📜
(१९) ४. ब्राह्मणवग्गो
१. योधाजीवसुत्तं
१८१. ‘‘चतूहि ¶ , भिक्खवे, अङ्गेहि समन्नागतो योधाजीवो राजारहो होति राजभोग्गो, रञ्ञो अङ्गन्तेव सङ्खं गच्छति. कतमेहि चतूहि? इध, भिक्खवे, योधाजीवो ठानकुसलो च होति, दूरेपाती च, अक्खणवेधी च, महतो च कायस्स पदालेता. इमेहि खो, भिक्खवे, चतूहि अङ्गेहि समन्नागतो योधाजीवो राजारहो होति राजभोग्गो, रञ्ञो अङ्गन्तेव सङ्खं गच्छति. एवमेवं ¶ खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्स. कतमेहि चतूहि? इध, भिक्खवे, भिक्खु ठानकुसलो च होति, दूरेपाती च, अक्खणवेधी च, महतो च कायस्स पदालेता.
‘‘कथञ्च, भिक्खवे, भिक्खु ठानकुसलो होति? इध, भिक्खवे, भिक्खु सीलवा होति…पे… समादाय सिक्खति सिक्खापदेसु. एवं खो, भिक्खवे, भिक्खु ठानकुसलो होति.
‘‘कथञ्च, भिक्खवे, भिक्खु दूरेपाती होति? इध, भिक्खवे ¶ , भिक्खु यं किञ्चि रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं रूपं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सति. या काचि वेदना…पे… या काचि सञ्ञा… ये केचि सङ्खारा… यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा ¶ , सब्बं विञ्ञाणं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सति. एवं खो, भिक्खवे, भिक्खु दूरेपाती होति.
‘‘कथञ्च ¶ , भिक्खवे, भिक्खु अक्खणवेधी होति? इध, भिक्खवे, भिक्खु ‘इदं दुक्ख’न्ति यथाभूतं पजानाति…पे… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति. एवं खो, भिक्खवे, भिक्खु अक्खणवेधी होति.
‘‘कथञ्च, भिक्खवे, भिक्खु महतो कायस्स पदालेता होति? इध, भिक्खवे, भिक्खु महन्तं अविज्जाक्खन्धं पदालेता. एवं खो, भिक्खवे, भिक्खु महतो कायस्स पदालेता होति. इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति. पठमं.
२. पाटिभोगसुत्तं
१८२. [कथा. ६२४] ‘‘चतुन्नं ¶ , भिक्खवे, धम्मानं नत्थि कोचि पाटिभोगो – समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कोचि वा लोकस्मिं.
‘‘कतमेसं चतुन्नं? ‘जराधम्मं मा जीरी’ति नत्थि कोचि पाटिभोगो – समणो वा ¶ ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कोचि वा लोकस्मिं; ‘ब्याधिधम्मं मा ब्याधियी’ति नत्थि कोचि पाटिभोगो – समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कोचि वा लोकस्मिं; ‘मरणधम्मं मा मीयी’ति नत्थि कोचि पाटिभोगो – समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कोचि वा लोकस्मिं; ‘यानि खो पन तानि पुब्बे अत्तना कतानि पापकानि कम्मानि संकिलेसिकानि पोनोभविकानि सदरानि दुक्खविपाकानि आयतिं जातिजरामरणिकानि, तेसं विपाको मा निब्बत्ती’ति नत्थि कोचि पाटिभोगो – समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कोचि वा लोकस्मिं.
‘‘इमेसं ¶ खो, भिक्खवे, चतुन्नं धम्मानं नत्थि कोचि पाटिभोगो – समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कोचि वा लोकस्मि’’न्ति. दुतियं.
३. सुतसुत्तं
१८३. एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. अथ खो वस्सकारो ब्राह्मणो मगधमहामत्तो येन भगवा ¶ तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो वस्सकारो ब्राह्मणो मगधमहामत्तो भगवन्तं एतदवोच –
‘‘अहञ्हि, भो गोतम, एवंवादी एवंदिट्ठि [एवंदिट्ठी (सब्बत्थ)] – ‘यो कोचि दिट्ठं भासति – एवं मे दिट्ठन्ति, नत्थि ततो दोसो; यो कोचि सुतं भासति – एवं मे सुतन्ति, नत्थि ततो दोसो; यो कोचि मुतं भासति – एवं मे मुतन्ति, नत्थि ततो ¶ दोसो; यो कोचि विञ्ञातं भासति – एवं मे विञ्ञातन्ति, नत्थि ततो दोसो’’’ति.
‘‘नाहं, ब्राह्मण, सब्बं दिट्ठं भासितब्बन्ति वदामि; न पनाहं, ब्राह्मण, सब्बं दिट्ठं न भासितब्बन्ति वदामि; नाहं, ब्राह्मण, सब्बं सुतं भासितब्बन्ति वदामि; न पनाहं, ब्राह्मण, सब्बं सुतं न भासितब्बन्ति ¶ वदामि; नाहं, ब्राह्मण, सब्बं मुतं भासितब्बन्ति वदामि; न पनाहं, ब्राह्मण, सब्बं मुतं न भासितब्बन्ति वदामि; नाहं, ब्राह्मण, सब्बं विञ्ञातं भासितब्बन्ति वदामि; न पनाहं, ब्राह्मण, सब्बं विञ्ञातं न भासितब्बन्ति वदामि.
