📜
(१६) १. इन्द्रियवग्गो
१. इन्द्रियसुत्तं
१५१. ‘‘चत्तारिमानि ¶ ¶ ¶ , भिक्खवे, इन्द्रियानि. कतमानि चत्तारि? सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं – इमानि खो, भिक्खवे, चत्तारि इन्द्रियानी’’ति. पठमं.
२. सद्धाबलसुत्तं
१५२. ‘‘चत्तारिमानि, भिक्खवे, बलानि. कतमानि चत्तारि? सद्धाबलं, वीरियबलं, सतिबलं, समाधिबलं – इमानि खो, भिक्खवे, चत्तारि बलानी’’ति. दुतियं.
३. पञ्ञाबलसुत्तं
१५३. ‘‘चत्तारिमानि ¶ , भिक्खवे, बलानि. कतमानि चत्तारि? पञ्ञाबलं, वीरियबलं, अनवज्जबलं, सङ्गहबलं [सङ्गाहबलं (सी. स्या. कं. पी.)] – इमानि खो, भिक्खवे, चत्तारि बलानी’’ति. ततियं.
४. सतिबलसुत्तं
१५४. ‘‘चत्तारिमानि, भिक्खवे, बलानि. कतमानि चत्तारि? सतिबलं, समाधिबलं, अनवज्जबलं, सङ्गहबलं – इमानि खो, भिक्खवे, चत्तारि बलानी’’ति. चतुत्थं.
५. पटिसङ्खानबलसुत्तं
१५५. ‘‘चत्तारिमानि ¶ , भिक्खवे, बलानि. कतमानि चत्तारि? पटिसङ्खानबलं, भावनाबलं, अनवज्जबलं, सङ्गहबलं – इमानि खो, भिक्खवे, चत्तारि बलानी’’ति. पञ्चमं.
६. कप्पसुत्तं
१५६. ‘‘चत्तारिमानि ¶ , भिक्खवे, कप्पस्स असङ्ख्येय्यानि. कतमानि चत्तारि? यदा, भिक्खवे, कप्पो संवट्टति, तं न सुकरं सङ्खातुं ¶ – एत्तकानि वस्सानीति वा, एत्तकानि वस्ससतानीति वा, एत्तकानि वस्ससहस्सानीति वा, एत्तकानि वस्ससतसहस्सानीति वा.
‘‘यदा, भिक्खवे, कप्पो संवट्टो तिट्ठति, तं न सुकरं सङ्खातुं – एत्तकानि वस्सानीति वा, एत्तकानि वस्ससतानीति वा, एत्तकानि वस्ससहस्सानीति वा, एत्तकानि वस्ससतसहस्सानीति वा.
‘‘यदा, भिक्खवे, कप्पो विवट्टति, तं न सुकरं सङ्खातुं – एत्तकानि वस्सानीति वा, एत्तकानि वस्ससतानीति वा, एत्तकानि वस्ससहस्सानीति वा, एत्तकानि वस्ससतसहस्सानीति वा.
‘‘यदा, भिक्खवे, कप्पो विवट्टो तिट्ठति, तं न सुकरं सङ्खातुं – एत्तकानि वस्सानीति वा, एत्तकानि वस्ससतानीति वा, एत्तकानि वस्ससहस्सानीति वा, एत्तकानि वस्ससतसहस्सानीति वा. इमानि खो, भिक्खवे, चत्तारि कप्पस्स असङ्ख्येय्यानी’’ति. छट्ठं.
७. रोगसुत्तं
१५७. ‘‘द्वेमे, भिक्खवे, रोगा. कतमे द्वे? कायिको ¶ च रोगो चेतसिको च रोगो. दिस्सन्ति, भिक्खवे, सत्ता कायिकेन रोगेन एकम्पि वस्सं आरोग्यं पटिजानमाना, द्वेपि ¶ वस्सानि आरोग्यं पटिजानमाना, तीणिपि वस्सानि आरोग्यं पटिजानमाना, चत्तारिपि वस्सानि आरोग्यं पटिजानमाना, पञ्चपि वस्सानि आरोग्यं पटिजानमाना, दसपि वस्सानि आरोग्यं पटिजानमाना, वीसतिपि वस्सानि आरोग्यं पटिजानमाना, तिंसम्पि वस्सानि आरोग्यं पटिजानमाना, चत्तारीसम्पि वस्सानि आरोग्यं पटिजानमाना, पञ्ञासम्पि वस्सानि आरोग्यं पटिजानमाना, वस्ससतम्पि, भिय्योपि आरोग्यं पटिजानमाना ¶ . ते, भिक्खवे, सत्ता सुदुल्लभा [दुल्लभा (सी. स्या. कं. पी.)] लोकस्मिं ये चेतसिकेन रोगेन मुहुत्तम्पि आरोग्यं पटिजानन्ति, अञ्ञत्र खीणासवेहि.
