📜

(१८) ३. सञ्चेतनियवग्गो

१. चेतनासुत्तं

१७१. [कथा. ५३९] ‘‘काये वा, भिक्खवे, सति कायसञ्चेतनाहेतु उप्पज्जति अज्झत्तं सुखदुक्खं. वाचाय वा, भिक्खवे, सति वचीसञ्चेतनाहेतु उप्पज्जति अज्झत्तं सुखदुक्खं. मने वा, भिक्खवे, सति मनोसञ्चेतनाहेतु उप्पज्जति अज्झत्तं सुखदुक्खं अविज्जापच्चयाव.

‘‘सामं वा तं, भिक्खवे, कायसङ्खारं अभिसङ्खरोति, यंपच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्खं. परे वास्स [परे वा तस्स (क.)] तं, भिक्खवे, कायसङ्खारं अभिसङ्खरोन्ति, यंपच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्खं. सम्पजानो वा तं, भिक्खवे, कायसङ्खारं अभिसङ्खरोति, यंपच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्खं. असम्पजानो वा तं, भिक्खवे, कायसङ्खारं अभिसङ्खरोति, यंपच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्खं.

‘‘सामं वा तं, भिक्खवे, वचीसङ्खारं अभिसङ्खरोति, यंपच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्खं; परे वास्स तं, भिक्खवे , वचीसङ्खारं अभिसङ्खरोन्ति; यंपच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्खं; सम्पजानो वा तं, भिक्खवे, वचीसङ्खारं अभिसङ्खरोति, यंपच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्खं; असम्पजानो वा तं, भिक्खवे, वचीसङ्खारं अभिसङ्खरोति, यंपच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्खं.

‘‘सामं वा तं, भिक्खवे, मनोसङ्खारं अभिसङ्खरोति, यंपच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्खं; परे वास्स तं, भिक्खवे, मनोसङ्खारं अभिसङ्खरोन्ति, यंपच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्खं; सम्पजानो वा तं, भिक्खवे, मनोसङ्खारं अभिसङ्खरोति, यंपच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्खं; असम्पजानो वा तं, भिक्खवे, मनोसङ्खारं अभिसङ्खरोति, यंपच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्खं.

‘‘इमेसु , भिक्खवे, धम्मेसु अविज्जा अनुपतिता, अविज्जायत्वेव असेसविरागनिरोधा सो कायो न होति यंपच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्खं, सा वाचा न होति यंपच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्खं, सो मनो न होति यंपच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्खं, खेत्तं तं [वत्थुं तं (सब्बत्थ)] न होति…पे… वत्थुं तं न होति…पे… आयतनं तं न होति…पे… अधिकरणं तं न होति यंपच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्ख’’न्ति.

‘‘चत्तारोमे, भिक्खवे, अत्तभावपटिलाभा. कतमे चत्तारो? अत्थि, भिक्खवे, अत्तभावपटिलाभो, यस्मिं अत्तभावपटिलाभे अत्तसञ्चेतना कमति, नो परसञ्चेतना. अत्थि, भिक्खवे, अत्तभावपटिलाभो, यस्मिं अत्तभावपटिलाभे परसञ्चेतना कमति, नो अत्तसञ्चेतना. अत्थि, भिक्खवे, अत्तभावपटिलाभो, यस्मिं अत्तभावपटिलाभे अत्तसञ्चेतना च कमति परसञ्चेतना च. अत्थि, भिक्खवे, अत्तभावपटिलाभो, यस्मिं अत्तभावपटिलाभे नेवत्तसञ्चेतना कमति, नो परसञ्चेतना. इमे खो, भिक्खवे, चत्तारो अत्तभावपटिलाभा’’ति.

एवं वुत्ते आयस्मा सारिपुत्तो भगवन्तं एतदवोच – ‘‘इमस्स खो अहं, भन्ते, भगवता संखित्तेन भासितस्स एवं वित्थारेन अत्थं आजानामि – ‘तत्र, भन्ते, यायं अत्तभावपटिलाभो यस्मिं अत्तभावपटिलाभे अत्तसञ्चेतना कमति नो परसञ्चेतना, अत्तसञ्चेतनाहेतु तेसं सत्तानं तम्हा काया चुति होति. तत्र, भन्ते, यायं अत्तभावपटिलाभो यस्मिं अत्तभावपटिलाभे परसञ्चेतना कमति नो अत्तसञ्चेतना, परसञ्चेतनाहेतु तेसं सत्तानं तम्हा काया चुति होति. तत्र, भन्ते, यायं अत्तभावपटिलाभो यस्मिं अत्तभावपटिलाभे अत्तसञ्चेतना च कमति परसञ्चेतना च, अत्तसञ्चेतना च परसञ्चेतना च हेतु तेसं सत्तानं तम्हा काया चुति होति. तत्र, भन्ते, यायं अत्तभावपटिलाभो यस्मिं अत्तभावपटिलाभे नेव अत्तसञ्चेतना कमति नो परसञ्चेतना, कतमे तेन देवा दट्ठब्बा’’’ति? ‘‘नेवसञ्ञानासञ्ञायतनूपगा, सारिपुत्त, देवा तेन दट्ठब्बा’’ति.