‘‘यञ्हि, ब्राह्मण, दिट्ठं भासतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति, एवरूपं दिट्ठं न भासितब्बन्ति वदामि. यञ्च ख्वस्स, ब्राह्मण, दिट्ठं अभासतो कुसला धम्मा परिहायन्ति, अकुसला धम्मा अभिवड्ढन्ति, एवरूपं दिट्ठं भासितब्बन्ति वदामि.
‘‘यञ्हि, ब्राह्मण, सुतं भासतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति ¶ , एवरूपं सुतं न भासितब्बन्ति वदामि. यञ्च ख्वस्स, ब्राह्मण, सुतं अभासतो कुसला धम्मा परिहायन्ति, अकुसला धम्मा अभिवड्ढन्ति, एवरूपं सुतं भासितब्बन्ति वदामि.
‘‘यञ्हि, ब्राह्मण, मुतं भासतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति, एवरूपं मुतं न भासितब्बन्ति वदामि. यञ्च ख्वस्स, ब्राह्मण, मुतं अभासतो कुसला धम्मा परिहायन्ति, अकुसला धम्मा अभिवड्ढन्ति, एवरूपं मुतं भासितब्बन्ति वदामि ¶ .
‘‘यञ्हि ¶ , ब्राह्मण, विञ्ञातं भासतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति, एवरूपं विञ्ञातं न भासितब्बन्ति वदामि. यञ्च ख्वस्स, ब्राह्मण, विञ्ञातं अभासतो कुसला धम्मा परिहायन्ति, अकुसला धम्मा अभिवड्ढन्ति, एवरूपं विञ्ञातं भासितब्बन्ति वदामी’’ति.
अथ खो वस्सकारो ब्राह्मणो मगधमहामत्तो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना पक्कामीति. ततियं.
४. अभयसुत्तं
१८४. अथ खो जाणुस्सोणि ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो जाणुस्सोणि ब्राह्मणो भगवन्तं एतदवोच –
‘‘अहञ्हि, भो गोतम, एवंवादी एवंदिट्ठि – ‘नत्थि यो मरणधम्मो समानो न भायति, न सन्तासं आपज्जति मरणस्सा’’’ति. ‘‘अत्थि, ब्राह्मण, मरणधम्मो समानो भायति, सन्तासं आपज्जति मरणस्स; अत्थि पन, ब्राह्मण, मरणधम्मो समानो न भायति, न सन्तासं आपज्जति मरणस्स.
‘‘कतमो ¶ च, ब्राह्मण, मरणधम्मो समानो भायति, सन्तासं आपज्जति मरणस्स? इध, ब्राह्मण, एकच्चो कामेसु अवीतरागो होति अविगतच्छन्दो ¶ अविगतपेमो अविगतपिपासो अविगतपरिळाहो अविगततण्हो. तमेनं अञ्ञतरो गाळ्हो रोगातङ्को फुसति. तस्स अञ्ञतरेन गाळ्हेन रोगातङ्केन फुट्ठस्स ¶ एवं होति – ‘पिया वत मं कामा जहिस्सन्ति, पिये चाहं कामे जहिस्सामी’ति. सो सोचति किलमति परिदेवति, उरत्ताळिं कन्दति, सम्मोहं आपज्जति. अयं खो, ब्राह्मण, मरणधम्मो समानो भायति, सन्तासं आपज्जति मरणस्स.
‘‘पुन चपरं, ब्राह्मण, इधेकच्चो काये अवीतरागो होति अविगतच्छन्दो अविगतपेमो अविगतपिपासो अविगतपरिळाहो अविगततण्हो. तमेनं अञ्ञतरो गाळ्हो रोगातङ्को फुसति. तस्स अञ्ञतरेन गाळ्हेन रोगातङ्केन फुट्ठस्स एवं होति – ‘पियो वत ¶ मं कायो जहिस्सति, पियञ्चाहं कायं जहिस्सामी’ति. सो सोचति किलमति परिदेवति, उरत्ताळिं कन्दति, सम्मोहं आपज्जति. अयम्पि खो, ब्राह्मण, मरणधम्मो समानो भायति, सन्तासं आपज्जति मरणस्स.
‘‘पुन चपरं, ब्राह्मण, इधेकच्चो अकतकल्याणो होति अकतकुसलो अकतभीरुत्ताणो कतपापो कतलुद्दो कतकिब्बिसो. तमेनं अञ्ञतरो गाळ्हो रोगातङ्को फुसति. तस्स अञ्ञतरेन गाळ्हेन रोगातङ्केन फुट्ठस्स एवं होति – ‘अकतं वत मे कल्याणं, अकतं कुसलं, अकतं भीरुत्ताणं; कतं पापं, कतं लुद्दं, कतं किब्बिसं. यावता, भो, अकतकल्याणानं अकतकुसलानं अकतभीरुत्ताणानं कतपापानं कतलुद्दानं कतकिब्बिसानं गति तं गतिं पेच्च गच्छामी’ति. सो सोचति किलमति परिदेवति, उरत्ताळिं कन्दति, सम्मोहं आपज्जति. अयम्पि खो, ब्राह्मण, मरणधम्मो समानो भायति, सन्तासं आपज्जति मरणस्स.
