📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

अङ्गुत्तरनिकायो

चतुक्कनिपातपाळि

१. पठमपण्णासकं

१. भण्डगामवग्गो

१. अनुबुद्धसुत्तं

. एवं मे सुतं – एकं समयं भगवा वज्जीसु विहरति भण्डगामे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

‘‘चतुन्नं, भिक्खवे, धम्मानं अननुबोधा अप्पटिवेधा एवमिदं दीघमद्धानं सन्धावितं संसरितं ममञ्चेव तुम्हाकञ्च. कतमेसं चतुन्नं? अरियस्स, भिक्खवे, सीलस्स अननुबोधा अप्पटिवेधा एवमिदं दीघमद्धानं सन्धावितं संसरितं ममञ्चेव तुम्हाकञ्च. अरियस्स, भिक्खवे, समाधिस्स अननुबोधा अप्पटिवेधा एवमिदं दीघमद्धानं सन्धावितं संसरितं ममञ्चेव तुम्हाकञ्च. अरियाय, भिक्खवे, पञ्ञाय अननुबोधा अप्पटिवेधा एवमिदं दीघमद्धानं सन्धावितं संसरितं ममञ्चेव तुम्हाकञ्च . अरियाय, भिक्खवे, विमुत्तिया अननुबोधा अप्पटिवेधा एवमिदं दीघमद्धानं सन्धावितं संसरितं ममञ्चेव तुम्हाकञ्च. तयिदं, भिक्खवे, अरियं सीलं अनुबुद्धं पटिविद्धं, अरियो समाधि अनुबुद्धो पटिविद्धो, अरिया पञ्ञा अनुबुद्धा पटिविद्धा, अरिया विमुत्ति अनुबुद्धा पटिविद्धा, उच्छिन्ना भवतण्हा, खीणा भवनेत्ति, नत्थि दानि पुनब्भवो’’ति.

इदमवोच भगवा. इदं वत्वान सुगतो अथापरं एतदवोच सत्था –

‘‘सीलं समाधि पञ्ञा च, विमुत्ति च अनुत्तरा;

अनुबुद्धा इमे धम्मा, गोतमेन यसस्सिना.

‘‘इति बुद्धो अभिञ्ञाय, धम्ममक्खासि भिक्खुनं;

दुक्खस्सन्तकरो सत्था, चक्खुमा परिनिब्बुतो’’ति. पठमं;

२. पपतितसुत्तं

. ‘‘चतूहि, भिक्खवे, धम्मेहि असमन्नागतो ‘इमस्मा धम्मविनया पपतितो’ति वुच्चति. कतमेहि चतूहि? अरियेन, भिक्खवे, सीलेन असमन्नागतो ‘इमस्मा धम्मविनया पपतितो’ति वुच्चति. अरियेन, भिक्खवे, समाधिना असमन्नागतो ‘इमस्मा धम्मविनया पपतितो’ति वुच्चति. अरियाय, भिक्खवे, पञ्ञाय असमन्नागतो ‘इमस्मा धम्मविनया पपतितो’ति वुच्चति. अरियाय, भिक्खवे, विमुत्तिया असमन्नागतो ‘इमस्मा धम्मविनया पपतितो’ति वुच्चति. इमेहि खो, भिक्खवे, चतूहि धम्मेहि असमन्नागतो ‘इमस्मा धम्मविनया पपतितो’ति वुच्चति.

‘‘चतूहि , भिक्खवे, धम्मेहि समन्नागतो ‘इमस्मा धम्मविनया अपपतितो’ति [अप्पपतितोति (क.)] वुच्चति. कतमेहि चतूहि? अरियेन, भिक्खवे, सीलेन समन्नागतो ‘इमस्मा धम्मविनया अपपतितो’ति वुच्चति. अरियेन, भिक्खवे, समाधिना समन्नागतो ‘इमस्मा धम्मविनया अपपतितो’ति वुच्चति. अरियाय, भिक्खवे, पञ्ञाय समन्नागतो ‘इमस्मा धम्मविनया अपपतितो’ति वुच्चति. अरियाय, भिक्खवे, विमुत्तिया समन्नागतो ‘इमस्मा धम्मविनया अपपतितो’ति वुच्चति. इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो ‘इमस्मा धम्मविनया अपपतितो’ति वुच्चती’’ति.