‘‘को नु खो, भन्ते, हेतु को पच्चयो, येन मिधेकच्चे सत्ता तम्हा काया चुता आगामिनो होन्ति आगन्तारो इत्थत्तं? को पन, भन्ते, हेतु को पच्चयो, येन मिधेकच्चे सत्ता तम्हा काया चुता अनागामिनो होन्ति अनागन्तारो इत्थत्त’’न्ति? ‘‘इध, सारिपुत्त, एकच्चस्स पुग्गलस्स ओरम्भागियानि संयोजनानि अप्पहीनानि होन्ति, सो दिट्ठेव धम्मे नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति. सो तदस्सादेति, तं निकामेति, तेन च वित्तिं आपज्जति; तत्थ ठितो तदधिमुत्तो तब्बहुलविहारी अपरिहीनो कालं कुरुमानो नेवसञ्ञानासञ्ञायतनूपगानं देवानं सहब्यतं उपपज्जति. सो ततो चुतो आगामी होति आगन्ता इत्थत्तं.

‘‘इध पन, सारिपुत्त, एकच्चस्स पुग्गलस्स ओरम्भागियानि संयोजनानि पहीनानि होन्ति, सो दिट्ठेव धम्मे नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति. सो तदस्सादेति, तं निकामेति, तेन च वित्तिं आपज्जति; तत्थ ठितो तदधिमुत्तो तब्बहुलविहारी अपरिहीनो कालं कुरुमानो नेवसञ्ञानासञ्ञायतनूपगानं देवानं सहब्यतं उपपज्जति. सो ततो चुतो अनागामी होति अनागन्ता इत्थत्तं.

‘‘अयं खो, सारिपुत्त, हेतु अयं पच्चयो, येन मिधेकच्चे सत्ता तम्हा काया चुता आगामिनो होन्ति आगन्तारो इत्थत्तं. अयं पन, सारिपुत्त, हेतु अयं पच्चयो, येन मिधेकच्चे सत्ता तम्हा काया चुता अनागामिनो होन्ति अनागन्तारो इत्थत्त’’न्ति. पठमं.

२. विभत्तिसुत्तं

१७२. तत्र खो आयस्मा सारिपुत्तो भिक्खू आमन्तेसि – ‘‘आवुसो भिक्खवे’’ति. ‘‘आवुसो’’ति खो ते भिक्खू आयस्मतो सारिपुत्तस्स पच्चस्सोसुं. आयस्मा सारिपुत्तो एतदवोच –

‘‘अद्धमासूपसम्पन्नेन मे, आवुसो, अत्थपटिसम्भिदा सच्छिकता ओधिसो ब्यञ्जनसो. तमहं अनेकपरियायेन आचिक्खामि देसेमि पञ्ञापेमि पट्ठपेमि विवरामि विभजामि उत्तानीकरोमि. यस्स खो पनस्स कङ्खा वा विमति वा, सो मं पञ्हेन. अहं वेय्याकरणेन सम्मुखीभूतो नो सत्था यो नो धम्मानं सुकुसलो.

‘‘अद्धमासूपसम्पन्नेन मे, आवुसो, धम्मपटिसम्भिदा सच्छिकता ओधिसो ब्यञ्जनसो. तमहं अनेकपरियायेन आचिक्खामि देसेमि पञ्ञापेमि पट्ठपेमि विवरामि विभजामि उत्तानीकरोमि. यस्स खो पनस्स कङ्खा वा विमति वा, सो मं पञ्हेन. अहं वेय्याकरणेन सम्मुखीभूतो नो सत्था यो नो धम्मानं सुकुसलो.

‘‘अद्धमासूपसम्पन्नेन मे, आवुसो, निरुत्तिपटिसम्भिदा सच्छिकता ओधिसो ब्यञ्जनसो. तमहं अनेकपरियायेन आचिक्खामि देसेमि पञ्ञापेमि पट्ठपेमि विवरामि विभजामि उत्तानीकरोमि. यस्स खो पनस्स कङ्खा वा विमति वा, सो मं पञ्हेन. अहं वेय्याकरणेन सम्मुखीभूतो नो सत्था यो नो धम्मानं सुकुसलो.

‘‘अद्धमासूपसम्पन्नेन मे, आवुसो, पटिभानपटिसम्भिदा सच्छिकता ओधिसो ब्यञ्जनसो. तमहं अनेकपरियायेन आचिक्खामि देसेमि पञ्ञापेमि पट्ठपेमि विवरामि विभजामि उत्तानीकरोमि. यस्स खो पनस्स कङ्खा वा विमति वा, सो मं पञ्हेन. अहं वेय्याकरणेन सम्मुखीभूतो नो सत्था यो नो धम्मानं सुकुसलो’’ति. दुतियं.

३. महाकोट्ठिकसुत्तं

१७३. अथ खो आयस्मा महाकोट्ठिको येनायस्मा सारिपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता सारिपुत्तेन सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा महाकोट्ठिको आयस्मन्तं सारिपुत्तं एतदवोच –

‘‘छन्नं, आवुसो, फस्सायतनानं असेसविरागनिरोधा अत्थञ्ञं किञ्ची’’ति?

‘‘मा हेवं, आवुसो’’.

‘‘छन्नं , आवुसो, फस्सायतनानं असेसविरागनिरोधा नत्थञ्ञं किञ्ची’’ति?