‘‘पुन चपरं, ब्राह्मण, इधेकच्चो कङ्खी होति विचिकिच्छी अनिट्ठङ्गतो सद्धम्मे. तमेनं अञ्ञतरो गाळ्हो रोगातङ्को ¶ फुसति. तस्स अञ्ञतरेन गाळ्हेन रोगातङ्केन फुट्ठस्स एवं होति – ‘कङ्खी वतम्हि विचिकिच्छी अनिट्ठङ्गतो सद्धम्मे’ति. सो सोचति किलमति परिदेवति, उरत्ताळिं कन्दति, सम्मोहं आपज्जति. अयम्पि खो, ब्राह्मण, मरणधम्मो समानो ¶ भायति, सन्तासं आपज्जति मरणस्स. इमे खो, ब्राह्मण, चत्तारो मरणधम्मा समाना भायन्ति, सन्तासं आपज्जन्ति मरणस्स.
‘‘कतमो ¶ च, ब्राह्मण, मरणधम्मो समानो न भायति, न सन्तासं आपज्जति मरणस्स? इध, ब्राह्मण, एकच्चो कामेसु वीतरागो होति विगतच्छन्दो विगतपेमो विगतपिपासो विगतपरिळाहो विगततण्हो. तमेनं अञ्ञतरो गाळ्हो रोगातङ्को फुसति. तस्स अञ्ञतरेन गाळ्हेन रोगातङ्केन फुट्ठस्स न एवं होति – ‘पिया वत मं कामा जहिस्सन्ति, पिये चाहं कामे जहिस्सामी’ति. सो न सोचति न किलमति न परिदेवति, न उरत्ताळिं कन्दति, न सम्मोहं आपज्जति. अयं खो, ब्राह्मण, मरणधम्मो समानो न भायति, न सन्तासं आपज्जति मरणस्स.
‘‘पुन ¶ चपरं, ब्राह्मण, इधेकच्चो काये वीतरागो होति विगतच्छन्दो विगतपेमो विगतपिपासो विगतपरिळाहो विगततण्हो. तमेनं अञ्ञतरो गाळ्हो रोगातङ्को फुसति. तस्स अञ्ञतरेन गाळ्हेन रोगातङ्केन फुट्ठस्स न एवं होति – ‘पियो वत मं कायो जहिस्सति, पियञ्चाहं कायं जहिस्सामी’ति. सो न सोचति न किलमति न परिदेवति, न उरत्ताळिं कन्दति, न सम्मोहं आपज्जति. अयम्पि खो, ब्राह्मण, मरणधम्मो समानो न भायति, न सन्तासं आपज्जति मरणस्स.
‘‘पुन ¶ चपरं, ब्राह्मण, इधेकच्चो अकतपापो होति अकतलुद्दो अकतकिब्बिसो कतकल्याणो कतकुसलो कतभीरुत्ताणो. तमेनं अञ्ञतरो गाळ्हो रोगातङ्को फुसति. तस्स अञ्ञतरेन गाळ्हेन रोगातङ्केन फुट्ठस्स एवं होति – ‘अकतं वत मे पापं, अकतं लुद्दं, अकतं किब्बिसं; कतं कल्याणं, कतं कुसलं, कतं भीरुत्ताणं. यावता, भो, अकतपापानं अकतलुद्दानं अकतकिब्बिसानं कतकल्याणानं कतकुसलानं कतभीरुत्ताणानं गति तं गतिं पेच्च गच्छामी’ति. सो न सोचति न किलमति न परिदेवति, न उरत्ताळिं कन्दति, न सम्मोहं आपज्जति. अयम्पि खो, ब्राह्मण, मरणधम्मो समानो न भायति, न सन्तासं आपज्जति मरणस्स.
‘‘पुन चपरं, ब्राह्मण, इधेकच्चो अकङ्खी होति अविचिकिच्छी निट्ठङ्गतो सद्धम्मे. तमेनं ¶ अञ्ञतरो गाळ्हो रोगातङ्को फुसति. तस्स अञ्ञतरेन गाळ्हेन रोगातङ्केन फुट्ठस्स एवं होति – ‘अकङ्खी वतम्हि अविचिकिच्छी निट्ठङ्गतो सद्धम्मे’ति. सो न सोचति न किलमति न परिदेवति, न उरत्ताळिं कन्दति, न सम्मोहं आपज्जति. अयम्पि ¶ खो, ब्राह्मण, मरणधम्मो समानो न भायति, न सन्तासं आपज्जति मरणस्स. इमे खो, ब्राह्मण, चत्तारो मरणधम्मा समाना न भायन्ति, न सन्तासं आपज्जन्ति मरणस्सा’’ति.
‘‘अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतम…पे… उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति. चतुत्थं.