‘‘चुता पतन्ति पतिता, गिद्धा च पुनरागता;

कतं किच्चं रतं रम्मं, सुखेनान्वागतं सुख’’न्ति. दुतियं;

३. पठमखतसुत्तं

. ‘‘चतूहि , भिक्खवे, धम्मेहि समन्नागतो बालो अब्यत्तो [अव्यत्तो (सी. पी.)] असप्पुरिसो खतं उपहतं अत्तानं परिहरति, सावज्जो च होति सानुवज्जो च विञ्ञूनं, बहुञ्च अपुञ्ञं पसवति. कतमेहि चतूहि? अननुविच्च अपरियोगाहेत्वा अवण्णारहस्स वण्णं भासति, अननुविच्च अपरियोगाहेत्वा वण्णारहस्स अवण्णं भासति, अननुविच्च अपरियोगाहेत्वा अप्पसादनीये ठाने पसादं उपदंसेति, अननुविच्च अपरियोगाहेत्वा पसादनीये ठाने अप्पसादं उपदंसेति – इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो बालो अब्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति, सावज्जो च होति सानुवज्जो च विञ्ञूनं, बहुञ्च अपुञ्ञं पसवति.

‘‘चतूहि, भिक्खवे, धम्मेहि समन्नागतो पण्डितो वियत्तो [व्यत्तो (सी. पी.), ब्यत्तो (स्या. कं.)] सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति, अनवज्जो च होति अननुवज्जो च विञ्ञूनं, बहुञ्च पुञ्ञं पसवति. कतमेहि चतूहि? अनुविच्च परियोगाहेत्वा अवण्णारहस्स अवण्णं भासति , अनुविच्च परियोगाहेत्वा वण्णारहस्स वण्णं भासति, अनुविच्च परियोगाहेत्वा अप्पसादनीये ठाने अप्पसादं उपदंसेति, अनुविच्च परियोगाहेत्वा पसादनीये ठाने पसादं उपदंसेति – इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो पण्डितो वियत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति, अनवज्जो च होति अननुवज्जो च विञ्ञूनं, बहुञ्च पुञ्ञं पसवती’’ति.

[सु. नि. ६६३; सं. नि. १.१८०] ‘‘यो निन्दियं पसंसति,

तं वा निन्दति यो पसंसियो;

विचिनाति मुखेन सो कलिं,

कलिना तेन सुखं न विन्दति.

[सु. नि. ६६३; सं. नि. १.१८०] ‘‘अप्पमत्तो अयं कलि,

यो अक्खेसु धनपराजयो;

सब्बस्सापि सहापि अत्तना,

अयमेव महन्ततरो कलि;

यो सुगतेसु मनं पदोसये.

‘‘सतं सहस्सानं निरब्बुदानं,

छत्तिंसती पञ्च च अब्बुदानि;

यमरियगरही [यमरियं गरहीय (स्या. कं.)] निरयं उपेति,

वाचं मनञ्च पणिधाय पापक’’न्ति. ततियं;

४. दुतियखतसुत्तं

. ‘‘चतूसु, भिक्खवे, मिच्छा पटिपज्जमानो बालो अब्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति सावज्जो च होति सानुवज्जो च विञ्ञूनं, बहुञ्च अपुञ्ञं पसवति. कतमेसु चतूसु? मातरि, भिक्खवे, मिच्छा पटिपज्जमानो बालो अब्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति, सावज्जो च होति सानुवज्जो च विञ्ञूनं, बहुञ्च अपुञ्ञं पसवति. पितरि, भिक्खवे, मिच्छा पटिपज्जमानो…पे… तथागते , भिक्खवे, मिच्छा पटिपज्जमानो…पे… तथागतसावके, भिक्खवे, मिच्छा पटिपज्जमानो बालो अब्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति, सावज्जो च होति सानुवज्जो च विञ्ञूनं, बहुञ्च अपुञ्ञं पसवति. इमेसु खो, भिक्खवे, चतूसु मिच्छा पटिपज्जमानो बालो अब्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति, सावज्जो च होति सानुवज्जो च विञ्ञूनं, बहुञ्च अपुञ्ञं पसवति.