‘‘चत्तारोमे ¶ , भिक्खवे, पब्बजितस्स रोगा. कतमे चत्तारो? इध, भिक्खवे, भिक्खु महिच्छो होति विघातवा असन्तुट्ठो इतरीतरचीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारेन. सो महिच्छो समानो विघातवा असन्तुट्ठो इतरीतरचीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारेन पापिकं इच्छं पणिदहति अनवञ्ञप्पटिलाभाय लाभसक्कारसिलोकप्पटिलाभाय. सो उट्ठहति घटति वायमति अनवञ्ञप्पटिलाभाय लाभसक्कारसिलोकप्पटिलाभाय. सो सङ्खाय कुलानि उपसङ्कमति, सङ्खाय निसीदति, सङ्खाय धम्मं भासति, सङ्खाय उच्चारपस्सावं सन्धारेति. इमे खो, भिक्खवे, चत्तारो पब्बजितस्स रोगा.
‘‘तस्मातिह, भिक्खवे, एवं सिक्खितब्बं – ‘न महिच्छा भविस्साम विघातवन्तो असन्तुट्ठा इतरीतरचीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारेन, न पापिकं इच्छं पणिदहिस्साम अनवञ्ञप्पटिलाभाय लाभसक्कारसिलोकप्पटिलाभाय, न उट्ठहिस्साम न घटेस्साम न वायमिस्साम अनवञ्ञप्पटिलाभाय लाभसक्कारसिलोकप्पटिलाभाय, खमा भविस्साम सीतस्स उण्हस्स जिघच्छाय पिपासाय डंसमकसवातातपसरीसपसम्फस्सानं दुरुत्तानं दुरागतानं वचनपथानं, उप्पन्नानं सारीरिकानं वेदनानं दुक्खानं तिब्बानं खरानं कटुकानं असातानं अमनापानं पाणहरानं अधिवासकजातिका भविस्सामा’ति. एवञ्हि वो, भिक्खवे ¶ , सिक्खितब्ब’’न्ति. सत्तमं.
८. परिहानिसुत्तं
१५८. तत्र ¶ खो आयस्मा सारिपुत्तो भिक्खू आमन्तेसि – ‘‘आवुसो भिक्खवे’’ति ¶ . ‘‘आवुसो’’ति खो ते भिक्खू आयस्मतो सारिपुत्तस्स पच्चस्सोसुं. आयस्मा सारिपुत्तो एतदवोच –
‘‘यो हि कोचि, आवुसो, भिक्खु वा भिक्खुनी वा चत्तारो धम्मे अत्तनि समनुपस्सति, निट्ठमेत्थ गन्तब्बं – ‘परिहायामि कुसलेहि धम्मेहि’. परिहानमेतं वुत्तं भगवता. कतमे चत्तारो? रागवेपुल्लत्तं [रागवेपुल्लतं (सी. स्या. कं. पी.)], दोसवेपुल्लत्तं, मोहवेपुल्लत्तं, गम्भीरेसु खो पनस्स ठानाठानेसु पञ्ञाचक्खु ¶ न कमति. यो हि कोचि, आवुसो, भिक्खु वा भिक्खुनी वा इमे चत्तारो धम्मे अत्तनि समनुपस्सति, निट्ठमेत्थ गन्तब्बं – ‘परिहायामि कुसलेहि धम्मेहि’. परिहानमेतं वुत्तं भगवता.