५. ब्राह्मणसच्चसुत्तं
१८५. एकं ¶ समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते. तेन खो पन समयेन सम्बहुला अभिञ्ञाता अभिञ्ञाता परिब्बाजका सिप्पिनिकातीरे ¶ परिब्बाजकारामे पटिवसन्ति, सेय्यथिदं अन्नभारो वरधरो सकुलुदायी च परिब्बाजको अञ्ञे च अभिञ्ञाता अभिञ्ञाता परिब्बाजका. अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो येन सिप्पिनिकातीरे परिब्बाजकारामो तेनुपसङ्कमि.
तेन खो पन समयेन तेसं अञ्ञतित्थियानं परिब्बाजकानं सन्निसिन्नानं सन्निपतितानं अयमन्तरा कथा उदपादि – ‘‘इतिपि ब्राह्मणसच्चानि, इतिपि ब्राह्मणसच्चानी’’ति. अथ खो भगवा येन ते परिब्बाजका तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. निसज्ज खो भगवा ते परिब्बाजके एतदवोच –
‘‘काय नुत्थ, परिब्बाजका, एतरहि कथाय सन्निसिन्ना, का च पन वो अन्तराकथा विप्पकता’’ति? ‘‘इध, भो गोतम, अम्हाकं सन्निसिन्नानं सन्निपतितानं अयमन्तराकथा उदपादि – ‘इतिपि ब्राह्मणसच्चानि, इतिपि ब्राह्मणसच्चानी’’’ति.
‘‘चत्तारिमानि, परिब्बाजका, ब्राह्मणसच्चानि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानि. कतमानि चत्तारि? इध, परिब्बाजका, ब्राह्मणो एवमाह – ‘सब्बे पाणा अवज्झा’ति ¶ . इति वदं ब्राह्मणो सच्चं आह, नो मुसा. सो तेन न समणोति मञ्ञति, न ब्राह्मणोति मञ्ञति, न सेय्योहमस्मीति मञ्ञति, न सदिसोहमस्मीति मञ्ञति, न हीनोहमस्मीति मञ्ञति. अपि च यदेव तत्थ सच्चं तदभिञ्ञाय पाणानंयेव अनुद्दयाय [तदभिञ्ञाय अनुदयाय (क.)] अनुकम्पाय पटिपन्नो होति.
‘‘पुन चपरं, परिब्बाजका, ब्राह्मणो एवमाह ¶ – ‘सब्बे ¶ कामा अनिच्चा दुक्खा विपरिणामधम्मा’ति. इति वदं ब्राह्मणो सच्चमाह, नो मुसा. सो तेन न समणोति मञ्ञति, न ब्राह्मणोति मञ्ञति, न सेय्योहमस्मीति मञ्ञति, न सदिसोहमस्मीति मञ्ञति, न हीनोहमस्मीति मञ्ञति. अपि च यदेव तत्थ सच्चं तदभिञ्ञाय कामानंयेव निब्बिदाय विरागाय निरोधाय पटिपन्नो होति.
‘‘पुन ¶ चपरं, परिब्बाजका, ब्राह्मणो एवमाह – ‘सब्बे भवा अनिच्चा…पे… भवानंयेव निब्बिदाय विरागाय निरोधाय पटिपन्नो होति.
‘‘पुन चपरं, परिब्बाजका, ब्राह्मणो एवमाह – ‘नाहं क्वचनि [क्वचन (सी. स्या.)] कस्सचि किञ्चनतस्मिं न च मम क्वचनि कत्थचि किञ्चनतत्थी’ति. इति वदं ब्राह्मणो सच्चं आह, नो मुसा. सो तेन न समणोति मञ्ञति, न ब्राह्मणोति मञ्ञति, न सेय्योहमस्मीति मञ्ञति, न सदिसोहमस्मीति मञ्ञति, न हीनोहमस्मीति मञ्ञति. अपि च यदेव तत्थ सच्चं तदभिञ्ञाय आकिञ्चञ्ञंयेव पटिपदं पटिपन्नो होति. इमानि खो, परिब्बाजका, चत्तारि ब्राह्मणसच्चानि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानी’’ति. पञ्चमं.
६. उम्मग्गसुत्तं
१८६. अथ ¶ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘केन ¶ नु खो, भन्ते, लोको नीयति, केन लोको परिकस्सति, कस्स च उप्पन्नस्स वसं गच्छती’’ति?
‘‘साधु साधु, भिक्खु! भद्दको खो ते, भिक्खु, उम्मग्गो [उम्मङ्गो (स्या. क.)], भद्दकं पटिभानं, कल्याणी [कल्याणा (क.)] परिपुच्छा. एवञ्हि त्वं, भिक्खु, पुच्छसि – ‘केन नु खो, भन्ते, लोको नीयति, केन लोको परिकस्सति, कस्स च उप्पन्नस्स वसं गच्छती’’’ति? ‘‘एवं, भन्ते’’. ‘‘चित्तेन खो, भिक्खु, लोको नीयति, चित्तेन परिकस्सति, चित्तस्स उप्पन्नस्स वसं गच्छती’’ति.
‘‘साधु ¶ , भन्ते’’ति खो सो भिक्खु भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा भगवन्तं उत्तरि पञ्हं अपुच्छि – ‘‘‘बहुस्सुतो धम्मधरो, बहुस्सुतो धम्मधरो’ति, भन्ते, वुच्चति. कित्तावता नु खो, भन्ते, बहुस्सुतो धम्मधरो होती’’ति?