‘‘चतूसु, भिक्खवे, सम्मा पटिपज्जमानो पण्डितो वियत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति, अनवज्जो च होति अननुवज्जो च विञ्ञूनं, बहुञ्च पुञ्ञं पसवति. कतमेसु चतूसु? मातरि, भिक्खवे, सम्मा पटिपज्जमानो पण्डितो वियत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति, अनवज्जो च होति अननुवज्जो च विञ्ञूनं, बहुञ्च पुञ्ञं पसवति. पितरि, भिक्खवे, सम्मा पटिपज्जमानो…पे… तथागते, भिक्खवे, सम्मा पटिपज्जमानो…पे… तथागतसावके, भिक्खवे, सम्मा पटिपज्जमानो पण्डितो वियत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति, अनवज्जो च होति अननुवज्जो च विञ्ञूनं, बहुञ्च पुञ्ञं पसवति. इमेसु खो, भिक्खवे, चतूसु सम्मा पटिपज्जमानो पण्डितो वियत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति, अनवज्जो च होति अननुवज्जो च विञ्ञूनं, बहुञ्च पुञ्ञं पसवती’’ति.

‘‘मातरि पितरि चापि, यो मिच्छा पटिपज्जति;

तथागते वा सम्बुद्धे, अथ वा तस्स सावके;

बहुञ्च सो पसवति, अपुञ्ञं तादिसो नरो.

‘‘ताय नं अधम्मचरियाय [ताय अधम्मचरियाय (सी. स्या. कं. पी.)], मातापितूसु पण्डिता;

इधेव नं गरहन्ति, पेच्चापायञ्च गच्छति.

‘‘मातरि पितरि चापि, यो सम्मा पटिपज्जति;

तथागते वा सम्बुद्धे, अथ वा तस्स सावके;

बहुञ्च सो पसवति, पुञ्ञं एतादिसो [पुञ्ञम्पि तादिसो (सी. स्या. कं.)] नरो.

‘‘ताय नं धम्मचरियाय, मातापितूसु पण्डिता;

इधेव [इध चेव (सी.)] नं पसंसन्ति, पेच्च सग्गे पमोदती’’ति [सग्गे च मोदतीति (सी.)]. चतुत्थं;

५. अनुसोतसुत्तं

. ‘‘चत्तारोमे , भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? अनुसोतगामी पुग्गलो, पटिसोतगामी पुग्गलो, ठितत्तो पुग्गलो, तिण्णो पारङ्गतो [पारगतो (सी. स्या. कं.)] थले तिट्ठति ब्राह्मणो. कतमो च, भिक्खवे, अनुसोतगामी पुग्गलो? इध, भिक्खवे, एकच्चो पुग्गलो कामे च पटिसेवति, पापञ्च कम्मं करोति. अयं वुच्चति, भिक्खवे, अनुसोतगामी पुग्गलो.

‘‘कतमो च, भिक्खवे, पटिसोतगामी पुग्गलो? इध, भिक्खवे, एकच्चो पुग्गलो कामे च नप्पटिसेवति, पापञ्च कम्मं न करोति, सहापि दुक्खेन सहापि दोमनस्सेन अस्सुमुखोपि रुदमानो परिपुण्णं परिसुद्धं ब्रह्मचरियं चरति. अयं वुच्चति, भिक्खवे, पटिसोतगामी पुग्गलो.

‘‘कतमो च, भिक्खवे, ठितत्तो पुग्गलो? इध, भिक्खवे, एकच्चो पुग्गलो पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति, तत्थ परिनिब्बायी, अनावत्तिधम्मो तस्मा लोका. अयं वुच्चति, भिक्खवे, ठितत्तो पुग्गलो.

‘‘कतमो च, भिक्खवे, पुग्गलो तिण्णो पारङ्गतो थले तिट्ठति ब्राह्मणो? इध , भिक्खवे, एकच्चो पुग्गलो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. अयं वुच्चति, भिक्खवे, पुग्गलो तिण्णो पारङ्गतो थले तिट्ठति ब्राह्मणो. इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति.

‘‘ये केचि कामेसु असञ्ञता जना,

अवीतरागा इध कामभोगिनो;

पुनप्पुनं जातिजरूपगामि ते [जातिजरूपगाहिनो (सी.), जातिजरूपगा हि ते (स्या. कं.)],

तण्हाधिपन्ना अनुसोतगामिनो.

