📜

(१३) ३. भयवग्गो

१. अत्तानुवादसुत्तं

१२१. ‘‘चत्तारिमानि , भिक्खवे, भयानि. कतमानि चत्तारि? अत्तानुवादभयं, परानुवादभयं, दण्डभयं, दुग्गतिभयं.

‘‘कतमञ्च, भिक्खवे, अत्तानुवादभयं? इध, भिक्खवे, एकच्चो इति पटिसञ्चिक्खति – ‘अहञ्चेव [अहञ्चे (?)] खो पन कायेन दुच्चरितं चरेय्यं, वाचाय दुच्चरितं चरेय्यं, मनसा दुच्चरितं चरेय्यं, किञ्च तं यं मं [किञ्च तं मं (सी.), किञ्च मं (स्या. कं.), किञ्च तं कम्मं (पी. क.)] अत्ता सीलतो न उपवदेय्या’ति! सो अत्तानुवादभयस्स भीतो कायदुच्चरितं पहाय कायसुचरितं भावेति, वचीदुच्चरितं पहाय वचीसुचरितं भावेति, मनोदुच्चरितं पहाय मनोसुचरितं भावेति, सुद्धं अत्तानं परिहरति. इदं वुच्चति, भिक्खवे, अत्तानुवादभयं.

‘‘कतमञ्च, भिक्खवे, परानुवादभयं? इध , भिक्खवे, एकच्चो इति पटिसञ्चिक्खति – ‘अहञ्चेव खो पन कायेन दुच्चरितं चरेय्यं, वाचाय दुच्चरितं चरेय्यं, मनसा दुच्चरितं चरेय्यं, किञ्च तं यं मं परे सीलतो न उपवदेय्यु’न्ति! सो परानुवादभयस्स भीतो कायदुच्चरितं पहाय कायसुचरितं भावेति, वचीदुच्चरितं पहाय वचीसुचरितं भावेति, मनोदुच्चरितं पहाय मनोसुचरितं भावेति, सुद्धं अत्तानं परिहरति. इदं वुच्चति, भिक्खवे, परानुवादभयं.

‘‘कतमञ्च, भिक्खवे, दण्डभयं? इध, भिक्खवे, एकच्चो पस्सति चोरं आगुचारिं, राजानो गहेत्वा विविधा कम्मकारणा कारेन्ते, कसाहिपि ताळेन्ते, वेत्तेहिपि ताळेन्ते, अद्धदण्डकेहिपि ताळेन्ते, हत्थम्पि छिन्दन्ते, पादम्पि छिन्दन्ते, हत्थपादम्पि छिन्दन्ते, कण्णम्पि छिन्दन्ते, नासम्पि छिन्दन्ते, कण्णनासम्पि छिन्दन्ते, बिलङ्गथालिकम्पि करोन्ते, सङ्खमुण्डिकम्पि करोन्ते, राहुमुखम्पि करोन्ते, जोतिमालिकम्पि करोन्ते, हत्थपज्जोतिकम्पि करोन्ते, एरकवत्तिकम्पि करोन्ते, चीरकवासिकम्पि करोन्ते, एणेय्यकम्पि करोन्ते, बलिसमंसिकम्पि करोन्ते, कहापणकम्पि करोन्ते, खारापतच्छिकम्पि करोन्ते, पलिघपरिवत्तिकम्पि करोन्ते, पलालपीठकम्पि करोन्ते, तत्तेनपि तेलेन ओसिञ्चन्ते, सुनखेहिपि खादापेन्ते, जीवन्तम्पि सूले उत्तासेन्ते, असिनापि सीसं छिन्दन्ते.

‘‘तस्स एवं होति – ‘यथारूपानं खो पापकानं कम्मानं हेतु चोरं आगुचारिं राजानो गहेत्वा विविधा कम्मकारणा कारेन्ति, कसाहिपि ताळेन्ति…पे… असिनापि सीसं छिन्दन्ति, अहञ्चेव खो पन एवरूपं पापकम्मं करेय्यं, मम्पि राजानो गहेत्वा एवरूपा विविधा कम्मकारणा कारेय्युं, कसाहिपि ताळेय्युं, वेत्तेहिपि ताळेय्युं, अद्धदण्डकेहिपि ताळेय्युं, हत्थम्पि छिन्देय्युं, पादम्पि छिन्देय्युं, हत्थपादम्पि छिन्देय्युं, कण्णम्पि छिन्देय्युं, नासम्पि छिन्देय्युं, कण्णनासम्पि छिन्देय्युं, बिलङ्गथालिकम्पि करेय्युं, सङ्खमुण्डिकम्पि करेय्युं; राहुमुखम्पि करेय्युं, जोतिमालिकम्पि करेय्युं, हत्थपज्जोतिकम्पि करेय्युं, एरकवत्तिकम्पि करेय्युं, चीरकवासिकम्पि करेय्युं, एणेय्यकम्पि करेय्युं, बलिसमंसिकम्पि करेय्युं, कहापणकम्पि करेय्युं, खारापतच्छिकम्पि करेय्युं, पलिघपरिवत्तिकम्पि करेय्युं, पलालपीठकम्पि करेय्युं, तत्तेनपि तेलेन ओसिञ्चेय्युं, सुनखेहिपि खादापेय्युं, जीवन्तम्पि सूले उत्तासेय्युं, असिनापि सीसं छिन्देय्यु’न्ति. सो दण्डभयस्स भीतो न परेसं पाभतं विलुम्पन्तो चरति. कायदुच्चरितं पहाय…पे… सुद्धं अत्तानं परिहरति. इदं वुच्चति, भिक्खवे, दण्डभयं.