‘‘साधु साधु, भिक्खु! भद्दको खो ते, भिक्खु उम्मग्गो, भद्दकं पटिभानं, कल्याणी परिपुच्छा. एवञ्हि त्वं, भिक्खु, पुच्छसि – ‘बहुस्सुतो धम्मधरो, बहुस्सुतो धम्मधरोति, भन्ते, वुच्चति. कित्तावता नु खो, भन्ते, बहुस्सुतो ¶ धम्मधरो होती’’’ति? ‘‘एवं, भन्ते’’. ‘‘बहू खो, भिक्खु, मया धम्मा देसिता [बहु खो भिक्खु मया धम्मो देसितो (क.)] – सुत्तं, गेय्यं, वेय्याकरणं, गाथा, उदानं, इतिवुत्तकं, जातकं, अब्भुतधम्मं, वेदल्लं. चतुप्पदाय चेपि, भिक्खु, गाथाय अत्थमञ्ञाय धम्ममञ्ञाय ¶ धम्मानुधम्मप्पटिपन्नो होति बहुस्सुतो धम्मधरोति अलं वचनाया’’ति.
‘‘साधु, भन्ते’’ति खो सो भिक्खु भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा भगवन्तं उत्तरि पञ्हं अपुच्छि – ‘‘‘सुतवा निब्बेधिकपञ्ञो, सुतवा निब्बेधिकपञ्ञो’ति, भन्ते, वुच्चति. कित्तावता नु खो, भन्ते, सुतवा निब्बेधिकपञ्ञो होती’’ति?
‘‘साधु साधु, भिक्खु! भद्दको खो ते, भिक्खु, उम्मग्गो, भद्दकं पटिभानं, कल्याणी परिपुच्छा. एवञ्हि त्वं, भिक्खु, पुच्छसि – ‘सुतवा निब्बेधिकपञ्ञो, सुतवा निब्बेधिकपञ्ञोति, भन्ते, वुच्चति. कित्तावता नु खो, भन्ते, सुतवा निब्बेधिकपञ्ञो होती’’’ति? ‘‘एवं, भन्ते’’. ‘‘इध, भिक्खु, भिक्खुनो ‘इदं दुक्ख’न्ति सुतं होति, पञ्ञाय चस्स अत्थं अतिविज्झ पस्सति; ‘अयं दुक्खसमुदयो’ति सुतं होति, पञ्ञाय चस्स अत्थं ¶ अतिविज्झ पस्सति; ‘अयं दुक्खनिरोधो’ति सुतं होति, पञ्ञाय चस्स अत्थं अतिविज्झ पस्सति; ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति सुतं होति, पञ्ञाय चस्स अत्थं अतिविज्झ पस्सति. एवं खो, भिक्खु, सुतवा निब्बेधिकपञ्ञो होती’’ति.
‘‘साधु, भन्ते’’ति खो सो भिक्खु भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा भगवन्तं उत्तरि पञ्हं अपुच्छि – ‘‘‘पण्डितो महापञ्ञो, पण्डितो महापञ्ञो’ति, भन्ते, वुच्चति. कित्तावता नु खो, भन्ते, पण्डितो महापञ्ञो होती’’ति?
‘‘साधु ¶ साधु भिक्खु! भद्दको खो ते, भिक्खु, उम्मग्गो, भद्दकं पटिभानं, कल्याणी परिपुच्छा. एवञ्हि त्वं भिक्खु पुच्छसि – ‘पण्डितो महापञ्ञो, पण्डितो महापञ्ञोति ¶ , भन्ते, वुच्चति. कित्तावता नु खो, भन्ते, पण्डितो महापञ्ञो होती’’’ति? ‘‘एवं, भन्ते’’. ‘‘इध, भिक्खु, पण्डितो महापञ्ञो नेवत्तब्याबाधाय चेतेति न परब्याबाधाय चेतेति न ¶ उभयब्याबाधाय चेतेति अत्तहितपरहितउभयहितसब्बलोकहितमेव चिन्तयमानो चिन्तेति. एवं खो, भिक्खु, पण्डितो महापञ्ञो होती’’ति. छट्ठं.
७. वस्सकारसुत्तं
१८७. एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. अथ खो वस्सकारो ब्राह्मणो मगधमहामत्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो वस्सकारो ब्राह्मणो मगधमहामत्तो भगवन्तं एतदवोच –
‘‘जानेय्य नु खो, भो गोतम, असप्पुरिसो असप्पुरिसं – ‘असप्पुरिसो अयं भव’’’न्ति? ‘‘अट्ठानं खो एतं, ब्राह्मण, अनवकासो यं असप्पुरिसो असप्पुरिसं जानेय्य – ‘असप्पुरिसो अयं भव’’’न्ति. ‘‘जानेय्य पन, भो गोतम, असप्पुरिसो सप्पुरिसं – ‘सप्पुरिसो अयं भव’’’न्ति? ‘‘एतम्पि खो, ब्राह्मण, अट्ठानं अनवकासो यं असप्पुरिसो सप्पुरिसं जानेय्य – ‘सप्पुरिसो अयं भव’’’न्ति. ‘‘जानेय्य नु खो, भो गोतम, सप्पुरिसो सप्पुरिसं – ‘सप्पुरिसो अयं भव’’’न्ति? ‘‘ठानं खो एतं, ब्राह्मण, विज्जति ¶ यं सप्पुरिसो सप्पुरिसं जानेय्य – ‘सप्पुरिसो अयं भव’’’न्ति. ‘‘जानेय्य पन, भो गोतम, सप्पुरिसो असप्पुरिसं – ‘असप्पुरिसो अयं भव’’’न्ति? ‘‘एतम्पि ¶ खो, ब्राह्मण, ठानं विज्जति यं सप्पुरिसो असप्पुरिसं जानेय्य – ‘असप्पुरिसो अयं भव’’’न्ति.