‘‘तस्मा हि धीरो इधुपट्ठितस्सती,

कामे च पापे च असेवमानो;

सहापि दुक्खेन जहेय्य कामे,

पटिसोतगामीति तमाहु पुग्गलं.

‘‘यो वे किलेसानि पहाय पञ्च,

परिपुण्णसेखो अपरिहानधम्मो;

चेतोवसिप्पत्तो समाहितिन्द्रियो,

स वे ठितत्तोति नरो पवुच्चति.

‘‘परोपरा यस्स समेच्च धम्मा,

विधूपिता अत्थगता न सन्ति;

स वे मुनि [स वेदगू (सी. स्या. कं. पी.)] वुसितब्रह्मचरियो,

लोकन्तगू पारगतोति वुच्चती’’ति. पञ्चमं;

६. अप्पस्सुतसुत्तं

. ‘‘चत्तारोमे, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? अप्पस्सुतो सुतेन अनुपपन्नो, अप्पस्सुतो सुतेन उपपन्नो, बहुस्सुतो सुतेन अनुपपन्नो, बहुस्सुतो सुतेन उपपन्नो. कथञ्च, भिक्खवे, पुग्गलो अप्पस्सुतो होति सुतेन अनुपपन्नो ? इध , भिक्खवे, एकच्चस्स पुग्गलस्स अप्पकं सुतं होति – सुत्तं गेय्यं वेय्याकरणं गाथा उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं. सो तस्स अप्पकस्स सुतस्स न अत्थमञ्ञाय धम्ममञ्ञाय [न धम्ममञ्ञाय (पी. क.)] धम्मानुधम्मप्पटिपन्नो होति. एवं खो, भिक्खवे, पुग्गलो अप्पस्सुतो होति सुतेन अनुपपन्नो.

‘‘कथञ्च, भिक्खवे, पुग्गलो अप्पस्सुतो होति सुतेन उपपन्नो? इध, भिक्खवे, एकच्चस्स पुग्गलस्स अप्पकं सुतं होति – सुत्तं गेय्यं वेय्याकरणं गाथा उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं. सो तस्स अप्पकस्स सुतस्स अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो होति. एवं खो, भिक्खवे, पुग्गलो अप्पस्सुतो होति सुतेन उपपन्नो.

‘‘कथञ्च, भिक्खवे, पुग्गलो बहुस्सुतो होति सुतेन अनुपपन्नो? इध, भिक्खवे, एकच्चस्स पुग्गलस्स बहुकं सुतं होति – सुत्तं गेय्यं वेय्याकरणं गाथा उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं. सो तस्स बहुकस्स सुतस्स न अत्थमञ्ञाय धम्ममञ्ञाय [न धम्ममञ्ञाय (पी.)] धम्मानुधम्मप्पटिपन्नो होति. एवं खो, भिक्खवे, पुग्गलो बहुस्सुतो होति सुतेन अनुपपन्नो.

‘‘कथञ्च, भिक्खवे, पुग्गलो बहुस्सुतो होति सुतेन उपपन्नो? इध, भिक्खवे, एकच्चस्स पुग्गलस्स बहुकं सुतं होति – सुत्तं गेय्यं वेय्याकरणं गाथा उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं. सो तस्स बहुकस्स सुतस्स अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो होति. एवं खो, भिक्खवे, पुग्गलो बहुस्सुतो होति सुतेन उपपन्नो. इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति.

‘‘अप्पस्सुतोपि चे होति, सीलेसु असमाहितो;

उभयेन नं गरहन्ति, सीलतो च सुतेन च.

‘‘अप्पस्सुतोपि चे होति, सीलेसु सुसमाहितो;

सीलतो नं पसंसन्ति, तस्स सम्पज्जते सुतं.

‘‘बहुस्सुतोपि चे होति, सीलेसु असमाहितो;

सीलतो नं गरहन्ति, नास्स सम्पज्जते सुतं.

‘‘बहुस्सुतोपि चे होति, सीलेसु सुसमाहितो;

उभयेन नं पसंसन्ति, सीलतो च सुतेन च.