‘‘कतमञ्च , भिक्खवे, दुग्गतिभयं? इध, भिक्खवे, एकच्चो इति पटिसञ्चिक्खति – ‘कायदुच्चरितस्स खो पापको विपाको अभिसम्परायं, वचीदुच्चरितस्स पापको विपाको अभिसम्परायं, मनोदुच्चरितस्स पापको विपाको अभिसम्परायं. अहञ्चेव खो पन कायेन दुच्चरितं चरेय्यं, वाचाय दुच्चरितं चरेय्यं, मनसा दुच्चरितं चरेय्यं, किञ्च तं याहं न कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य’न्ति! सो दुग्गतिभयस्स भीतो कायदुच्चरितं पहाय कायसुचरितं भावेति, वचीदुच्चरितं पहाय वचीसुचरितं भावेति, मनोदुच्चरितं पहाय मनोसुचरितं भावेति, सुद्धं अत्तानं परिहरति. इदं वुच्चति, भिक्खवे, दुग्गतिभयं. इमानि खो, भिक्खवे, चत्तारि भयानी’’ति. पठमं.

२. ऊमिभयसुत्तं

१२२. ‘‘चत्तारिमानि , भिक्खवे, भयानि उदकोरोहन्तस्स [उदकोरोहन्ते (म. नि. २.१६१)] पाटिकङ्खितब्बानि . कतमानि चत्तारि? ऊमिभयं, कुम्भीलभयं, आवट्टभयं, सुसुकाभयं – इमानि खो, भिक्खवे, चत्तारि भयानि उदकोरोहन्तस्स पाटिकङ्खितब्बानि. एवमेवं खो, भिक्खवे, चत्तारि भयानि इधेकच्चस्स कुलपुत्तस्स इमस्मिं धम्मविनये अगारस्मा [सद्धा अगारस्मा (सी. स्या. कं.)] अनगारियं पब्बजितस्स [पब्बजतो (सी.)] पाटिकङ्खितब्बानि. कतमानि चत्तारि? ऊमिभयं, कुम्भीलभयं, आवट्टभयं, सुसुकाभयं.

‘‘कतमञ्च, भिक्खवे, ऊमिभयं? इध, भिक्खवे, एकच्चो कुलपुत्तो सद्धा अगारस्मा अनगारियं पब्बजितो होति – ‘ओतिण्णोम्हि जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, दुक्खोतिण्णो दुक्खपरेतो; अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्ञायेथा’ति! तमेनं तथा पब्बजितं समानं सब्रह्मचारिनो ओवदन्ति अनुसासन्ति – ‘एवं ते अभिक्कमितब्बं, एवं ते पटिक्कमितब्बं, एवं ते आलोकेतब्बं , एवं ते विलोकेतब्बं, एवं ते समिञ्जितब्बं, एवं ते पसारितब्बं, एवं ते सङ्घाटिपत्तचीवरं धारेतब्ब’न्ति. तस्स एवं होति – ‘मयं खो पुब्बे अगारियभूता समाना अञ्ञे ओवदामपि अनुसासामपि. इमे पनम्हाकं पुत्तमत्ता मञ्ञे नत्तमत्ता मञ्ञे ओवदितब्बं अनुसासितब्बं मञ्ञन्ती’ति. सो कुपितो अनत्तमनो सिक्खं पच्चक्खाय हीनायावत्तति. अयं वुच्चति, भिक्खवे, भिक्खु ऊमिभयस्स भीतो सिक्खं पच्चक्खाय हीनायावत्तो. ऊमिभयन्ति खो, भिक्खवे, कोधूपायासस्सेतं अधिवचनं. इदं वुच्चति, भिक्खवे, ऊमिभयं.