‘‘अच्छरियं, भो गोतम, अब्भुतं, भो गोतम! याव सुभासितं ¶ चिदं, भोता गोतमेन – ‘अट्ठानं खो एतं, ब्राह्मण, अनवकासो यं असप्पुरिसो असप्पुरिसं जानेय्य – असप्पुरिसो अयं भवन्ति. एतम्पि खो, ब्राह्मण, अट्ठानं अनवकासो यं असप्पुरिसो सप्पुरिसं जानेय्य – सप्पुरिसो अयं भवन्ति. ठानं खो एतं, ब्राह्मण, विज्जति यं सप्पुरिसो सप्पुरिसं जानेय्य – सप्पुरिसो अयं भवन्ति. एतम्पि खो, ब्राह्मण, ठानं विज्जति यं सप्पुरिसो असप्पुरिसं जानेय्य – असप्पुरिसो अयं भव’’’न्ति.
‘‘एकमिदं, भो गोतम, समयं तोदेय्यस्स ब्राह्मणस्स परिसति परूपारम्भं वत्तेन्ति – ‘बालो अयं राजा एळेय्यो समणे रामपुत्ते अभिप्पसन्नो, समणे च पन रामपुत्ते एवरूपं परमनिपच्चकारं करोति, यदिदं ¶ अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्म’न्ति. इमेपि रञ्ञो एळेय्यस्स परिहारका बाला – यमको मोग्गल्लो [पुग्गलो (क.)] उग्गो नाविन्दकी गन्धब्बो अग्गिवेस्सो, ये समणे रामपुत्ते अभिप्पसन्ना, समणे च पन रामपुत्ते एवरूपं परमनिपच्चकारं करोन्ति, यदिदं अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्मन्ति. त्यास्सुदं तोदेय्यो ब्राह्मणो इमिना नयेन नेति. तं किं मञ्ञन्ति, भोन्तो, पण्डितो राजा एळेय्यो करणीयाधिकरणीयेसु वचनीयाधिवचनीयेसु ¶ अलमत्थदसतरेहि अलमत्थदसतरो’ति? ‘एवं, भो, पण्डितो राजा एळेय्यो करणीयाधिकरणीयेसु वचनीयाधिवचनीयेसु अलमत्थदसतरेहि अलमत्थदसतरो’’’ति.
‘‘यस्मा च खो, भो, समणो रामपुत्तो रञ्ञा एळेय्येन पण्डितेन पण्डिततरो करणीयाधिकरणीयेसु वचनीयाधिवचनीयेसु अलमत्थदसतरेन अलमत्थदसतरो, तस्मा राजा एळेय्यो समणे रामपुत्ते अभिप्पसन्नो, समणे च पन रामपुत्ते एवरूपं परमनिपच्चकारं करोति, यदिदं अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्मं’’.
‘‘तं किं मञ्ञन्ति, भोन्तो, पण्डिता रञ्ञो एळेय्यस्स परिहारका – यमको मोग्गल्लो ¶ उग्गो ¶ नाविन्दकी गन्धब्बो अग्गिवेस्सो, करणीयाधिकरणीयेसु वचनीयाधिवचनीयेसु अलमत्थदसतरेहि अलमत्थदसतराति? ‘एवं, भो, पण्डिता रञ्ञो एळेय्यस्स परिहारका – यमको मोग्गल्लो उग्गो नाविन्दकी गन्धब्बो अग्गिवेस्सो, करणीयाधिकरणीयेसु वचनीयाधिवचनीयेसु अलमत्थदसतरेहि अलमत्थदसतरा’’’ति.
‘‘यस्मा च खो, भो, समणो रामपुत्तो रञ्ञो एळेय्यस्स परिहारकेहि पण्डितेहि पण्डिततरो करणीयाधिकरणीयेसु वचनीयाधिवचनीयेसु अलमत्थदसतरेहि अलमत्थदसतरो, तस्मा रञ्ञो एळेय्यस्स परिहारका समणे रामपुत्ते अभिप्पसन्ना; समणे च पन रामपुत्ते एवरूपं परमनिपच्चकारं करोन्ति, यदिदं अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्म’’न्ति.
