिचित्तमनुयुत्तो भिक्खु एकन्तं समाधिनिमित्तंयेव मनसि करेय्य , ठानं तं चित्तं कोसज्जाय संवत्तेय्य. सचे, भिक्खवे, अधिचित्तमनुयुत्तो भिक्खु एकन्तं पग्गहनिमित्तंयेव मनसि करेय्य, ठानं तं चित्तं उद्धच्चाय संवत्तेय्य. सचे, भिक्खवे, अधिचित्तमनुयुत्तो भिक्खु एकन्तं उपेक्खानिमित्तंयेव मनसि करेय्य, ठानं तं चित्तं न सम्मा समाधियेय्य आसवानं खयाय. यतो च खो, भिक्खवे, अधिचित्तमनुयुत्तो भिक्खु कालेन कालं समाधिनिमित्तं मनसि करोति, कालेन कालं पग्गहनिमित्तं मनसि करोति, कालेन कालं उपेक्खानिमित्तं मनसि करोति, तं होति चित्तं मुदुञ्च कम्मनियञ्च पभस्सरञ्च, न च पभङ्गु, सम्मा समाधियति आसवानं खयाय. यस्स यस्स च अभिञ्ञासच्छिकरणीयस्स धम्मस्स चित्तं अभिनिन्नामेति अभिञ्ञासच्छिकिरियाय, तत्र तत्रेव सक्खिभब्बतं पापुणाति सति सतिआयतने.

‘‘सो सचे आकङ्खति – ‘अनेकविहितं इद्धिविधं पच्चनुभवेय्यं…पे… (छ अभिञ्ञा वित्थारेतब्बा) आसवानं खया…पे… सच्छिकत्वा उपसम्पज्ज विहरेय्य’न्ति, तत्र तत्रेव सक्खिभब्बतं पापुणाति सति सतिआयतने’’ति. एकादसमं.

लोणकपल्लवग्गो [लोणफलवग्गो (सी. स्या. कं. पी.)] पञ्चमो.

तस्सुद्दानं –

अच्चायिकं पविवेकं, सरदो परिसा तयो;

आजानीया पोत्थको च, लोणं धोवति निमित्तानीति.

दुतियो पण्णासको समत्तो.

३. ततियपण्णासकं