‘‘कतमञ्च, भिक्खवे, कुम्भीलभयं? इध, भिक्खवे, एकच्चो कुलपुत्तो सद्धा अगारस्मा अनगारियं पब्बजितो होति – ‘ओतिण्णोम्हि जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, दुक्खोतिण्णो दुक्खपरेतो; अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्ञायेथा’ति! तमेनं तथा पब्बजितं समानं सब्रह्मचारिनो ओवदन्ति अनुसासन्ति – ‘इदं ते खादितब्बं, इदं ते न खादितब्बं, इदं ते भुञ्जितब्बं, इदं ते न भुञ्जितब्बं, इदं ते सायितब्बं, इदं ते न सायितब्बं, इदं ते पातब्बं , इदं ते न पातब्बं, कप्पियं ते खादितब्बं, अकप्पियं ते न खादितब्बं, कप्पियं ते भुञ्जितब्बं, अकप्पियं ते न भुञ्जितब्बं, कप्पियं ते सायितब्बं, अकप्पियं ते न सायितब्बं, कप्पियं ते पातब्बं, अकप्पियं ते न पातब्बं, काले ते खादितब्बं, विकाले ते न खादितब्बं, काले ते भुञ्जितब्बं, विकाले ते न भुञ्जितब्बं, काले ते सायितब्बं, विकाले ते न सायितब्बं, काले ते पातब्बं, विकाले ते न पातब्ब’न्ति. तस्स एवं होति – ‘मयं खो पुब्बे अगारियभूता समाना यं इच्छाम तं खादाम, यं न इच्छाम न तं खादाम; यं इच्छाम तं भुञ्जाम, यं न इच्छाम न तं भुञ्जाम; यं इच्छाम तं सायाम, यं न इच्छाम न तं सायाम; यं इच्छाम तं पिवाम, यं न इच्छाम न तं पिवाम; कप्पियम्पि खादाम अकप्पियम्पि खादाम कप्पियम्पि भुञ्जाम अकप्पियम्पि भुञ्जाम कप्पियम्पि सायाम अकप्पियम्पि सायाम कप्पियम्पि पिवाम अकप्पियम्पि पिवाम, कालेपि खादाम विकालेपि खादाम कालेपि भुञ्जाम विकालेपि भुञ्जाम कालेपि सायाम विकालेपि सायाम कालेपि पिवाम विकालेपि पिवाम; यम्पि नो सद्धा गहपतिका दिवा विकाले पणीतं खादनीयं वा भोजनीयं वा देन्ति, तत्रपिमे [तत्थपिमे (म. नि. २.१६३)] मुखावरणं मञ्ञे करोन्ती’ति. सो कुपितो अनत्तमनो सिक्खं पच्चक्खाय हीनायावत्तति. अयं वुच्चति, भिक्खवे, भिक्खु कुम्भीलभयस्स भीतो सिक्खं पच्चक्खाय हीनायावत्तो. कुम्भीलभयन्ति खो, भिक्खवे, ओदरिकत्तस्सेतं अधिवचनं. इदं वुच्चति, भिक्खवे, कुम्भीलभयं.

‘‘कतमञ्च, भिक्खवे, आवट्टभयं? इध, भिक्खवे, एकच्चो कुलपुत्तो सद्धा अगारस्मा अनगारियं पब्बजितो होति – ‘ओतिण्णोम्हि जातिया जराय मरणेन सोकेहि परिदेवेहि, दुक्खेहि दोमनस्सेहि उपायासेहि दुक्खोतिण्णो दुक्खपरेतो; अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्ञायेथा’ति! सो एवं पब्बजितो समानो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय गामं वा निगमं वा पिण्डाय पविसति अरक्खितेनेव कायेन अरक्खिताय वाचाय अरक्खितेन चित्तेन अनुपट्ठिताय सतिया असंवुतेहि इन्द्रियेहि. सो तत्थ पस्सति गहपतिं वा गहपतिपुत्तं वा पञ्चहि कामगुणेहि समप्पितं समङ्गीभूतं परिचारयमानं. तस्स एवं होति – ‘मयं खो पुब्बे अगारियभूता समाना पञ्चहि कामगुणेहि समप्पिता समङ्गीभूता परिचारिम्हा; संविज्जन्ति खो पन मे कुले भोगा. सक्का भोगे च भुञ्जितुं पुञ्ञानि च कातुं. यंनूनाहं सिक्खं पच्चक्खाय हीनायावत्तित्वा भोगे च भुञ्जेय्यं पुञ्ञानि च करेय्य’न्ति ! सो सिक्खं पच्चक्खाय हीनायावत्तति . अयं वुच्चति, भिक्खवे, भिक्खु आवट्टभयस्स भीतो सिक्खं पच्चक्खाय हीनायावत्तो. आवट्टभयन्ति खो, भिक्खवे, पञ्चन्नेतं कामगुणानं अधिवचनं. इदं वुच्चति, भिक्खवे, आवट्टभयं.

‘‘कतमञ्च, भिक्खवे, सुसुकाभयं? इध, भिक्खवे, एकच्चो कुलपुत्तो सद्धा अगारस्मा अनगारियं पब्बजितो होति – ‘ओतिण्णोम्हि जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, दुक्खोतिण्णो दुक्खपरेतो; अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्ञायेथा’ति! सो एवं पब्बजितो समानो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय गामं वा निगमं वा पिण्डाय पविसति अरक्खितेनेव कायेन अरक्खिताय वाचाय अरक्खितेन चित्तेन अनुपट्ठिताय सतिया असंवुतेहि इन्द्रियेहि. सो तत्थ पस्सति मातुगामं दुन्निवत्थं वा दुप्पारुतं वा. तस्स मातुगामं दिस्वा दुन्निवत्थं वा दुप्पारुतं वा रागो चित्तं अनुद्धंसेति. सो रागानुद्धंसितेन चित्तेन सिक्खं पच्चक्खाय हीनायावत्तति. अयं वुच्चति, भिक्खवे, भिक्खु सुसुकाभयस्स भीतो सिक्खं पच्चक्खाय हीनायावत्तो. सुसुकाभयन्ति खो, भिक्खवे, मातुगामस्सेतं अधिवचनं. इदं वुच्चति, भिक्खवे, सुसुकाभयं. इमानि खो, भिक्खवे, चत्तारि भयानि इधेकच्चस्स कुलपुत्तस्स इमस्मिं धम्मविनये अगारस्मा अनगारियं पब्बजितस्स पाटिकङ्खितब्बानी’’ति. दुतियं.