‘‘बहुस्सुतं धम्मधरं, सप्पञ्ञं बुद्धसावकं;

नेक्खं जम्बोनदस्सेव, को तं निन्दितुमरहति;

देवापि नं पसंसन्ति, ब्रह्मुनापि पसंसितो’’ति. छट्ठं;

७. सोभनसुत्तं

. ‘‘चत्तारोमे, भिक्खवे, वियत्ता विनीता विसारदा बहुस्सुता धम्मधरा धम्मानुधम्मप्पटिपन्ना सङ्घं सोभेन्ति. कतमे चत्तारो? भिक्खु, भिक्खवे, वियत्तो विनीतो विसारदो बहुस्सुतो धम्मधरो धम्मानुधम्मप्पटिपन्नो सङ्घं सोभेति. भिक्खुनी, भिक्खवे, वियत्ता विनीता विसारदा बहुस्सुता धम्मधरा धम्मानुधम्मप्पटिपन्ना सङ्घं सोभेति. उपासको, भिक्खवे, वियत्तो विनीतो विसारदो बहुस्सुतो धम्मधरो धम्मानुधम्मप्पटिपन्नो सङ्घं सोभेति. उपासिका, भिक्खवे, वियत्ता विनीता विसारदा बहुस्सुता धम्मधरा धम्मानुधम्मप्पटिपन्ना सङ्घं सोभेति. इमे खो, भिक्खवे, चत्तारो वियत्ता विनीता विसारदा बहुस्सुता धम्मधरा धम्मानुधम्मप्पटिपन्ना सङ्घं सोभेन्ती’’ति.

‘‘यो होति वियत्तो [व्यत्तो (सी. पी.), ब्यत्तो (स्या. कं.)] च विसारदो च,

बहुस्सुतो धम्मधरो च होति;

धम्मस्स होति अनुधम्मचारी,

स तादिसो वुच्चति सङ्घसोभनो [संघसोभणो (क.)].

‘‘भिक्खु च सीलसम्पन्नो, भिक्खुनी च बहुस्सुता;

उपासको च यो सद्धो, या च सद्धा उपासिका;

एते खो सङ्घं सोभेन्ति, एते हि सङ्घसोभना’’ति. सत्तमं;

८. वेसारज्जसुत्तं

. ‘‘चत्तारिमानि , भिक्खवे, तथागतस्स वेसारज्जानि, येहि वेसारज्जेहि समन्नागतो तथागतो आसभं ठानं पटिजानाति , परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति. कतमानि चत्तारि? ‘सम्मासम्बुद्धस्स ते पटिजानतो इमे धम्मा अनभिसम्बुद्धा’ति तत्र वत मं समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कोचि वा लोकस्मिं सहधम्मेन पटिचोदेस्सतीति निमित्तमेतं, भिक्खवे, न समनुपस्सामि . एतमहं [एतम्पहं (सी. स्या. कं. पी.)], भिक्खवे, निमित्तं असमनुपस्सन्तो खेमप्पत्तो अभयप्पत्तो वेसारज्जप्पत्तो विहरामि.

‘‘‘खीणासवस्स ते पटिजानतो इमे आसवा अपरिक्खीणा’ति तत्र वत मं समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कोचि वा लोकस्मिं सहधम्मेन पटिचोदेस्सतीति निमित्तमेतं, भिक्खवे, न समनुपस्सामि. एतमहं, भिक्खवे, निमित्तं असमनुपस्सन्तो खेमप्पत्तो अभयप्पत्तो वेसारज्जप्पत्तो विहरामि.

‘‘‘ये खो पन ते अन्तरायिका धम्मा वुत्ता ते पटिसेवतो नालं अन्तरायाया’ति तत्र वत मं समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कोचि वा लोकस्मिं सहधम्मेन पटिचोदेस्सतीति निमित्तमेतं, भिक्खवे, न समनुपस्सामि. एतमहं, भिक्खवे, निमित्तं असमनुपस्सन्तो खेमप्पत्तो अभयप्पत्तो वेसारज्जप्पत्तो विहरामि.