‘‘यो हि कोचि, आवुसो, भिक्खु वा भिक्खुनी वा चत्तारो धम्मे अत्तनि समनुपस्सति, निट्ठमेत्थ गन्तब्बं – ‘न परिहायामि कुसलेहि धम्मेहि’. अपरिहानमेतं वुत्तं भगवता. कतमे चत्तारो? रागतनुत्तं [रागतनुत्तनं (क.)], दोसतनुत्तं, मोहतनुत्तं, गम्भीरेसु खो पनस्स ठानाठानेसु पञ्ञाचक्खु कमति. यो हि कोचि, आवुसो, भिक्खु वा भिक्खुनी वा इमे चत्तारो धम्मे अत्तनि समनुपस्सति, निट्ठमेत्थ गन्तब्बं – ‘न परिहायामि कुसलेहि धम्मेहि’. अपरिहानमेतं वुत्तं भगवता’’ति. अट्ठमं.
९. भिक्खुनीसुत्तं
१५९. एवं मे सुतं – एकं समयं आयस्मा आनन्दो कोसम्बियं विहरति घोसितारामे ¶ . अथ खो अञ्ञतरा भिक्खुनी अञ्ञतरं पुरिसं आमन्तेसि – ‘‘एहि त्वं, अम्भो पुरिस, येनय्यो आनन्दो तेनुपसङ्कम; उपसङ्कमित्वा मम वचनेन अय्यस्स आनन्दस्स पादे सिरसा वन्द – ‘इत्थन्नामा, भन्ते, भिक्खुनी आबाधिकिनी दुक्खिता बाळ्हगिलाना. सा अय्यस्स आनन्दस्स पादे सिरसा वन्दती’ति. एवञ्च वदेहि – ‘साधु किर, भन्ते, अय्यो आनन्दो येन भिक्खुनुपस्सयो येन सा भिक्खुनी तेनुपसङ्कमतु अनुकम्पं उपादाया’’’ति ¶ . ‘‘एवं, अय्ये’’ति खो सो पुरिसो तस्सा भिक्खुनिया पटिस्सुत्वा येनायस्मा आनन्दो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं ¶ आनन्दं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सो पुरिसो आयस्मन्तं आनन्दं एतदवोच –
‘‘इत्थन्नामा, भन्ते, भिक्खुनी आबाधिकिनी दुक्खिता बाळ्हगिलाना. सा आयस्मतो आनन्दस्स पादे सिरसा वन्दति, एवञ्च वदेति – ‘साधु किर, भन्ते, आयस्मा आनन्दो येन भिक्खुनुपस्सयो येन सा भिक्खुनी तेनुपसङ्कमतु अनुकम्पं उपादाया’’’ति. अधिवासेसि खो आयस्मा आनन्दो तुण्हीभावेन.
अथ ¶ खो आयस्मा आनन्दो निवासेत्वा पत्तचीवरमादाय येन भिक्खुनुपस्सयो येन सा भिक्खुनी तेनुपसङ्कमि. अद्दसा खो सा भिक्खुनी आयस्मन्तं आनन्दं दूरतोव आगच्छन्तं. दिस्वा ससीसं पारुपित्वा मञ्चके निपज्जि. अथ खो आयस्मा आनन्दो येन सा भिक्खुनी तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. निसज्ज ¶ खो आयस्मा आनन्दो तं भिक्खुनिं एतदवोच –
‘‘आहारसम्भूतो अयं, भगिनि, कायो आहारं निस्साय. आहारो पहातब्बो. तण्हासम्भूतो अयं, भगिनि, कायो तण्हं निस्साय. तण्हा पहातब्बा. मानसम्भूतो अयं, भगिनि, कायो मानं निस्साय. मानो पहातब्बो. मेथुनसम्भूतो अयं, भगिनि, कायो. मेथुने च सेतुघातो वुत्तो भगवता.
‘‘‘आहारसम्भूतो अयं, भगिनि, कायो आहारं निस्साय. आहारो पहातब्बो’ति, इति खो पनेतं वुत्तं. किञ्चेतं पटिच्च वुत्तं? इध, भगिनि, भिक्खु पटिसङ्खा योनिसो आहारं आहारेति – ‘नेव दवाय न मदाय न मण्डनाय न विभूसनाय, यावदेव इमस्स कायस्स ठितिया यापनाय विहिंसूपरतिया ब्रह्मचरियानुग्गहाय. इति पुराणञ्च वेदनं पटिहङ्खामि, नवञ्च वेदनं न उप्पादेस्सामि. यात्रा च मे भविस्सति अनवज्जता च फासुविहारो चा’ति. सो अपरेन समयेन आहारं निस्साय आहारं पजहति. ‘आहारसम्भूतो अयं, भगिनि, कायो आहारं निस्साय. आहारो पहातब्बो’ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं.