‘‘अच्छरियं, भो, गोतम, अब्भुतं, भो गोतम! याव सुभासितं चिदं भोता गोतमेन ¶ – ‘अट्ठानं खो एतं, ब्राह्मण, अनवकासो यं असप्पुरिसो ¶ असप्पुरिसं जानेय्य – असप्पुरिसो अयं भवन्ति. एतम्पि खो, ब्राह्मण, अट्ठानं अनवकासो यं असप्पुरिसो सप्पुरिसं जानेय्य – सप्पुरिसो अयं भवन्ति. ठानं खो एतं, ब्राह्मण, विज्जति यं सप्पुरिसो सप्पुरिसं जानेय्य – सप्पुरिसो अयं भवन्ति. एतम्पि खो, ब्राह्मण, ठानं विज्जति यं सप्पुरिसो असप्पुरिसं जानेय्य – असप्पुरिसो अयं भव’न्ति. हन्द च दानि मयं, भो गोतम, गच्छाम. बहुकिच्चा मयं बहुकरणीया’’ति. ‘‘यस्सदानि त्वं, ब्राह्मण, कालं मञ्ञसी’’ति. अथ खो वस्सकारो ब्राह्मणो मगधमहामत्तो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना पक्कामीति. सत्तमं.
८. उपकसुत्तं
१८८. एकं समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते. अथ खो उपको मण्डिकापुत्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो उपको मण्डिकापुत्तो भगवन्तं एतदवोच –
‘‘अहञ्हि, भन्ते, एवंवादी एवंदिट्ठि – ‘यो कोचि परूपारम्भं वत्तेति, परूपारम्भं वत्तेन्तो ¶ सब्बो सो [सब्बसो (सी. पी.)] न उपपादेति. अनुपपादेन्तो गारय्हो होति उपवज्जो’’’ति. ‘‘परूपारम्भं चे, उपक, वत्तेति परूपारम्भं वत्तेन्तो न उपपादेति, अनुपपादेन्तो ¶ गारय्हो होति उपवज्जो. त्वं खो, उपक, परूपारम्भं वत्तेसि, परूपारम्भं वत्तेन्तो न उपपादेसि, अनुपपादेन्तो गारय्हो होसि उपवज्जो’’ति. ‘‘सेय्यथापि, भन्ते ¶ , उम्मुज्जमानकंयेव महता पासेन बन्धेय्य; एवमेवं खो अहं, भन्ते, उम्मुज्जमानकोयेव भगवता महता वादपासेन [महता पासेन (क.)] बद्धो’’ति.
‘‘इदं अकुसलन्ति खो, उपक, मया पञ्ञत्तं. तत्थ अपरिमाणा पदा अपरिमाणा ब्यञ्जना अपरिमाणा तथागतस्स धम्मदेसना – इतिपिदं अकुसलन्ति. तं खो पनिदं अकुसलं पहातब्बन्ति खो, उपक, मया पञ्ञत्तं. तत्थ अपरिमाणा पदा अपरिमाणा ब्यञ्जना अपरिमाणा तथागतस्स धम्मदेसना – इतिपिदं अकुसलं पहातब्बन्ति.
‘‘इदं ¶ कुसलन्ति खो, उपक, मया पञ्ञत्तं. तत्थ अपरिमाणा पदा अपरिमाणा ब्यञ्जना अपरिमाणा तथागतस्स धम्मदेसना – इतिपिदं कुसलन्ति. तं खो पनिदं कुसलं भावेतब्बन्ति खो, उपक, मया पञ्ञत्तं. तत्थ अपरिमाणा पदा अपरिमाणा ब्यञ्जना अपरिमाणा तथागतस्स धम्मदेसना – इतिपिदं कुसलं भावेतब्ब’’न्ति.
अथ खो उपको मण्डिकापुत्तो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा येन राजा मागधो अजातसत्तु वेदेहिपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा यावतको अहोसि भगवता सद्धिं कथासल्लापो तं सब्बं रञ्ञो मागधस्स अजातसत्तुस्स वेदेहिपुत्तस्स आरोचेसि.
एवं वुत्ते राजा मागधो अजातसत्तु वेदेहिपुत्तो कुपितो अनत्तमनो उपकं मण्डिकापुत्तं एतदवोच – ‘‘याव धंसी वतायं लोणकारदारको याव मुखरो याव पगब्बो ¶ यत्र हि नाम तं भगवन्तं अरहन्तं सम्मासम्बुद्धं आसादेतब्बं मञ्ञिस्सति; अपेहि त्वं, उपक, विनस्स, मा तं अद्दस’’न्ति. अट्ठमं.
९. सच्छिकरणीयसुत्तं
१८९. ‘‘चत्तारोमे ¶ , भिक्खवे, सच्छिकरणीया धम्मा. कतमे चत्तारो? अत्थि ¶ , भिक्खवे, धम्मा कायेन सच्छिकरणीया; अत्थि, भिक्खवे, धम्मा सतिया सच्छिकरणीया; अत्थि, भिक्खवे, धम्मा चक्खुना सच्छिकरणीया; अत्थि, भिक्खवे, धम्मा पञ्ञाय सच्छिकरणीया. कतमे च, भिक्खवे, धम्मा कायेन सच्छिकरणीया? अट्ठ विमोक्खा, भिक्खवे, कायेन सच्छिकरणीया.