‘‘मा हेवं, आवुसो’’.

‘‘छन्नं, आवुसो, फस्सायतनानं असेसविरागनिरोधा अत्थि च नत्थि च अञ्ञं किञ्ची’’ति?

‘‘मा हेवं, आवुसो’’.

‘‘छन्नं, आवुसो, फस्सायतनानं असेसविरागनिरोधा नेवत्थि नो नत्थञ्ञं किञ्ची’’ति?

‘‘मा हेवं, आवुसो’’.

‘‘‘छन्नं, आवुसो, फस्सायतनानं असेसविरागनिरोधा अत्थञ्ञं किञ्ची’ति, इति पुट्ठो समानो ‘मा हेवं, आवुसो’ति वदेसि. ‘छन्नं, आवुसो, फस्सायतनानं असेसविरागनिरोधा नत्थञ्ञं किञ्ची’ति, इति पुट्ठो समानो – ‘मा हेवं, आवुसो’ति वदेसि. ‘छन्नं, आवुसो, फस्सायतनानं असेसविरागनिरोधा अत्थि च नत्थि च अञ्ञं किञ्ची’ति, इति पुट्ठो समानो – ‘मा हेवं, आवुसो’ति वदेसि. ‘छन्नं, आवुसो, फस्सायतनानं असेसविरागनिरोधा नेवत्थि नो नत्थञ्ञं किञ्ची’ति, इति पुट्ठो समानो – ‘मा हेवं, आवुसो’ति वदेसि. यथा कथं पन, आवुसो, इमस्स भासितस्स अत्थो दट्ठब्बो’’ति?

‘‘‘छन्नं, आवुसो, फस्सायतनानं असेसविरागनिरोधा अत्थञ्ञं किञ्ची’ति, इति वदं अप्पपञ्चं पपञ्चेति. ‘छन्नं, आवुसो, फस्सायतनानं असेसविरागनिरोधा नत्थञ्ञं किञ्ची’ति, इति वदं अप्पपञ्चं पपञ्चेति. ‘छन्नं, आवुसो, फस्सायतनानं असेसविरागनिरोधा अत्थि च नत्थि च अञ्ञं किञ्ची’ति, इति वदं अप्पपञ्चं पपञ्चेति. ‘छन्नं, आवुसो, फस्सायतनानं असेसविरागनिरोधा नेवत्थि नो नत्थञ्ञं किञ्ची’ति, इति वदं अप्पपञ्चं पपञ्चेति. यावता, आवुसो, छन्नं फस्सायतनानं गति तावता पपञ्चस्स गति; यावता पपञ्चस्स गति तावता छन्नं फस्सायतनानं गति. छन्नं, आवुसो, फस्सायतनानं असेसविरागनिरोधा पपञ्चनिरोधो पपञ्चवूपसमो’’ति. ततियं.

४. आनन्दसुत्तं

१७४. अथ खो आयस्मा आनन्दो येनायस्मा महाकोट्ठिको तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता महाकोट्ठिकेन सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो आयस्मन्तं महाकोट्ठिकं एतदवोच –

‘‘छन्नं, आवुसो, फस्सायतनानं असेसविरागनिरोधा अत्थञ्ञं किञ्ची’’ति?

‘‘मा हेवं, आवुसो’’.

‘‘छन्नं, आवुसो, फस्सायतनानं असेसविरागनिरोधा नत्थञ्ञं किञ्ची’’ति?

‘‘मा हेवं, आवुसो’’.

‘‘छन्नं, आवुसो, फस्सायतनानं असेसविरागनिरोधा अत्थि च नत्थि च अञ्ञं किञ्ची’’ति?

‘‘मा हेवं, आवुसो’’.

‘‘छन्नं, आवुसो, फस्सायतनानं असेसविरागनिरोधा नेवत्थि नो नत्थञ्ञं किञ्ची’’ति?

‘‘मा हेवं, आवुसो’’.

‘‘‘छन्नं, आवुसो, फस्सायतनानं असेसविरागनिरोधा अत्थञ्ञं किञ्ची’ति, इति पुट्ठो समानो – ‘मा हेवं, आवुसो’ति वदेसि. ‘छन्नं, आवुसो, फस्सायतनानं असेसविरागनिरोधा नत्थञ्ञं किञ्ची’ति, इति पुट्ठो समानो – ‘मा हेवं, आवुसो’ति वदेसि. ‘छन्नं, आवुसो, फस्सायतनानं असेसविरागनिरोधा अत्थि च नत्थि च अञ्ञं किञ्ची’ति, इति पुट्ठो समानो – ‘मा हेवं, आवुसो’ति वदेसि. ‘छन्नं, आवुसो, फस्सायतनानं असेसविरागनिरोधा नेवत्थि नो नत्थञ्ञं किञ्ची’ति, इति पुट्ठो समानो – ‘मा हेवं, आवुसो’ति वदेसि . यथा कथं पनावुसो, इमस्स भासितस्स अत्थो दट्ठब्बो’’ति?