३. पठमनानाकरणसुत्तं

१२३. ‘‘चत्तारोमे, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? [कथा. ६७१ आदयो] इध, भिक्खवे, एकच्चो पुग्गलो विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. सो तदस्सादेति, तं निकामेति, तेन च वित्तिं आपज्जति. तत्थ ठितो तदधिमुत्तो तब्बहुलविहारी अपरिहीनो कालं कुरुमानो ब्रह्मकायिकानं देवानं सहब्यतं उपपज्जति. ब्रह्मकायिकानं, भिक्खवे, देवानं कप्पो आयुप्पमाणं. तत्थ पुथुज्जनो यावतायुकं ठत्वा यावतकं तेसं देवानं आयुप्पमाणं तं सब्बं खेपेत्वा निरयम्पि गच्छति तिरच्छानयोनिम्पि गच्छति पेत्तिविसयम्पि गच्छति. भगवतो पन सावको तत्थ यावतायुकं ठत्वा यावतकं तेसं देवानं आयुप्पमाणं तं सब्बं खेपेत्वा तस्मिंयेव भवे परिनिब्बायति. अयं खो, भिक्खवे, विसेसो अयं अधिप्पयासो इदं नानाकरणं सुतवतो अरियसावकस्स अस्सुतवता पुथुज्जनेन, यदिदं गतिया उपपत्तिया सति [यदिदं चुतिया उपपत्तिया चाति (क.) अ. नि. ३.११७ पस्सितब्बं].

‘‘पुन चपरं, भिक्खवे, इधेकच्चो पुग्गलो वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति. सो तदस्सादेति, तं निकामेति, तेन च वित्तिं आपज्जति. तत्थ ठितो तदधिमुत्तो तब्बहुलविहारी अपरिहीनो कालं कुरुमानो आभस्सरानं देवानं सहब्यतं उपपज्जति. आभस्सरानं, भिक्खवे, देवानं द्वे कप्पा आयुप्पमाणं. तत्थ पुथुज्जनो यावतायुकं ठत्वा यावतकं तेसं देवानं आयुप्पमाणं तं सब्बं खेपेत्वा निरयम्पि गच्छति तिरच्छानयोनिम्पि गच्छति पेत्तिविसयम्पि गच्छति. भगवतो पन सावको तत्थ यावतायुकं ठत्वा यावतकं तेसं देवानं आयुप्पमाणं तं सब्बं खेपेत्वा तस्मिंयेव भवे परिनिब्बायति. अयं खो, भिक्खवे, विसेसो अयं अधिप्पयासो इदं नानाकरणं सुतवतो अरियसावकस्स अस्सुतवता पुथुज्जनेन, यदिदं गतिया उपपत्तिया सति.

‘‘पुन चपरं, भिक्खवे, इधेकच्चो पुग्गलो पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो सुखञ्च कायेन पटिसंवेदेति यं तं अरिया आचिक्खन्ति – ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्ज विहरति. सो तदस्सादेति, तं निकामेति, तेन च वित्तिं आपज्जति. तत्थ ठितो तदधिमुत्तो तब्बहुलविहारी अपरिहीनो, कालं कुरुमानो सुभकिण्हानं देवानं सहब्यतं उपपज्जति. सुभकिण्हानं, भिक्खवे, देवानं चत्तारो कप्पा आयुप्पमाणं. तत्थ पुथुज्जनो यावतायुकं ठत्वा यावतकं तेसं देवानं आयुप्पमाणं तं सब्बं खेपेत्वा निरयम्पि गच्छति तिरच्छानयोनिम्पि गच्छति पेत्तिविसयम्पि गच्छति. भगवतो पन सावको तत्थ यावतायुकं ठत्वा यावतकं तेसं देवानं आयुप्पमाणं तं सब्बं खेपेत्वा तस्मिंयेव भवे परिनिब्बायति. अयं खो, भिक्खवे, विसेसो अयं अधिप्पयासो इदं नानाकरणं सुतवतो अरियसावकस्स अस्सुतवता पुथुज्जनेन, यदिदं गतिया उपपत्तिया सति.