‘‘‘यस्स खो पन ते अत्थाय धम्मो देसितो सो न निय्याति तक्करस्स सम्मा दुक्खक्खयाया’ति तत्र वत मं समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कोचि वा लोकस्मिं सहधम्मेन पटिचोदेस्सतीति निमित्तमेतं, भिक्खवे, न समनुपस्सामि. एतमहं, भिक्खवे, निमित्तं असमनुपस्सन्तो खेमप्पत्तो अभयप्पत्तो वेसारज्जप्पत्तो विहरामि. इमानि खो, भिक्खवे, चत्तारि तथागतस्स वेसारज्जानि, येहि वेसारज्जेहि समन्नागतो तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेती’’ति.

‘‘ये केचिमे वादपथा पुथुस्सिता,

यं निस्सिता समणब्राह्मणा च;

तथागतं पत्वा न ते भवन्ति,

विसारदं वादपथातिवत्तं [वादपथाभिवत्तिनं (सी.), वादपथाति वुत्तं (पी. क.)].

‘‘यो धम्मचक्कं अभिभुय्य केवली [केवलं (स्या.), केवलो (क.)],

पवत्तयी सब्बभूतानुकम्पी;

तं तादिसं देवमनुस्ससेट्ठं,

सत्ता नमस्सन्ति भवस्स पारगु’’न्ति. अट्ठमं;

९. तण्हुप्पादसुत्तं

. ‘‘चत्तारोमे , भिक्खवे, तण्हुप्पादा यत्थ भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति. कतमे चत्तारो? चीवरहेतु वा, भिक्खवे, भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति; पिण्डपातहेतु वा, भिक्खवे, भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति; सेनासनहेतु वा, भिक्खवे, भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति; इतिभवाभवहेतु वा, भिक्खवे, भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति. इमे खो, भिक्खवे, चत्तारो तण्हुप्पादा यत्थ भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जती’’ति.

‘‘तण्हा दुतियो पुरिसो, दीघमद्धान संसरं;

इत्थभावञ्ञथाभावं, संसारं नातिवत्तति.

‘‘एवमादीनवं ञत्वा, तण्हं दुक्खस्स सम्भवं;

वीततण्हो अनादानो, सतो भिक्खु परिब्बजे’’ति [इतिवु. १५, १०५]. नवमं;

१०. योगसुत्तं

१०. ‘‘चत्तारोमे , भिक्खवे, योगा. कतमे चत्तारो? कामयोगो, भवयोगो, दिट्ठियोगो, अविज्जायोगो. कतमो च, भिक्खवे, कामयोगो? इध, भिक्खवे, एकच्चो कामानं समुदयञ्च अत्थङ्गमञ्च [अत्थगमञ्च (सी. पी.)] अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं नप्पजानाति. तस्स कामानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं अप्पजानतो [नप्पजानतो (स्या. कं. क.)] यो कामेसु कामरागो कामनन्दी [कामनन्दि (सी. स्या. कं.)] कामस्नेहो काममुच्छा कामपिपासा कामपरिळाहो कामज्झोसानं कामतण्हा सानुसेति. अयं वुच्चति, भिक्खवे, कामयोगो. इति कामयोगो.

‘‘भवयोगो च कथं होति? इध, भिक्खवे, एकच्चो भवानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं नप्पजानाति. तस्स भवानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं अप्पजानतो यो भवेसु भवरागो भवनन्दी भवस्नेहो भवमुच्छा भवपिपासा भवपरिळाहो भवज्झोसानं भवतण्हा सानुसेति. अयं वुच्चति, भिक्खवे, भवयोगो. इति कामयोगो भवयोगो.

‘‘दिट्ठियोगो च कथं होति? इध, भिक्खवे, एकच्चो दिट्ठीनं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं नप्पजानाति. तस्स दिट्ठीनं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं अप्पजानतो यो दिट्ठीसु दिट्ठिरागो दिट्ठिनन्दी दिट्ठिस्नेहो दिट्ठिमुच्छा दिट्ठिपिपासा दिट्ठिपरिळाहो दिट्ठिज्झोसानं [दिट्ठिअज्झोसानं (सी. पी.)] दिट्ठितण्हा सानुसेति. अयं वुच्चति, भिक्खवे, दिट्ठियोगो. इति कामयोगो भवयोगो दिट्ठियोगो.