‘‘कतमे च, भिक्खवे, धम्मा सतिया सच्छिकरणीया? पुब्बेनिवासो, भिक्खवे, सतिया सच्छिकरणीयो.
‘‘कतमे च, भिक्खवे, धम्मा चक्खुना सच्छिकरणीया? सत्तानं चुतूपपातो, भिक्खवे, चक्खुना सच्छिकरणीयो.
‘‘कतमे च, भिक्खवे, धम्मा पञ्ञाय सच्छिकरणीया? आसवानं खयो, भिक्खवे, पञ्ञाय सच्छिकरणीयो. इमे खो, भिक्खवे, चत्तारो सच्छिकरणीया धम्मा’’ति. नवमं.
१०. उपोसथसुत्तं
१९०. एकं ¶ समयं भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे. तेन खो पन समयेन भगवा तदहुपोसथे भिक्खुसङ्घपरिवुतो निसिन्नो होति. अथ खो भगवा तुण्हीभूतं तुण्हीभूतं भिक्खुसङ्घं अनुविलोकेत्वा भिक्खू आमन्तेसि –
‘‘अपलापायं, भिक्खवे, परिसा निप्पलापायं, भिक्खवे, परिसा सुद्धा सारे पतिट्ठिता. तथारूपो अयं ¶ , भिक्खवे, भिक्खुसङ्घो, तथारूपायं, भिक्खवे, परिसा. यथारूपा परिसा दुल्लभा दस्सनायपि लोकस्मिं, तथारूपो अयं, भिक्खवे, भिक्खुसङ्घो, तथारूपायं, भिक्खवे, परिसा. यथारूपा परिसा आहुनेय्या पाहुनेय्या दक्खिणेय्या अञ्जलिकरणीया अनुत्तरं पुञ्ञक्खेत्तं लोकस्स, तथारूपो अयं, भिक्खवे, भिक्खुसङ्घो, तथारूपायं, भिक्खवे, परिसा ¶ . यथारूपाय परिसाय अप्पं दिन्नं बहु होति बहु दिन्नं बहुतरं, तथारूपो अयं, भिक्खवे, भिक्खुसङ्घो, तथारूपायं, भिक्खवे, परिसा. यथारूपं परिसं अलं योजनगणनानिपि दस्सनाय गन्तुं अपि पुटोसेनापि, तथारूपो अयं, भिक्खवे, भिक्खुसङ्घो, (तथारूपायं, भिक्खवे, परिसा) [( ) सी. स्या. कं. पी. पोत्थकेसु नत्थि].
‘‘सन्ति ¶ , भिक्खवे, भिक्खू इमस्मिं भिक्खुसङ्घे देवप्पत्ता विहरन्ति; सन्ति, भिक्खवे, भिक्खू इमस्मिं भिक्खुसङ्घे ब्रह्मप्पत्ता विहरन्ति; सन्ति, भिक्खवे, भिक्खू इमस्मिं भिक्खुसङ्घे आनेञ्जप्पत्ता विहरन्ति; सन्ति, भिक्खवे, भिक्खू इमस्मिं भिक्खुसङ्घे अरियप्पत्ता विहरन्ति.
‘‘कथञ्च, भिक्खवे, भिक्खु देवप्पत्तो होति? इध, भिक्खवे, भिक्खु विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति; वितक्कविचारानं वूपसमा…पे… दुतियं झानं…पे… ततियं झानं…पे… चतुत्थं झानं उपसम्पज्ज विहरति. एवं खो, भिक्खवे, भिक्खु देवप्पत्तो होति.
‘‘कथञ्च, भिक्खवे, भिक्खु ब्रह्मप्पत्तो होति? इध, भिक्खवे, भिक्खु मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा ¶ दुतियं तथा ततियं तथा चतुत्थं. इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति. करुणा… मुदिता… उपेक्खासहगतेन ¶ चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं तथा ततियं तथा चतुत्थं. इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति. एवं खो, भिक्खवे, भिक्खु ब्रह्मप्पत्तो होति.
‘‘कथञ्च, भिक्खवे, भिक्खु आनेञ्जप्पत्तो होति? इध, भिक्खवे, भिक्खु सब्बसो रूपसञ्ञानं ¶ समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्चायतनं उपसम्पज्ज विहरति. सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘अनन्तं विञ्ञाण’न्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति. सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति. सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति. एवं खो, भिक्खवे, भिक्खु आनेञ्जप्पत्तो होति.
‘‘कथञ्च, भिक्खवे, भिक्खु अरियप्पत्तो होति? इध, भिक्खवे, भिक्खु ‘इदं दुक्ख’न्ति यथाभूतं पजानाति…पे… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति. एवं खो, भिक्खवे, भिक्खु अरियप्पत्तो होती’’ति. दसमं.
ब्राह्मणवग्गो [योधाजीववग्गो (सी. स्या. कं. पी.)] चतुत्थो.
तस्सुद्दानं ¶ –
योधा पाटिभोगसुतं, अभयं ब्राह्मणसच्चेन पञ्चमं;
उम्मग्गवस्सकारो, उपको सच्छिकिरिया च उपोसथोति.