‘‘‘छन्नं, आवुसो, फस्सायतनानं असेसविरागनिरोधा अत्थञ्ञं किञ्ची’ति, इति वदं अप्पपञ्चं पपञ्चेति. ‘छन्नं, आवुसो, फस्सायतनानं असेसविरागनिरोधा नत्थञ्ञं किञ्ची’ति, इति वदं अप्पपञ्चं पपञ्चेति. ‘छन्नं, आवुसो, फस्सायतनानं असेसविरागनिरोधा अत्थि च नत्थि च अञ्ञं किञ्ची’ति, इति वदं अप्पपञ्चं पपञ्चेति. ‘छन्नं, आवुसो, फस्सायतनानं असेसविरागनिरोधा नेवत्थि नो नत्थञ्ञं किञ्ची’ति, इति वदं अप्पपञ्चं पपञ्चेति. यावता, आवुसो, छन्नं फस्सायतनानं गति तावता पपञ्चस्स गति . यावता पपञ्चस्स गति तावता छन्नं फस्सायतनानं गति. छन्नं, आवुसो, फस्सायतनानं असेसविरागनिरोधा पपञ्चनिरोधो पपञ्चवूपसमो’’ति. चतुत्थं.

५. उपवाणसुत्तं

१७५. अथ खो आयस्मा उपवाणो येनायस्मा सारिपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता सारिपुत्तेन सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा उपवाणो आयस्मन्तं सारिपुत्तं एतदवोच –

‘‘किं नु खो, आवुसो सारिपुत्त, विज्जायन्तकरो होती’’ति?

‘‘नो हिदं, आवुसो’’.

‘‘किं पनावुसो सारिपुत्त, चरणेनन्तकरो होती’’ति?

‘‘नो हिदं, आवुसो’’.

‘‘किं पनावुसो सारिपुत्त, विज्जाचरणेनन्तकरो होती’’ति?

‘‘नो हिदं, आवुसो’’.

‘‘किं पनावुसो सारिपुत्त, अञ्ञत्र विज्जाचरणेनन्तकरो होती’’ति?

‘‘नो हिदं, आवुसो’’.

‘‘‘किं नु खो, आवुसो सारिपुत्त, विज्जायन्तकरो होती’ति, इति पुट्ठो समानो – ‘नो हिदं, आवुसो’ति वदेसि. ‘किं पनावुसो सारिपुत्त, चरणेनन्तकरो होती’ति, इति पुट्ठो समानो – ‘नो हिदं, आवुसो’ति वदेसि. ‘किं पनावुसो सारिपुत्त, विज्जाचरणेनन्तकरो होती’ति, इति पुट्ठो समानो – ‘नो हिदं, आवुसो’ति वदेसि. ‘किं पनावुसो सारिपुत्त, अञ्ञत्र विज्जाचरणेनन्तकरो होती’ति, इति पुट्ठो समानो – ‘नो हिदं, आवुसो’ति वदेसि. यथा कथं पनावुसो, अन्तकरो होती’’ति?

‘‘विज्जाय चे, आवुसो, अन्तकरो अभविस्स, सउपादानोव समानो अन्तकरो अभविस्स. चरणेन चे, आवुसो, अन्तकरो अभविस्स, सउपादानोव समानो अन्तकरो अभविस्स. विज्जाचरणेन चे, आवुसो, अन्तकरो अभविस्स, सउपादानोव समानो अन्तकरो अभविस्स. अञ्ञत्र विज्जाचरणेन चे, आवुसो, अन्तकरो अभविस्स, पुथुज्जनो अन्तकरो अभविस्स. पुथुज्जनो हि, आवुसो, अञ्ञत्र विज्जाचरणेन. चरणविपन्नो खो, आवुसो, यथाभूतं न जानाति न पस्सति. चरणसम्पन्नो यथाभूतं जानाति पस्सति. यथाभूतं जानं पस्सं अन्तकरो होती’’ति. पञ्चमं.

६. आयाचनसुत्तं

१७६. ‘‘सद्धो, भिक्खवे, भिक्खु एवं सम्मा आयाचमानो आयाचेय्य – ‘तादिसो होमि यादिसा सारिपुत्तमोग्गल्लाना’ति [अ. नि. २.१३१ इदं सुत्तं आगतं]. एसा, भिक्खवे , तुला एतं पमाणं मम सावकानं भिक्खूनं, यदिदं सारिपुत्तमोग्गल्लाना.

‘‘सद्धा, भिक्खवे, भिक्खुनी एवं सम्मा आयाचमाना आयाचेय्य – ‘तादिसा होमि यादिसा खेमा च भिक्खुनी उप्पलवण्णा चा’ति. एसा, भिक्खवे, तुला एतं पमाणं मम साविकानं भिक्खुनीनं, यदिदं खेमा च भिक्खुनी उप्पलवण्णा च.

‘‘सद्धो, भिक्खवे, उपासको एवं सम्मा आयाचमानो आयाचेय्य – ‘तादिसो होमि यादिसो चित्तो च गहपति हत्थको च आळवको’ति. एसा, भिक्खवे, तुला एतं पमाणं मम सावकानं उपासकानं, यदिदं चित्तो च गहपति हत्थको च आळवको.