‘‘अविज्जायोगो च कथं होति? इध, भिक्खवे, एकच्चो छन्नं फस्सायतनानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं नप्पजानाति. तस्स छन्नं फस्सायतनानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं अप्पजानतो या छसु फस्सायतनेसु अविज्जा अञ्ञाणं सानुसेति. अयं वुच्चति, भिक्खवे, अविज्जायोगो. इति कामयोगो भवयोगो दिट्ठियोगो अविज्जायोगो, संयुत्तो पापकेहि अकुसलेहि धम्मेहि संकिलेसिकेहि पोनोभविकेहि [पोनो ब्भविकेहि (स्या. क.)] सदरेहि दुक्खविपाकेहि आयतिं जातिजरामरणिकेहि. तस्मा अयोगक्खेमीति वुच्चति. इमे खो, भिक्खवे, चत्तारो योगा.

‘‘चत्तारोमे , भिक्खवे, विसंयोगा. कतमे चत्तारो? कामयोगविसंयोगो, भवयोगविसंयोगो, दिट्ठियोगविसंयोगो, अविज्जायोगविसंयोगो. कतमो च, भिक्खवे, कामयोगविसंयोगो? इध, भिक्खवे, एकच्चो कामानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानाति. तस्स कामानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानतो यो कामेसु कामरागो कामनन्दी कामस्नेहो काममुच्छा कामपिपासा कामपरिळाहो कामज्झोसानं कामतण्हा सा नानुसेति. अयं वुच्चति, भिक्खवे, कामयोगविसंयोगो. इति कामयोगविसंयोगो.

‘‘भवयोगविसंयोगो च कथं होति? इध, भिक्खवे, एकच्चो भवानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानाति. तस्स भवानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानतो यो भवेसु भवरागो भवनन्दी भवस्नेहो भवमुच्छा भवपिपासा भवपरिळाहो भवज्झोसानं भवतण्हा सा नानुसेति. अयं वुच्चति, भिक्खवे, भवयोगविसंयोगो. इति कामयोगविसंयोगो भवयोगविसंयोगो.

‘‘दिट्ठियोगविसंयोगो च कथं होति? इध, भिक्खवे, एकच्चो दिट्ठीनं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानाति. तस्स दिट्ठीनं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानतो यो दिट्ठीसु दिट्ठिरागो दिट्ठिनन्दी दिट्ठिस्नेहो दिट्ठिमुच्छा दिट्ठिपिपासा दिट्ठिपरिळाहो दिट्ठिज्झोसानं दिट्ठितण्हा सा नानुसेति. अयं वुच्चति, भिक्खवे, दिट्ठियोगविसंयोगो. इति कामयोगविसंयोगो भवयोगविसंयोगो दिट्ठियोगविसंयोगो.

‘‘अविज्जायोगविसंयोगो च कथं होति? इध, भिक्खवे, एकच्चो छन्नं फस्सायतनानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानाति. तस्स छन्नं फस्सायतनानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानतो या छसु फस्सायतनेसु अविज्जा अञ्ञाणं सा नानुसेति. अयं वुच्चति, भिक्खवे, अविज्जायोगविसंयोगो . इति कामयोगविसंयोगो भवयोगविसंयोगो दिट्ठियोगविसंयोगो अविज्जायोगविसंयोगो, विसंयुत्तो पापकेहि अकुसलेहि धम्मेहि संकिलेसिकेहि पोनोभविकेहि सदरेहि दुक्खविपाकेहि आयतिं जातिजरामरणिकेहि. तस्मा योगक्खेमीति वुच्चति. इमे खो, भिक्खवे, चत्तारो विसंयोगा’’ति.

‘‘कामयोगेन संयुत्ता, भवयोगेन चूभयं;

दिट्ठियोगेन संयुत्ता, अविज्जाय पुरक्खता.

‘‘सत्ता गच्छन्ति संसारं, जातिमरणगामिनो;

ये च कामे परिञ्ञाय, भवयोगञ्च सब्बसो.

‘‘दिट्ठियोगं समूहच्च, अविज्जञ्च विराजयं;

सब्बयोगविसंयुत्ता, ते वे योगातिगा मुनी’’ति. दसमं;

भण्डगामवग्गो पठमो.

तस्सुद्दानं –

अनुबुद्धं पपतितं द्वे, खता अनुसोतपञ्चमं;

अप्पस्सुतो च सोभनं, वेसारज्जं तण्हायोगेन ते दसाति.