📜
(२०) ५. महावग्गो
१. सोतानुगतसुत्तं
१९१. ‘‘सोतानुगतानं ¶ ¶ , भिक्खवे, धम्मानं, वचसा परिचितानं, मनसानुपेक्खितानं, दिट्ठिया सुप्पटिविद्धानं चत्तारो आनिसंसा पाटिकङ्खा. कतमे ¶ चत्तारो? इध, भिक्खवे, भिक्खु धम्मं परियापुणाति – सुत्तं, गेय्यं, वेय्याकरणं, गाथं, उदानं, इतिवुत्तकं, जातकं, अब्भुतधम्मं, वेदल्लं. तस्स ते धम्मा सोतानुगता होन्ति, वचसा परिचिता, मनसानुपेक्खिता, दिट्ठिया सुप्पटिविद्धा. सो मुट्ठस्सति [मुट्ठस्सती (सी.)] कालं कुरुमानो अञ्ञतरं देवनिकायं उपपज्जति. तस्स तत्थ सुखिनो धम्मपदा प्लवन्ति [पिलपन्ति (सी. स्या. कं. पी.)]. दन्धो, भिक्खवे, सतुप्पादो; अथ सो सत्तो खिप्पंयेव विसेसगामी होति. सोतानुगतानं, भिक्खवे, धम्मानं, वचसा परिचितानं, मनसानुपेक्खितानं, दिट्ठिया सुप्पटिविद्धानं अयं पठमो आनिसंसो पाटिकङ्खो.
‘‘पुन चपरं, भिक्खवे, भिक्खु धम्मं परियापुणाति – सुत्तं, गेय्यं, वेय्याकरणं, गाथं, उदानं, इतिवुत्तकं, जातकं, अब्भुतधम्मं, वेदल्लं. तस्स ते धम्मा सोतानुगता होन्ति, वचसा परिचिता, मनसानुपेक्खिता, दिट्ठिया सुप्पटिविद्धा. सो मुट्ठस्सति कालं कुरुमानो अञ्ञतरं देवनिकायं उपपज्जति. तस्स तत्थ न हेव खो सुखिनो धम्मपदा प्लवन्ति; अपि ¶ च खो भिक्खु इद्धिमा चेतोवसिप्पत्तो देवपरिसायं धम्मं देसेति. तस्स एवं होति – ‘अयं वा सो धम्मविनयो, यत्थाहं पुब्बे ब्रह्मचरियं अचरि’न्ति. दन्धो, भिक्खवे, सतुप्पादो; अथ सो सत्तो खिप्पमेव विसेसगामी होति. सेय्यथापि, भिक्खवे, पुरिसो कुसलो भेरिसद्दस्स. सो अद्धानमग्गप्पटिपन्नो भेरिसद्दं सुणेय्य. तस्स न हेव खो अस्स कङ्खा वा विमति वा – ‘भेरिसद्दो नु खो, न नु खो भेरिसद्दो’ति! अथ खो भेरिसद्दोत्वेव निट्ठं गच्छेय्य. एवमेवं खो, भिक्खवे, भिक्खु धम्मं परियापुणाति ¶ – सुत्तं, गेय्यं, वेय्याकरणं, गाथं, उदानं, इतिवुत्तकं, जातकं, अब्भुतधम्मं, वेदल्लं. तस्स ते धम्मा सोतानुगता होन्ति, वचसा परिचिता, मनसानुपेक्खिता, दिट्ठिया सुप्पटिविद्धा. सो मुट्ठस्सति कालं कुरुमानो अञ्ञतरं देवनिकायं उपपज्जति. तस्स तत्थ न हेव खो सुखिनो धम्मपदा प्लवन्ति; अपि च ¶ खो भिक्खु इद्धिमा चेतोवसिप्पत्तो देवपरिसायं धम्मं देसेति. तस्स एवं होति – ‘अयं वा सो धम्मविनयो, यत्थाहं पुब्बे ब्रह्मचरियं अचरि’न्ति. दन्धो, भिक्खवे, सतुप्पादो; अथ सो सत्तो खिप्पंयेव विसेसगामी होति. सोतानुगतानं, भिक्खवे, धम्मानं ¶ , वचसा परिचितानं, मनसानुपेक्खितानं, दिट्ठिया सुप्पटिविद्धानं अयं दुतियो आनिसंसो पाटिकङ्खो.