‘‘सद्धा, भिक्खवे, उपासिका एवं सम्मा आयाचमाना आयाचेय्य – ‘तादिसा होमि यादिसा खुज्जुत्तरा च उपासिका वेळुकण्डकिया च नन्दमाता’ति. एसा, भिक्खवे, तुला एतं पमाणं मम साविकानं उपासिकानं, यदिदं खुज्जुत्तरा च उपासिका वेळुकण्डकिया च नन्दमाता’’ति. छट्ठं.

७. राहुलसुत्तं

१७७. अथ खो आयस्मा राहुलो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो आयस्मन्तं राहुलं भगवा एतदवोच –

‘‘या च, राहुल , अज्झत्तिका पथवीधातु या च बाहिरा पथवीधातु, पथवीधातुरेवेसा. ‘तं नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति, एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा पथवीधातुया निब्बिन्दति, पथवीधातुया चित्तं विराजेति.

‘‘या च, राहुल, अज्झत्तिका आपोधातु या च बाहिरा आपोधातु , आपोधातुरेवेसा. ‘तं नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति, एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा आपोधातुया निब्बिन्दति, आपोधातुया चित्तं विराजेति.

‘‘या च, राहुल, अज्झत्तिका तेजोधातु या च बाहिरा तेजोधातु, तेजोधातुरेवेसा. ‘तं नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति, एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा तेजोधातुया निब्बिन्दति, तेजोधातुया चित्तं विराजेति.

‘‘या च, राहुल, अज्झत्तिका वायोधातु या च बाहिरा वायोधातु, वायोधातुरेवेसा. ‘तं नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति, एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा वायोधातुया निब्बिन्दति, वायोधातुया चित्तं विराजेति.

‘‘यतो खो, राहुल, भिक्खु इमासु चतूसु धातूसु नेवत्तानं न अत्तनियं समनुपस्सति, अयं वुच्चति, राहुल, भिक्खु अच्छेच्छि तण्हं, विवत्तयि संयोजनं, सम्मा मानाभिसमया अन्तमकासि दुक्खस्सा’’ति. सत्तमं.

८. जम्बालीसुत्तं

१७८. ‘‘चत्तारोमे , भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? इध, भिक्खवे, भिक्खु अञ्ञतरं सन्तं चेतोविमुत्तिं उपसम्पज्ज विहरति. सो सक्कायनिरोधं मनसि करोति. तस्स सक्कायनिरोधं मनसि करोतो सक्कायनिरोधे चित्तं न पक्खन्दति नप्पसीदति न सन्तिट्ठति नाधिमुच्चति. तस्स खो एवं [तस्स को एतं (सी. स्या. कं. पी.), एवं खो तस्स (?) ‘‘एवं हि तस्सा भिक्खवे जम्बालिया’’ति पाठो विय], भिक्खवे, भिक्खुनो न सक्कायनिरोधो पाटिकङ्खो. सेय्यथापि, भिक्खवे, पुरिसो लेपगतेन [लसगतेन (सी. पी.)] हत्थेन साखं गण्हेय्य, तस्स सो हत्थो सज्जेय्यपि गण्हेय्यपि [गय्हेय्यपि (?)] बज्झेय्यपि [खज्जेय्यपि (सी.)]; एवमेवं खो, भिक्खवे, भिक्खु अञ्ञतरं सन्तं चेतोविमुत्तिं उपसम्पज्ज विहरति. सो सक्कायनिरोधं मनसि करोति. तस्स सक्कायनिरोधं मनसि करोतो सक्कायनिरोधे चित्तं न पक्खन्दति नप्पसीदति न सन्तिट्ठति नाधिमुच्चति. तस्स खो एवं, भिक्खवे, भिक्खुनो न सक्कायनिरोधो पाटिकङ्खो.

‘‘इध पन, भिक्खवे, भिक्खु अञ्ञतरं सन्तं चेतोविमुत्तिं उपसम्पज्ज विहरति. सो सक्कायनिरोधं मनसि करोति . तस्स सक्कायनिरोधं मनसि करोतो सक्कायनिरोधे चित्तं पक्खन्दति पसीदति सन्तिट्ठति अधिमुच्चति. तस्स खो एवं, भिक्खवे, भिक्खुनो सक्कायनिरोधो पाटिकङ्खो. सेय्यथापि, भिक्खवे, पुरिसो सुद्धेन हत्थेन साखं गण्हेय्य, तस्स सो हत्थो नेव सज्जेय्य न गण्हेय्य न बज्झेय्य; एवमेवं खो, भिक्खवे, भिक्खु अञ्ञतरं सन्तं चेतोविमुत्तिं उपसम्पज्ज विहरति. सो सक्कायनिरोधं मनसि करोति. तस्स सक्कायनिरोधं मनसि करोतो सक्कायनिरोधे चित्तं पक्खन्दति पसीदति सन्तिट्ठति अधिमुच्चति. तस्स खो एवं, भिक्खवे, भिक्खुनो सक्कायनिरोधो पाटिकङ्खो.