‘‘पुन चपरं, भिक्खवे, इधेकच्चो पुग्गलो सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति. सो तदस्सादेति, तं निकामेति, तेन च वित्तिं आपज्जति. तत्थ ठितो तदधिमुत्तो तब्बहुलविहारी अपरिहीनो कालं कुरुमानो वेहप्फलानं देवानं सहब्यतं उपपज्जति. वेहप्फलानं, भिक्खवे, देवानं पञ्च कप्पसतानि आयुप्पमाणं. तत्थ पुथुज्जनो यावतायुकं ठत्वा यावतकं तेसं देवानं आयुप्पमाणं तं सब्बं खेपेत्वा निरयम्पि गच्छति तिरच्छानयोनिम्पि गच्छति पेत्तिविसयम्पि गच्छति. भगवतो पन सावको तत्थ यावतायुकं ठत्वा यावतकं तेसं देवानं आयुप्पमाणं तं सब्बं खेपेत्वा तस्मिंयेव भवे परिनिब्बायति. अयं खो, भिक्खवे, विसेसो अयं अधिप्पयासो इदं नानाकरणं सुतवतो अरियसावकस्स अस्सुतवता पुथुज्जनेन, यदिदं गतिया उपपत्तिया सति. इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति. ततियं.

४. दुतियनानाकरणसुत्तं

१२४. ‘‘चत्तारोमे, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? इध, भिक्खवे, एकच्चो पुग्गलो विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति. सो यदेव तत्थ होति रूपगतं वेदनागतं सञ्ञागतं सङ्खारगतं विञ्ञाणगतं, ते धम्मे अनिच्चतो दुक्खतो रोगतो गण्डतो सल्लतो अघतो आबाधतो परतो पलोकतो सुञ्ञतो अनत्ततो समनुपस्सति. सो कायस्स भेदा परं मरणा सुद्धावासानं देवानं सहब्यतं उपपज्जति. अयं, भिक्खवे, उपपत्ति असाधारणा पुथुज्जनेहि.

‘‘पुन चपरं, भिक्खवे, इधेकच्चो पुग्गलो वितक्कविचारानं वूपसमा…पे… दुतियं झानं…पे… ततियं झानं…पे… चतुत्थं झानं उपसम्पज्ज विहरति. सो यदेव तत्थ होति रूपगतं वेदनागतं सञ्ञागतं सङ्खारगतं विञ्ञाणगतं, ते धम्मे अनिच्चतो दुक्खतो रोगतो गण्डतो सल्लतो अघतो आबाधतो परतो पलोकतो सुञ्ञतो अनत्ततो समनुपस्सति. सो कायस्स भेदा परं मरणा सुद्धावासानं देवानं सहब्यतं उपपज्जति. अयं, भिक्खवे, उपपत्ति असाधारणा पुथुज्जनेहि. इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति. चतुत्थं.

५. पठममेत्तासुत्तं

१२५. ‘‘चत्तारोमे, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? इध, भिक्खवे, एकच्चो पुग्गलो मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं तथा ततियं तथा चतुत्थं. इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति. सो तदस्सादेति, तं निकामेति, तेन च वित्तिं आपज्जति. तत्थ ठितो तदधिमुत्तो तब्बहुलविहारी अपरिहीनो कालं कुरुमानो ब्रह्मकायिकानं देवानं सहब्यतं उपपज्जति. ब्रह्मकायिकानं, भिक्खवे, देवानं कप्पो आयुप्पमाणं. तत्थ पुथुज्जनो यावतायुकं ठत्वा यावतकं तेसं देवानं आयुप्पमाणं तं सब्बं खेपेत्वा निरयम्पि गच्छति तिरच्छानयोनिम्पि गच्छति पेत्तिविसयम्पि गच्छति. भगवतो पन सावको तत्थ यावतायुकं ठत्वा यावतकं तेसं देवानं आयुप्पमाणं तं सब्बं खेपेत्वा तस्मिंयेव भवे परिनिब्बायति. अयं खो , भिक्खवे, विसेसो अयं अधिप्पयासो इदं नानाकरणं सुतवतो अरियसावकस्स अस्सुतवता पुथुज्जनेन, यदिदं गतिया उपपत्तिया सति.

‘‘पुन चपरं, भिक्खवे, इधेकच्चो पुग्गलो करुणासहगतेन चेतसा…पे… मुदितासहगतेन चेतसा…पे… उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं तथा ततियं तथा चतुत्थं. इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति. सो तदस्सादेति, तं निकामेति, तेन च वित्तिं आपज्जति. तत्थ ठितो तदधिमुत्तो तब्बहुलविहारी अपरिहीनो कालं कुरुमानो आभस्सरानं [स्यामपोत्थके पन करुणादयो तयो विहारा आभस्सरादीहि तीहि विसुं विसुं योजेत्वा परिपुण्णमेव दस्सितं] देवानं सहब्यतं उपपज्जति. आभस्सरानं, भिक्खवे, देवानं द्वे कप्पा आयुप्पमाणं…पे… सुभकिण्हानं [स्यामपोत्थके पन करुणादयो तयो विहारा आभस्सरादीहि तीहि विसुं विसुं योजेत्वा परिपुण्णमेव दस्सितं] देवानं सहब्यतं उपपज्जति. सुभकिण्हानं, भिक्खवे, देवानं चत्तारो कप्पा आयुप्पमाणं…पे… वेहप्फलानं देवानं सहब्यतं उपपज्जति. वेहप्फलानं, भिक्खवे, देवानं पञ्च कप्पसतानि आयुप्पमाणं. तत्थ पुथुज्जनो यावतायुकं ठत्वा यावतकं तेसं देवानं आयुप्पमाणं तं सब्बं खेपेत्वा निरयम्पि गच्छति तिरच्छानयोनिम्पि गच्छति पेत्तिविसयम्पि गच्छति. भगवतो पन सावको तत्थ यावतायुकं ठत्वा यावतकं तेसं देवानं आयुप्पमाणं तं सब्बं खेपेत्वा तस्मिंयेव भवे परिनिब्बायति. अयं खो, भिक्खवे, विसेसो अयं अधिप्पयासो इदं नानाकरणं सुतवतो अरियसावकस्स अस्सुतवता पुथुज्जनेन, यदिदं गतिया उपपत्तिया सति. इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति. पञ्चमं.