‘‘पुन चपरं, भिक्खवे, भिक्खु धम्मं परियापुणाति – सुत्तं, गेय्यं, वेय्याकरणं, गाथं, उदानं, इतिवुत्तकं, जातकं, अब्भुतधम्मं, वेदल्लं. तस्स ते धम्मा सोतानुगता होन्ति, वचसा परिचिता, मनसानुपेक्खिता, दिट्ठिया सुप्पटिविद्धा. सो मुट्ठस्सति कालं कुरुमानो अञ्ञतरं देवनिकायं उपपज्जति. तस्स तत्थ न हेव खो सुखिनो धम्मपदा प्लवन्ति, नपि भिक्खु इद्धिमा चेतोवसिप्पत्तो देवपरिसायं धम्मं देसेति; अपि च खो देवपुत्तो देवपरिसायं धम्मं देसेति. तस्स एवं होति – ‘अयं वा सो धम्मविनयो, यत्थाहं पुब्बे ब्रह्मचरियं अचरि’न्ति. दन्धो, भिक्खवे, सतुप्पादो; अथ सो सत्तो खिप्पंयेव विसेसगामी होति. सेय्यथापि, भिक्खवे, पुरिसो कुसलो सङ्खसद्दस्स. सो अद्धानमग्गप्पटिपन्नो सङ्खसद्दं सुणेय्य. तस्स न हेव खो अस्स कङ्खा वा विमति ¶ वा – ‘सङ्खसद्दो नु खो, न नु खो सङ्खसद्दो’ति! अथ खो सङ्खसद्दोत्वेव निट्ठं गच्छेय्य. एवमेवं खो, भिक्खवे, भिक्खु धम्मं परियापुणाति – सुत्तं, गेय्यं, वेय्याकरणं, गाथं, उदानं, इतिवुत्तकं, जातकं, अब्भुतधम्मं, वेदल्लं. तस्स ते धम्मा सोतानुगता होन्ति, वचसा परिचिता, मनसानुपेक्खिता, दिट्ठिया सुप्पटिविद्धा. सो मुट्ठस्सति कालं कुरुमानो अञ्ञतरं देवनिकायं उपपज्जति. तस्स तत्थ न हेव खो सुखिनो धम्मपदा प्लवन्ति, नपि भिक्खु इद्धिमा चेतोवसिप्पत्तो देवपरिसायं धम्मं देसेति; अपि च खो देवपुत्तो देवपरिसायं धम्मं देसेति. तस्स एवं होति – ‘अयं वा सो धम्मविनयो, यत्थाहं पुब्बे ब्रह्मचरियं अचरि’न्ति. दन्धो, भिक्खवे, सतुप्पादो; अथ सो सत्तो खिप्पंयेव विसेसगामी होति. सोतानुगतानं, भिक्खवे, धम्मानं, वचसा परिचितानं, मनसानुपेक्खितानं, दिट्ठिया सुप्पटिविद्धानं अयं ततियो आनिसंसो पाटिकङ्खो.