‘‘इध पन, भिक्खवे, भिक्खु अञ्ञतरं सन्तं चेतोविमुत्तिं उपसम्पज्ज विहरति. सो अविज्जाप्पभेदं मनसि करोति. तस्स अविज्जाप्पभेदं मनसि करोतो अविज्जाप्पभेदे चित्तं न पक्खन्दति नप्पसीदति न सन्तिट्ठति नाधिमुच्चति. तस्स खो एवं, भिक्खवे, भिक्खुनो न अविज्जाप्पभेदो पाटिकङ्खो. सेय्यथापि, भिक्खवे, जम्बाली अनेकवस्सगणिका. तस्सा पुरिसो यानि चेव आयमुखानि तानि पिदहेय्य, यानि च अपायमुखानि तानि विवरेय्य, देवो च न सम्मा धारं अनुप्पवेच्छेय्य. एवञ्हि तस्सा, भिक्खवे, जम्बालिया न आळिप्पभेदो पाटिकङ्खो. एवमेवं खो, भिक्खवे, भिक्खु अञ्ञतरं सन्तं चेतोविमुत्तिं उपसम्पज्ज विहरति. सो अविज्जाप्पभेदं मनसि करोति. तस्स अविज्जाप्पभेदं मनसि करोतो अविज्जाप्पभेदे चित्तं न पक्खन्दति नप्पसीदति न सन्तिट्ठति नाधिमुच्चति. तस्स खो एवं, भिक्खवे, भिक्खुनो न अविज्जाप्पभेदो पाटिकङ्खो.

‘‘इध पन, भिक्खवे, भिक्खु अञ्ञतरं सन्तं चेतोविमुत्तिं उपसम्पज्ज विहरति. सो अविज्जाप्पभेदं मनसि करोति. तस्स अविज्जाप्पभेदं मनसि करोतो अविज्जाप्पभेदे चित्तं पक्खन्दति पसीदति सन्तिट्ठति अधिमुच्चति. तस्स खो एवं, भिक्खवे, भिक्खुनो अविज्जाप्पभेदो पाटिकङ्खो. सेय्यथापि, भिक्खवे, जम्बाली अनेकवस्सगणिका. तस्सा पुरिसो यानि चेव आयमुखानि तानि विवरेय्य, यानि च अपायमुखानि तानि पिदहेय्य, देवो च सम्मा धारं अनुप्पवेच्छेय्य. एवञ्हि तस्सा, भिक्खवे, जम्बालिया आळिप्पभेदो पाटिकङ्खो. एवमेवं खो, भिक्खवे, भिक्खु अञ्ञतरं सन्तं चेतोविमुत्तिं उपसम्पज्ज विहरति. सो अविज्जाप्पभेदं मनसि करोति. तस्स अविज्जाप्पभेदं मनसि करोतो अविज्जाप्पभेदे चित्तं पक्खन्दति पसीदति सन्तिट्ठति अधिमुच्चति. तस्स खो एवं, भिक्खवे, भिक्खुनो अविज्जाप्पभेदो पाटिकङ्खो . इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति. अट्ठमं.

९. निब्बानसुत्तं

१७९. अथ खो आयस्मा आनन्दो येनायस्मा सारिपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता सारिपुत्तेन सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो आयस्मन्तं सारिपुत्तं एतदवोच – ‘‘को नु खो, आवुसो सारिपुत्त, हेतु को पच्चयो, येन मिधेकच्चे सत्ता दिट्ठेव धम्मे न परिनिब्बायन्ती’’ति?

‘‘इधावुसो आनन्द, सत्ता इमा हानभागिया सञ्ञाति यथाभूतं नप्पजानन्ति, इमा ठितिभागिया सञ्ञाति यथाभूतं नप्पजानन्ति, इमा विसेसभागिया सञ्ञाति यथाभूतं नप्पजानन्ति, इमा निब्बेधभागिया सञ्ञाति यथाभूतं नप्पजानन्ति. अयं खो, आवुसो आनन्द, हेतु अयं पच्चयो, येन मिधेकच्चे सत्ता दिट्ठेव धम्मे न परिनिब्बायन्ती’’ति.

‘‘को पनावुसो सारिपुत्त, हेतु को पच्चयो, येन मिधेकच्चे सत्ता दिट्ठेव धम्मे परिनिब्बायन्ती’’ति? ‘‘इधावुसो आनन्द, सत्ता इमा हानभागिया सञ्ञाति यथाभूतं पजानन्ति, इमा ठितिभागिया सञ्ञाति यथाभूतं पजानन्ति, इमा विसेसभागिया सञ्ञाति यथाभूतं पजानन्ति, इमा निब्बेधभागिया सञ्ञाति यथाभूतं पजानन्ति. अयं खो, आवुसो आनन्द, हेतु अयं पच्चयो, येन मिधेकच्चे सत्ता दिट्ठेव धम्मे परिनिब्बायन्ती’’ति. नवमं.