६. दुतियमेत्तासुत्तं

१२६. ‘‘चत्तारोमे , भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? इध, भिक्खवे, एकच्चो पुग्गलो मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं तथा ततियं तथा चतुत्थं. इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति. सो यदेव तत्थ होति रूपगतं वेदनागतं सञ्ञागतं सङ्खारगतं विञ्ञाणगतं ते धम्मे अनिच्चतो दुक्खतो रोगतो गण्डतो सल्लतो अघतो आबाधतो परतो पलोकतो सुञ्ञतो अनत्ततो समनुपस्सति. सो कायस्स भेदा परं मरणा सुद्धावासानं देवानं सहब्यतं उपपज्जति. अयं, भिक्खवे, उपपत्ति असाधारणा पुथुज्जनेहि.

‘‘पुन चपरं, भिक्खवे, इधेकच्चो पुग्गलो करुणा…पे… मुदिता…पे… उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं तथा ततियं तथा चतुत्थं. इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति . सो यदेव तत्थ होति रूपगतं वेदनागतं सञ्ञागतं सङ्खारगतं विञ्ञाणगतं ते धम्मे अनिच्चतो दुक्खतो रोगतो गण्डतो सल्लतो अघतो आबाधतो परतो पलोकतो सुञ्ञतो अनत्ततो समनुपस्सति. सो कायस्स भेदा परं मरणा सुद्धावासानं देवानं सहब्यतं उपपज्जति. अयं, भिक्खवे, उपपत्ति असाधारणा पुथुज्जनेहि. इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति. छट्ठं.

७. पठमतथागतअच्छरियसुत्तं

१२७. ‘‘तथागतस्स , भिक्खवे, अरहतो सम्मासम्बुद्धस्स पातुभावा चत्तारो अच्छरिया अब्भुता धम्मा [अब्भुतधम्मा (स्या. कं. क.)] पातुभवन्ति. कतमे चत्तारो? यदा, भिक्खवे, बोधिसत्तो तुसिता काया चवित्वा सतो सम्पजानो मातुकुच्छिं ओक्कमति, अथ सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अप्पमाणो उळारो ओभासो पातुभवति अतिक्कम्मेव देवानं देवानुभावं. यापि ता लोकन्तरिका अघा असंवुता अन्धकारा अन्धकारतिमिसा यत्थपिमेसं [यत्थिमेसं (सी. स्या. कं.)] चन्दिमसूरियानं एवंमहिद्धिकानं एवंमहानुभावानं आभा नानुभोन्ति, तत्थपि अप्पमाणो उळारो ओभासो पातुभवति अतिक्कम्मेव देवानं देवानुभावं. येपि तत्थ सत्ता उपपन्ना तेपि तेनोभासेन अञ्ञमञ्ञं सञ्जानन्ति – ‘अञ्ञेपि किर, भो, सन्ति सत्ता इधूपपन्ना’ति. तथागतस्स , भिक्खवे, अरहतो सम्मासम्बुद्धस्स पातुभावा अयं पठमो अच्छरियो अब्भुतो धम्मो [अब्भुतधम्मो (स्या. कं. क.)] पातुभवति.

‘‘पुन चपरं, भिक्खवे, यदा बोधिसत्तो सतो सम्पजानो मातुकुच्छिम्हा निक्खमति, अथ सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अप्पमाणो उळारो ओभासो पातुभवति अतिक्कम्मेव देवानं देवानुभावं. यापि ता लोकन्तरिका अघा असंवुता अन्धकारा अन्धकारतिमिसा यत्थपिमेसं चन्दिमसूरियानं एवंमहिद्धिकानं एवंमहानुभावानं आभा नानुभोन्ति, तत्थपि अप्पमाणो उळारो ओभासो पातुभवति अतिक्कम्मेव देवानं देवानुभावं. येपि तत्थ सत्ता उपपन्ना तेपि तेनोभासेन अञ्ञमञ्ञं सञ्जानन्ति – ‘अञ्ञेपि किर, भो, सन्ति सत्ता इधूपपन्ना’ति. तथागतस्स, भिक्खवे, अरहतो सम्मासम्बुद्धस्स पातुभावा अयं दुतियो अच्छरियो अब्भुतो धम्मो पातुभवति.