‘‘‘तण्हासम्भूतो ¶ अयं, भगिनि, कायो तण्हं निस्साय. तण्हा पहातब्बा’ति, इति खो पनेतं वुत्तं. किञ्चेतं पटिच्च ¶ वुत्तं? इध, भगिनि, भिक्खु सुणाति – ‘इत्थन्नामो किर भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती’ति. तस्स एवं होति – ‘कुदास्सु नाम अहम्पि ¶ आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सामी’ति! सो अपरेन समयेन तण्हं निस्साय तण्हं पजहति. ‘तण्हासम्भूतो अयं, भगिनि, कायो तण्हं निस्साय. तण्हा पहातब्बा’ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं.
‘‘‘मानसम्भूतो ¶ अयं, भगिनि, कायो मानं निस्साय. मानो पहातब्बो’ति, इति खो पनेतं वुत्तं. किञ्चेतं पटिच्च वुत्तं? इध, भगिनि, भिक्खु सुणाति – ‘इत्थन्नामो किर भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती’ति. तस्स एवं होति – ‘सो हि नाम आयस्मा आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सति; किमङ्गं [किमङ्ग (सी. पी.) अ. नि. ५.१८०; चूळव. ३३१; सं. नि. ५.१०२०] पनाह’न्ति! सो अपरेन समयेन मानं निस्साय मानं पजहति. ‘मानसम्भूतो अयं, भगिनि, कायो मानं निस्साय. मानो पहातब्बो’ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं.
‘‘मेथुनसम्भूतो अयं, भगिनि, कायो. मेथुने च सेतुघातो वुत्तो भगवता’’ति.
अथ खो सा भिक्खुनी मञ्चका वुट्ठहित्वा एकंसं उत्तरासङ्गं करित्वा आयस्मतो आनन्दस्स पादेसु सिरसा निपतित्वा आयस्मन्तं आनन्दं एतदवोच – ‘‘अच्चयो मं, भन्ते, अच्चगमा, यथाबालं यथामूळ्हं यथाअकुसलं, याहं एवमकासिं. तस्सा मे, भन्ते, अय्यो आनन्दो अच्चयं अच्चयतो पटिग्गण्हातु, आयतिं ¶ संवराया’’ति. ‘‘तग्घ तं [तग्घ त्वं (सी. पी. क.)], भगिनि, अच्चयो अच्चगमा, यथाबालं यथामूळ्हं यथाअकुसलं, या त्वं एवमकासि. यतो च खो त्वं, भगिनि, अच्चयं अच्चयतो दिस्वा यथाधम्मं पटिकरोसि, तं ते मयं पटिग्गण्हाम. वुद्धि हेसा, भगिनि, अरियस्स विनये यो अच्चयं अच्चयतो दिस्वा यथाधम्मं पटिकरोति आयतिं संवरं आपज्जती’’ति. नवमं.
१०. सुगतविनयसुत्तं
१६०. ‘‘सुगतो ¶ ¶ वा, भिक्खवे, लोके तिट्ठमानो सुगतविनयो वा तदस्स बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानं.
‘‘कतमो च, भिक्खवे, सुगतो? इध, भिक्खवे, तथागतो लोके उप्पज्जति अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो ¶ पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा. अयं, भिक्खवे, सुगतो.
‘‘कतमो च, भिक्खवे, सुगतविनयो? सो धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं, केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति. अयं, भिक्खवे, सुगतविनयो. एवं सुगतो वा, भिक्खवे, लोके तिट्ठमानो सुगतविनयो वा तदस्स बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानन्ति.
‘‘चत्तारोमे, भिक्खवे, धम्मा सद्धम्मस्स सम्मोसाय अन्तरधानाय संवत्तन्ति. कतमे चत्तारो? इध, भिक्खवे, भिक्खू दुग्गहितं सुत्तन्तं परियापुणन्ति दुन्निक्खित्तेहि पदब्यञ्जनेहि. दुन्निक्खित्तस्स, भिक्खवे, पदब्यञ्जनस्स ¶ अत्थोपि दुन्नयो होति. अयं, भिक्खवे, पठमो धम्मो सद्धम्मस्स सम्मोसाय अन्तरधानाय संवत्तति.