१०. महापदेससुत्तं

१८०. एकं समयं भगवा भोगनगरे विहरति आनन्दचेतिये [आनन्दे चेतिये (दी. नि. २.१८६) महाव. ३०३ पन अञ्ञथा आगतं]. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच – ‘‘चत्तारोमे, भिक्खवे, महापदेसे देसेस्सामि, तं सुणाथ , साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

‘‘कतमे, भिक्खवे, चत्तारो महापदेसा? इध, भिक्खवे, भिक्खु एवं वदेय्य – ‘सम्मुखा मेतं, आवुसो, भगवतो सुतं सम्मुखा पटिग्गहितं – अयं धम्मो, अयं विनयो, इदं सत्थुसासन’न्ति. तस्स, भिक्खवे, भिक्खुनो भासितं नेव अभिनन्दितब्बं नप्पटिक्कोसितब्बं. अनभिनन्दित्वा अप्पटिक्कोसित्वा तानि पदब्यञ्जनानि साधुकं उग्गहेत्वा सुत्ते ओतारेतब्बानि [ओसारेतब्बानि], विनये सन्दस्सेतब्बानि. तानि चे सुत्ते ओतारियमानानि [ओसारियमानानि] विनये सन्दस्सियमानानि न चेव सुत्ते ओतरन्ति [ओसरन्ति (दी. नि. २.१८८)] न विनये सन्दिस्सन्ति, निट्ठमेत्थ गन्तब्बं – ‘अद्धा, इदं न चेव तस्स भगवतो वचनं अरहतो सम्मासम्बुद्धस्स; इमस्स च भिक्खुनो दुग्गहित’न्ति. इति हेतं [इति हिदं (सी. स्या. कं. क.)], भिक्खवे, छड्डेय्याथ.

[एत्तको पाठो दीघनिकाये न दिस्सति, पेय्यालमुखेन दस्सितो भवेय्य] ‘‘इध पन, भिक्खवे, भिक्खु एवं वदेय्य – ‘सम्मुखा मेतं, आवुसो, भगवतो सुतं सम्मुखा पटिग्गहितं – अयं धम्मो, अयं विनयो, इदं सत्थुसासन’न्ति. तस्स, भिक्खवे, भिक्खुनो भासितं नेव अभिनन्दितब्बं नप्पटिक्कोसितब्बं. अनभिनन्दित्वा अप्पटिक्कोसित्वा तानि पदब्यञ्जनानि साधुकं उग्गहेत्वा सुत्ते ओतारेतब्बानि, विनये सन्दस्सेतब्बानि [एत्तको पाठो दीघनिकाये न दिस्सति, पेय्यालमुखेन दस्सितो भवेय्य]. तानि चे सुत्ते ओतारियमानानि विनये सन्दस्सियमानानि सुत्ते चेव ओतरन्ति विनये च सन्दिस्सन्ति, निट्ठमेत्थ गन्तब्बं – ‘अद्धा, इदं तस्स भगवतो वचनं अरहतो सम्मासम्बुद्धस्स; इमस्स च भिक्खुनो सुग्गहित’न्ति. इदं, भिक्खवे, पठमं महापदेसं धारेय्याथ.

‘‘इध पन, भिक्खवे, भिक्खु एवं वदेय्य – ‘असुकस्मिं नाम आवासे सङ्घो विहरति सथेरो सपामोक्खो. तस्स मे सङ्घस्स सम्मुखा सुतं सम्मुखा पटिग्गहितं – अयं धम्मो, अयं विनयो, इदं सत्थुसासन’न्ति. तस्स, भिक्खवे, भिक्खुनो भासितं नेव अभिनन्दितब्बं नप्पटिक्कोसितब्बं. अनभिनन्दित्वा अप्पटिक्कोसित्वा तानि पदब्यञ्जनानि साधुकं उग्गहेत्वा सुत्ते ओतारेतब्बानि, विनये सन्दस्सेतब्बानि. तानि चे सुत्ते ओतारियमानानि विनये सन्दस्सियमानानि न चेव सुत्ते ओतरन्ति न विनये सन्दिस्सन्ति, निट्ठमेत्थ गन्तब्बं – ‘अद्धा, इदं न चेव तस्स भगवतो वचनं अरहतो सम्मासम्बुद्धस्स ; तस्स च सङ्घस्स दुग्गहित’न्ति. इति हेतं, भिक्खवे, छड्डेय्याथ.

‘‘इध पन, भिक्खवे, भिक्खु एवं वदेय्य – ‘असुकस्मिं नाम आवासे सङ्घो विहरति सथेरो सपामोक्खो. तस्स मे सङ्घस्स सम्मुखा सुतं सम्मुखा पटिग्गहितं – अयं धम्मो, अयं विनयो, इदं सत्थुसासन’न्ति. तस्स, भिक्खवे, भिक्खुनो भासितं नेव अभिनन्दितब्बं नप्पटिक्कोसितब्बं. अनभिनन्दित्वा अप्पटिक्कोसित्वा तानि पदब्यञ्जनानि साधुकं उग्गहेत्वा सुत्ते ओतारेतब्बानि, विनये सन्दस्सेतब्बानि. तानि चे सुत्ते ओतारियमानानि, विनये सन्दस्सियमानानि सुत्ते चेव ओतरन्ति विनये च सन्दिस्सन्ति, निट्ठमेत्थ गन्तब्बं – ‘अद्धा, इदं तस्स भगवतो वचनं अरहतो सम्मासम्बुद्धस्स; तस्स च सङ्घस्स सुग्गहित’न्ति. इदं, भिक्खवे, दुतियं महापदेसं धारेय्याथ.