‘‘पुन चपरं, भिक्खवे, यदा तथागतो अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झति, अथ सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अप्पमाणो उळारो ओभासो पातुभवति अतिक्कम्मेव देवानं देवानुभावं. यापि ता लोकन्तरिका अघा असंवुता अन्धकारा अन्धकारतिमिसा यत्थपिमेसं चन्दिमसूरियानं एवंमहिद्धिकानं एवंमहानुभावानं आभा नानुभोन्ति, तत्थपि अप्पमाणो उळारो ओभासो पातुभवति अतिक्कम्मेव देवानं देवानुभावं. येपि तत्थ सत्ता उपपन्ना तेपि तेनोभासेन अञ्ञमञ्ञं सञ्जानन्ति – ‘अञ्ञेपि किर, भो, सन्ति सत्ता इधूपपन्ना’ति. तथागतस्स, भिक्खवे, अरहतो सम्मासम्बुद्धस्स पातुभावा अयं ततियो अच्छरियो अब्भुतो धम्मो पातुभवति.

‘‘पुन चपरं, भिक्खवे, यदा तथागतो अनुत्तरं धम्मचक्कं पवत्तेति, अथ सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अप्पमाणो उळारो ओभासो पातुभवति अतिक्कम्मेव देवानं देवानुभावं. यापि ता लोकन्तरिका अघा असंवुता अन्धकारा अन्धकारतिमिसा यत्थपिमेसं चन्दिमसूरियानं एवंमहिद्धिकानं एवंमहानुभावानं आभा नानुभोन्ति, तत्थपि अप्पमाणो उळारो ओभासो पातुभवति अतिक्कम्मेव देवानं देवानुभावं. येपि तत्थ सत्ता उपपन्ना तेपि तेनोभासेन अञ्ञमञ्ञं सञ्जानन्ति – ‘अञ्ञेपि किर, भो, सन्ति सत्ता इधूपपन्ना’ति. तथागतस्स, भिक्खवे, अरहतो सम्मासम्बुद्धस्स पातुभावा अयं चतुत्थो अच्छरियो अब्भुतो धम्मो पातुभवति. तथागतस्स, भिक्खवे, अरहतो सम्मासम्बुद्धस्स पातुभावा इमे चत्तारो अच्छरिया अब्भुता धम्मा पातुभवन्ती’’ति. सत्तमं.

८. दुतियतथागतअच्छरियसुत्तं

१२८. ‘‘तथागतस्स, भिक्खवे, अरहतो सम्मासम्बुद्धस्स पातुभावा चत्तारो अच्छरिया अब्भुता धम्मा पातुभवन्ति. कतमे चत्तारो? आलयारामा [आलयरामा (अञ्ञसुत्तेसु)], भिक्खवे, पजा आलयरता आलयसम्मुदिता; सा तथागतेन अनालये धम्मे देसियमाने सुस्सूसति सोतं ओदहति अञ्ञा चित्तं उपट्ठपेति . तथागतस्स, भिक्खवे, अरहतो सम्मासम्बुद्धस्स पातुभावा अयं पठमो अच्छरियो अब्भुतो धम्मो पातुभवति.

‘‘मानारामा , भिक्खवे, पजा मानरता मानसम्मुदिता. सा तथागतेन मानविनये धम्मे देसियमाने सुस्सूसति सोतं ओदहति अञ्ञा चित्तं उपट्ठपेति. तथागतस्स, भिक्खवे, अरहतो सम्मासम्बुद्धस्स पातुभावा अयं दुतियो अच्छरियो अब्भुतो धम्मो पातुभवति.

‘‘अनुपसमारामा, भिक्खवे, पजा अनुपसमरता अनुपसमसम्मुदिता. सा तथागतेन ओपसमिके धम्मे देसियमाने सुस्सूसति सोतं ओदहति अञ्ञा चित्तं उपट्ठपेति. तथागतस्स , भिक्खवे, अरहतो सम्मासम्बुद्धस्स पातुभावा अयं ततियो अच्छरियो अब्भुतो धम्मो पातुभवति.

‘‘अविज्जागता, भिक्खवे, पजा अण्डभूता परियोनद्धा. सा तथागतेन अविज्जाविनये धम्मे देसियमाने सुस्सूसति सोतं ओदहति अञ्ञा चित्तं उपट्ठपेति. तथागतस्स, भिक्खवे, अरहतो सम्मासम्बुद्धस्स पातुभावा अयं चतुत्थो अच्छरियो अब्भुतो धम्मो पातुभवति. तथागतस्स, भिक्खवे, अरहतो सम्मासम्बुद्धस्स पातुभावा इमे चत्तारो अच्छरिया अब्भुता धम्मा पातुभवन्ती’’ति. अट्ठमं.

९. आनन्दअच्छरियसुत्तं

१२९. ‘‘चत्तारोमे, भिक्खवे, अच्छरिया अब्भुता धम्मा आनन्दे. कतमे चत्तारो? सचे, भिक्खवे, भिक्खुपरिसा आनन्दं दस्सनाय उपसङ्कमति, दस्सनेनपि सा अत्तमना होति. तत्र चे आनन्दो धम्मं भासति, भासितेनपि सा अत्तमना होति. अतित्ताव, भिक्खवे, भिक्खुपरिसा होति, अथ आनन्दो तुण्ही भवति.

