📜

(१५) ५. आभावग्गो

१. आभासुत्तं

१४१. ‘‘चतस्सो इमा, भिक्खवे, आभा. कतमा चतस्सो? चन्दाभा, सूरियाभा, अग्गाभा, पञ्ञाभा – इमा खो, भिक्खवे, चतस्सो आभा. एतदग्गं, भिक्खवे, इमासं चतुन्नं [चतस्सन्नं (स्या. कं.) सद्दनीतिपदमाला पस्सितब्बा] आभानं यदिदं पञ्ञाभा’’ति. पठमं.

२. पभासुत्तं

१४२. ‘‘चतस्सो इमा, भिक्खवे, पभा. कतमा चतस्सो? चन्दप्पभा , सूरियप्पभा, अग्गिप्पभा, पञ्ञापभा – इमा खो, भिक्खवे, चतस्सो पभा. एतदग्गं, भिक्खवे, इमासं चतुन्नं पभानं यदिदं पञ्ञापभा’’ति. दुतियं.

३. आलोकसुत्तं

१४३. ‘‘चत्तारोमे, भिक्खवे, आलोका. कतमे चत्तारो? चन्दालोको, सूरियालोको, अग्गालोको, पञ्ञालोको – इमे खो, भिक्खवे, चत्तारो आलोका. एतदग्गं, भिक्खवे, इमेसं चतुन्नं आलोकानं यदिदं पञ्ञालोको’’ति. ततियं.

४. ओभाससुत्तं

१४४. ‘‘चत्तारोमे , भिक्खवे, ओभासा. कतमे चत्तारो? चन्दोभासो, सूरियोभासो, अग्गोभासो, पञ्ञोभासो – इमे खो, भिक्खवे, चत्तारो ओभासा. एतदग्गं, भिक्खवे, इमेसं चतुन्नं ओभासानं यदिदं पञ्ञोभासो’’ति. चतुत्थं.

५. पज्जोतसुत्तं

१४५. ‘‘चत्तारोमे , भिक्खवे, पज्जोता. कतमे चत्तारो? चन्दपज्जोतो, सूरियपज्जोतो, अग्गिपज्जोतो, पञ्ञापज्जोतो – इमे खो, भिक्खवे, चत्तारो पज्जोता. एतदग्गं, भिक्खवे, इमेसं चतुन्नं पज्जोतानं यदिदं पञ्ञापज्जोतो’’ति. पञ्चमं.

६. पठमकालसुत्तं

१४६. ‘‘चत्तारोमे, भिक्खवे, काला. कतमे चत्तारो? कालेन धम्मस्सवनं, कालेन धम्मसाकच्छा, कालेन सम्मसना [कालेन समथो (सी. स्या. कं. पी.)], कालेन विपस्सना – इमे खो, भिक्खवे, चत्तारो काला’’ति. छट्ठं.

७. दुतियकालसुत्तं

१४७. ‘‘चत्तारोमे, भिक्खवे, काला सम्मा भावियमाना सम्मा अनुपरिवत्तियमाना अनुपुब्बेन आसवानं खयं पापेन्ति. कतमे चत्तारो? कालेन धम्मस्सवनं, कालेन धम्मसाकच्छा, कालेन सम्मसना, कालेन विपस्सना – इमे खो, भिक्खवे, चत्तारो काला सम्मा भावियमाना सम्मा अनुपरिवत्तियमाना अनुपुब्बेन आसवानं खयं पापेन्ति.

‘‘सेय्यथापि, भिक्खवे, उपरिपब्बते थुल्लफुसितके देवे वस्सन्ते तं उदकं यथानिन्नं पवत्तमानं पब्बतकन्दरपदरसाखा परिपूरेति; पब्बतकन्दरपदरसाखा परिपूरा कुसोब्भे परिपूरेन्ति; कुसोब्भा परिपूरा महासोब्भे परिपूरेन्ति; महासोब्भा परिपूरा कुन्नदियो परिपूरेन्ति; कुन्नदियो परिपूरा महानदियो परिपूरेन्ति; महानदियो परिपूरा समुद्दं [समुद्दं सागरं (सी. पी. क.), समुद्दसागरं (स्या. कं.)] परिपूरेन्ति. एवमेवं खो, भिक्खवे, इमे चत्तारो काला सम्मा भावियमाना सम्मा अनुपरिवत्तियमाना अनुपुब्बेन आसवानं खयं पापेन्ती’’ति. सत्तमं.

८. दुच्चरितसुत्तं

१४८. ‘‘चत्तारिमानि , भिक्खवे, वचीदुच्चरितानि. कतमानि चत्तारि? मुसावादो, पिसुणा वाचा, फरुसा वाचा, सम्फप्पलापो – इमानि खो, भिक्खवे, चत्तारि वचीदुच्चरितानी’’ति. अट्ठमं.

९. सुचरितसुत्तं

१४९. ‘‘चत्तारिमानि, भिक्खवे, वचीसुचरितानि. कतमानि चत्तारि? सच्चवाचा, अपिसुणा वाचा, सण्हा वाचा, मन्तभासा – इमानि खो, भिक्खवे, चत्तारि वचीसुचरितानी’’ति. नवमं.

१०. सारसुत्तं

१५०. ‘‘चत्तारोमे, भिक्खवे, सारा. कतमे चत्तारो? सीलसारो, समाधिसारो, पञ्ञासारो, विमुत्तिसारो – इमे खो, भिक्खवे, चत्तारो सारा’’ति. दसमं.

आभावग्गो पञ्चमो.

तस्सुद्दानं –

आभा पभा च आलोका, ओभासा चेव पज्जोता;

द्वे काला चरिता द्वे च, होन्ति सारेन ते दसाति.

ततियपण्णासकं समत्तं.

४. चतुत्थपण्णासकं