‘‘पुन चपरं, भिक्खवे, भिक्खू दुब्बचा होन्ति दोवचस्सकरणेहि धम्मेहि समन्नागता अक्खमा अप्पदक्खिणग्गाहिनो अनुसासनिं. अयं, भिक्खवे, दुतियो धम्मो सद्धम्मस्स सम्मोसाय अन्तरधानाय संवत्तति.
‘‘पुन चपरं, भिक्खवे, ये ते भिक्खू बहुस्सुता आगतागमा धम्मधरा विनयधरा मातिकाधरा, ते न सक्कच्चं सुत्तन्तं परं वाचेन्ति. तेसं अच्चयेन छिन्नमूलको सुत्तन्तो होति अप्पटिसरणो. अयं, भिक्खवे, ततियो धम्मो सद्धम्मस्स सम्मोसाय अन्तरधानाय संवत्तति.
‘‘पुन ¶ चपरं, भिक्खवे, थेरा भिक्खू बाहुलिका होन्ति ¶ साथलिका, ओक्कमने पुब्बङ्गमा, पविवेके निक्खित्तधुरा, न वीरियं आरभन्ति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय. तेसं पच्छिमा जनता दिट्ठानुगतिं आपज्जति. सापि होति बाहुलिका साथलिका, ओक्कमने पुब्बङ्गमा, पविवेके निक्खित्तधुरा, न वीरियं आरभति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय. अयं, भिक्खवे, चतुत्थो धम्मो सद्धम्मस्स सम्मोसाय अन्तरधानाय संवत्तति. इमे खो, भिक्खवे, चत्तारो धम्मा सद्धम्मस्स सम्मोसाय अन्तरधानाय संवत्तन्ती’’ति.
‘‘चत्तारोमे ¶ , भिक्खवे, धम्मा सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तन्ति. कतमे चत्तारो? इध, भिक्खवे, भिक्खू सुग्गहितं सुत्तन्तं परियापुणन्ति सुनिक्खित्तेहि पदब्यञ्जनेहि. सुनिक्खित्तस्स, भिक्खवे, पदब्यञ्जनस्स अत्थोपि सुनयो ¶ होति. अयं, भिक्खवे, पठमो धम्मो सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तति.
‘‘पुन चपरं, भिक्खवे, भिक्खू सुवचा होन्ति सोवचस्सकरणेहि धम्मेहि समन्नागता खमा पदक्खिणग्गाहिनो अनुसासनिं. अयं, भिक्खवे, दुतियो धम्मो सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तति.
‘‘पुन चपरं, भिक्खवे, ये ते भिक्खू बहुस्सुता आगतागमा धम्मधरा विनयधरा मातिकाधरा, ते सक्कच्चं सुत्तन्तं परं वाचेन्ति. तेसं अच्चयेन नच्छिन्नमूलको [अच्छिन्नमूलको (स्या. कं.) अ. नि. ५.१५६] सुत्तन्तो होति सप्पटिसरणो. अयं, भिक्खवे, ततियो धम्मो सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तति.
‘‘पुन चपरं, भिक्खवे, थेरा भिक्खू न बाहुलिका होन्ति न साथलिका, ओक्कमने निक्खित्तधुरा, पविवेके पुब्बङ्गमा, वीरियं आरभन्ति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय. तेसं पच्छिमा जनता दिट्ठानुगतिं आपज्जति. सापि होति न बाहुलिका न साथलिका, ओक्कमने निक्खित्तधुरा, पविवेके पुब्बङ्गमा, वीरियं आरभति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय ¶ . अयं, भिक्खवे, चतुत्थो धम्मो सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तति. इमे ¶ खो, भिक्खवे, चत्तारो धम्मा सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तन्ती’’ति. दसमं.
इन्द्रियवग्गो पठमो.
तस्सुद्दानं –
इन्द्रियानि सद्धा पञ्ञा, सति सङ्खानपञ्चमं;
कप्पो रोगो परिहानि, भिक्खुनी सुगतेन चाति.