‘‘सचे, भिक्खवे, भिक्खुनिपरिसा आनन्दं दस्सनाय उपसङ्कमति, दस्सनेनपि सा अत्तमना होति. तत्थ चे आनन्दो धम्मं भासति, भासितेनपि सा अत्तमना होति. अतित्ताव, भिक्खवे, भिक्खुनिपरिसा होति, अथ आनन्दो तुण्ही भवति.

‘‘सचे, भिक्खवे, उपासकपरिसा आनन्दं दस्सनाय उपसङ्कमति, दस्सनेनपि सा अत्तमना होति. तत्र चे आनन्दो धम्मं भासति, भासितेनपि सा अत्तमना होति. अतित्ताव, भिक्खवे, उपासकपरिसा होति, अथ आनन्दो तुण्ही भवति.

‘‘सचे, भिक्खवे, उपासिकापरिसा आनन्दं दस्सनाय उपसङ्कमति, दस्सनेनपि सा अत्तमना होति. तत्र चे आनन्दो धम्मं भासति, भासितेनपि सा अत्तमना होति. अतित्ताव, भिक्खवे, उपासिकापरिसा होति, अथ आनन्दो तुण्ही भवति. इमे खो, भिक्खवे, चत्तारो अच्छरिया अब्भुता धम्मा आनन्दे’’ति. नवमं.

१०. चक्कवत्तिअच्छरियसुत्तं

१३०. ‘‘चत्तारोमे , भिक्खवे, अच्छरिया अब्भुता धम्मा रञ्ञे चक्कवत्तिम्हि. कतमे चत्तारो? सचे, भिक्खवे, खत्तियपरिसा राजानं चक्कवत्तिं दस्सनाय उपसङ्कमति, दस्सनेनपि सा अत्तमना होति. तत्र चे राजा चक्कवत्ती भासति, भासितेनपि सा अत्तमना होति. अतित्ताव, भिक्खवे, खत्तियपरिसा होति, अथ राजा चक्कवत्ती तुण्ही भवति.

‘‘सचे, भिक्खवे, ब्राह्मणपरिसा राजानं चक्कवत्तिं दस्सनाय उपसङ्कमति, दस्सनेनपि सा अत्तमना होति. तत्र चे राजा चक्कवत्ती भासति, भासितेनपि सा अत्तमना होति. अतित्ताव, भिक्खवे, ब्राह्मणपरिसा होति, अथ राजा चक्कवत्ती तुण्ही भवति.

‘‘सचे, भिक्खवे, गहपतिपरिसा राजानं चक्कवत्तिं दस्सनाय उपसङ्कमति, दस्सनेनपि सा अत्तमना होति. तत्र चे राजा चक्कवत्ती भासति, भासितेनपि सा अत्तमना होति. अतित्ताव, भिक्खवे, गहपतिपरिसा होति, अथ राजा चक्कवत्ती तुण्ही भवति.

‘‘सचे, भिक्खवे, समणपरिसा राजानं चक्कवत्तिं दस्सनाय उपसङ्कमति, दस्सनेनपि सा अत्तमना होति. तत्र चे राजा चक्कवत्ती भासति, भासितेनपि सा अत्तमना होति. अतित्ताव, भिक्खवे, समणपरिसा होति, अथ राजा चक्कवत्ती तुण्ही भवति. इमे खो, भिक्खवे, चत्तारो अच्छरिया अब्भुता धम्मा रञ्ञे चक्कवत्तिम्हि.

‘‘एवमेवं खो, भिक्खवे, चत्तारो [चत्तारोमे (क.)] अच्छरिया अब्भुता धम्मा आनन्दे. कतमे चत्तारो? सचे, भिक्खवे, भिक्खुपरिसा आनन्दं दस्सनाय उपसङ्कमति, दस्सनेनपि सा अत्तमना होति. तत्र चे आनन्दो धम्मं भासति, भासितेनपि सा अत्तमना होति. अतित्ताव, भिक्खवे, भिक्खुपरिसा होति, अथ आनन्दो तुण्ही भवति.

‘‘सचे, भिक्खवे, भिक्खुनिपरिसा…पे… सचे, भिक्खवे, उपासकपरिसा…पे… सचे , भिक्खवे, उपासिकापरिसा आनन्दं दस्सनाय उपसङ्कमति, दस्सनेनपि सा अत्तमना होति. तत्र चे आनन्दो धम्मं भासति, भासितेनपि सा अत्तमना होति. अतित्ताव, भिक्खवे, उपासिकापरिसा होति, अथ आनन्दो तुण्ही भवति. इमे खो, भिक्खवे, चत्तारो अच्छरिया अब्भुता धम्मा आनन्दे’’ति. दसमं.

भयवग्गो ततियो.

तस्सुद्दानं –

अत्तानुवादऊमि च, द्वे च नाना द्वे च होन्ति;

मेत्ता द्वे च अच्छरिया, अपरा च तथा दुवेति.