‘‘पुन चपरं, भिक्खवे, भिक्खु धम्मं परियापुणाति – सुत्तं, गेय्यं, वेय्याकरणं, गाथं, उदानं, इतिवुत्तकं, जातकं, अब्भुतधम्मं, वेदल्लं. तस्स ते धम्मा सोतानुगता होन्ति, वचसा परिचिता, मनसानुपेक्खिता, दिट्ठिया सुप्पटिविद्धा. सो मुट्ठस्सति कालं कुरुमानो अञ्ञतरं देवनिकायं उपपज्जति. तस्स तत्थ न हेव खो सुखिनो धम्मपदा प्लवन्ति, नपि भिक्खु इद्धिमा चेतोवसिप्पत्तो देवपरिसायं धम्मं देसेति, नपि देवपुत्तो देवपरिसायं ¶ धम्मं देसेति; अपि च खो ओपपातिको ओपपातिकं सारेति – ‘सरसि त्वं, मारिस, सरसि त्वं ¶ , मारिस, यत्थ मयं पुब्बे ब्रह्मचरियं अचरिम्हा’ति. सो एवमाह – ‘सरामि, मारिस, सरामि, मारिसा’ति. दन्धो, भिक्खवे, सतुप्पादो; अथ सो सत्तो खिप्पंयेव विसेसगामी होति. सेय्यथापि, भिक्खवे, द्वे सहायका सहपंसुकीळिका [सहपंसुकीळका (स्या. कं.)]. ते कदाचि करहचि अञ्ञमञ्ञं समागच्छेय्युं. अञ्ञो पन [समागच्छेय्युं, तमेनं (सी. स्या. कं. पी.)] सहायको सहायकं एवं वदेय्य – ‘इदम्पि, सम्म, सरसि, इदम्पि, सम्म, सरसी’ति. सो एवं वदेय्य – ‘सरामि ¶ , सम्म, सरामि, सम्मा’ति. एवमेवं खो, भिक्खवे, भिक्खु धम्मं परियापुणाति – सुत्तं, गेय्यं, वेय्याकरणं, गाथं, उदानं, इतिवुत्तकं, जातकं, अब्भुतधम्मं, वेदल्लं. तस्स ते धम्मा सोतानुगता होन्ति, वचसा परिचिता, मनसानुपेक्खिता, दिट्ठिया सुप्पटिविद्धा. सो मुट्ठस्सति कालं कुरुमानो अञ्ञतरं देवनिकायं उपपज्जति. तस्स तत्थ न हेव खो सुखिनो धम्मपदा प्लवन्ति, नपि भिक्खु इद्धिमा चेतोवसिप्पत्तो देवपरिसायं धम्मं देसेति, नपि देवपुत्तो देवपरिसायं धम्मं देसेति; अपि च खो ओपपातिको ओपपातिकं सारेति – ‘सरसि त्वं, मारिस, सरसि त्वं, मारिस, यत्थ मयं पुब्बे ब्रह्मचरियं अचरिम्हा’ति. सो एवमाह – ‘सरामि, मारिस, सरामि, मारिसा’ति. दन्धो, भिक्खवे, सतुप्पादो; अथ खो सो सत्तो खिप्पंयेव ¶ विसेसगामी होति. सोतानुगतानं, भिक्खवे, धम्मानं, वचसा परिचितानं, मनसानुपेक्खितानं, दिट्ठिया सुप्पटिविद्धानं अयं चतुत्थो आनिसंसो पाटिकङ्खो. सोतानुगतानं, भिक्खवे, धम्मानं, वचसा परिचितानं, मनसानुपेक्खितानं दिट्ठिया सुप्पटिविद्धानं इमे चत्तारो आनिसंसा पाटिकङ्खा’’ति. पठमं.
२. ठानसुत्तं
१९२. ‘‘चत्तारिमानि, भिक्खवे, ठानानि चतूहि ठानेहि वेदितब्बानि. कतमानि चत्तारि? संवासेन, भिक्खवे, सीलं वेदितब्बं, तञ्च खो दीघेन अद्धुना, न इत्तरं; मनसिकरोता, नो अमनसिकरोता; पञ्ञवता, नो दुप्पञ्ञेन. संवोहारेन, भिक्खवे, सोचेय्यं वेदितब्बं, तञ्च खो दीघेन अद्धुना, न इत्तरं; मनसिकरोता, नो अमनसिकरोता; पञ्ञवता, नो दुप्पञ्ञेन. आपदासु, भिक्खवे, थामो वेदितब्बो, सो च खो दीघेन अद्धुना ¶ , न इत्तरं; मनसिकरोता, नो अमनसिकरोता; पञ्ञवता, नो दुप्पञ्ञेन. साकच्छाय, भिक्खवे, पञ्ञा वेदितब्बा, सा च खो दीघेन अद्धुना, न इत्तरं; मनसिकरोता, नो अमनसिकरोता; पञ्ञवता, नो दुप्पञ्ञेनाति.