‘‘इध पन, भिक्खवे, भिक्खु एवं वदेय्य – ‘असुकस्मिं नाम आवासे सम्बहुला थेरा भिक्खू विहरन्ति बहुस्सुता आगतागमा धम्मधरा विनयधरा मातिकाधरा. तेसं मे थेरानं सम्मुखा सुतं सम्मुखा पटिग्गहितं – अयं धम्मो, अयं विनयो, इदं सत्थुसासन’न्ति. तस्स, भिक्खवे , भिक्खुनो भासितं नेव अभिनन्दितब्बं नप्पटिक्कोसितब्बं. अनभिनन्दित्वा अप्पटिक्कोसित्वा तानि पदब्यञ्जनानि साधुकं उग्गहेत्वा सुत्ते ओतारेतब्बानि, विनये सन्दस्सेतब्बानि. तानि चे सुत्ते ओतारियमानानि विनये सन्दस्सियमानानि न चेव सुत्ते ओतरन्ति न विनये सन्दिस्सन्ति, निट्ठमेत्थ गन्तब्बं – ‘अद्धा, इदं न चेव तस्स भगवतो वचनं अरहतो सम्मासम्बुद्धस्स; तेसञ्च थेरानं दुग्गहित’न्ति. इति हेतं, भिक्खवे, छड्डेय्याथ.

‘‘इध पन, भिक्खवे, भिक्खु एवं वदेय्य – ‘असुकस्मिं नाम आवासे सम्बहुला थेरा भिक्खू विहरन्ति बहुस्सुता आगतागमा धम्मधरा विनयधरा मातिकाधरा. तेसं मे थेरानं सम्मुखा सुतं सम्मुखा पटिग्गहितं – अयं धम्मो, अयं विनयो, इदं सत्थुसासन’न्ति. तस्स, भिक्खवे , भिक्खुनो भासितं नेव अभिनन्दितब्बं नप्पटिक्कोसितब्बं. अनभिनन्दित्वा अप्पटिक्कोसित्वा तानि पदब्यञ्जनानि साधुकं उग्गहेत्वा सुत्ते ओतारेतब्बानि, विनये सन्दस्सेतब्बानि. तानि चे सुत्ते ओतारियमानानि विनये सन्दस्सियमानानि सुत्ते चेव ओतरन्ति विनये च सन्दिस्सन्ति, निट्ठमेत्थ गन्तब्बं – ‘अद्धा, इदं तस्स भगवतो वचनं अरहतो सम्मासम्बुद्धस्स; तेसञ्च थेरानं सुग्गहित’न्ति. इदं, भिक्खवे, ततियं महापदेसं धारेय्याथ.

‘‘इध पन, भिक्खवे, भिक्खु एवं वदेय्य – ‘असुकस्मिं नाम आवासे एको थेरो भिक्खु विहरति बहुस्सुतो आगतागमो धम्मधरो विनयधरो मातिकाधरो. तस्स मे थेरस्स सम्मुखा सुतं सम्मुखा पटिग्गहितं – अयं धम्मो, अयं विनयो, इदं सत्थुसासन’न्ति. तस्स, भिक्खवे, भिक्खुनो भासितं नेव अभिनन्दितब्बं नप्पटिक्कोसितब्बं. अनभिनन्दित्वा अप्पटिक्कोसित्वा तानि पदब्यञ्जनानि साधुकं उग्गहेत्वा सुत्ते ओतारेतब्बानि, विनये सन्दस्सेतब्बानि. तानि चे सुत्ते ओतारियमानानि विनये सन्दस्सियमानानि न चेव सुत्ते ओतरन्ति न विनये सन्दिस्सन्ति, निट्ठमेत्थ गन्तब्बं – ‘अद्धा, इदं न चेव तस्स भगवतो वचनं अरहतो सम्मासम्बुद्धस्स; तस्स च थेरस्स दुग्गहित’न्ति. इति हेतं, भिक्खवे, छड्डेय्याथ.

‘‘इध पन, भिक्खवे, भिक्खु एवं वदेय्य – ‘असुकस्मिं नाम आवासे एको थेरो भिक्खु विहरति बहुस्सुतो आगतागमो धम्मधरो विनयधरो मातिकाधरो. तस्स मे थेरस्स सम्मुखा सुतं सम्मुखा पटिग्गहितं – अयं धम्मो, अयं विनयो, इदं सत्थुसासन’न्ति. तस्स, भिक्खवे, भिक्खुनो भासितं नेव अभिनन्दितब्बं नप्पटिक्कोसितब्बं. अनभिनन्दित्वा अप्पटिक्कोसित्वा तानि पदब्यञ्जनानि साधुकं उग्गहेत्वा सुत्ते ओतारेतब्बानि, विनये सन्दस्सेतब्बानि. तानि चे सुत्ते ओतारियमानानि विनये सन्दस्सियमानानि सुत्ते चेव ओतरन्ति विनये च सन्दिस्सन्ति, निट्ठमेत्थ गन्तब्बं – ‘अद्धा, इदं तस्स भगवतो वचनं अरहतो सम्मासम्बुद्धस्स; तस्स च थेरस्स सुग्गहित’न्ति. इदं, भिक्खवे, चतुत्थं महापदेसं धारेय्याथ. इमे खो, भिक्खवे, चत्तारो महापदेसा’’ति. दसमं.

सञ्चेतनियवग्गो ततियो.

तस्सुद्दानं –

चेतना विभत्ति कोट्ठिको, आनन्दो उपवाणपञ्चमं;

आयाचन-राहुल-जम्बाली, निब्बानं महापदेसेनाति.