[सं. नि. १.१२२] ‘‘‘संवासेन ¶ , भिक्खवे, सीलं वेदितब्बं, तञ्च खो दीघेन अद्धुना, न इत्तरं; मनसिकरोता, नो अमनसिकरोता; पञ्ञवता, नो दुप्पञ्ञेना’ति, इति खो पनेतं वुत्तं. किञ्चेतं पटिच्च वुत्तं? इध, भिक्खवे, पुग्गलो पुग्गलेन सद्धिं संवसमानो एवं जानाति – ‘दीघरत्तं खो अयमायस्मा खण्डकारी छिद्दकारी सबलकारी कम्मासकारी, न सन्ततकारी न सन्ततवुत्ति [सततवुत्ति (स्या. कं.)]; सीलेसु दुस्सीलो अयमायस्मा, नायमायस्मा ¶ सीलवा’’’ति.
‘‘‘इध पन, भिक्खवे, पुग्गलो पुग्गलेन सद्धिं संवसमानो एवं जानाति – ‘दीघरत्तं खो अयमायस्मा अखण्डकारी अच्छिद्दकारी असबलकारी अकम्मासकारी सन्ततकारी ¶ सन्ततवुत्ति; सीलेसु सीलवा अयमायस्मा, नायमायस्मा दुस्सीलो’ति. ‘संवासेन, भिक्खवे, सीलं वेदितब्बं, तञ्च खो दीघेन अद्धुना, न इत्तरं; मनसिकरोता, नो अमनसिकरोता; पञ्ञवता, नो दुप्पञ्ञेना’ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं.
‘‘‘संवोहारेन, भिक्खवे, सोचेय्यं वेदितब्बं, तञ्च खो दीघेन अद्धुना, न इत्तरं; मनसिकरोता, नो अमनसिकरोता; पञ्ञवता, नो दुप्पञ्ञेना’ति, इति खो पनेतं वुत्तं. किञ्चेतं पटिच्च वुत्तं? इध, भिक्खवे, पुग्गलो पुग्गलेन सद्धिं संवोहरमानो एवं जानाति – ‘अञ्ञथा खो अयमायस्मा एकेन एको वोहरति, अञ्ञथा द्वीहि, अञ्ञथा तीहि, अञ्ञथा सम्बहुलेहि; वोक्कमति अयमायस्मा पुरिमवोहारा पच्छिमवोहारं; अपरिसुद्धवोहारो अयमायस्मा, नायमायस्मा परिसुद्धवोहारो’’’ति.
‘‘इध पन, भिक्खवे, पुग्गलो पुग्गलेन सद्धिं संवोहरमानो एवं जानाति – ‘यथेव खो अयमायस्मा एकेन एको वोहरति, तथा द्वीहि, तथा तीहि, तथा सम्बहुलेहि. नायमायस्मा वोक्कमति पुरिमवोहारा पच्छिमवोहारं; परिसुद्धवोहारो अयमायस्मा, नायमायस्मा अपरिसुद्धवोहारो’ति ¶ . ‘संवोहारेन, भिक्खवे, सोचेय्यं वेदितब्बं, तञ्च खो दीघेन अद्धुना, न इत्तरं; मनसिकरोता, नो अमनसिकरोता; पञ्ञवता, नो दुप्पञ्ञेना’ति, इति यं तं वुत्तं ¶ इदमेतं पटिच्च वुत्तं.
‘‘‘आपदासु, भिक्खवे, थामो वेदितब्बो, सो च खो दीघेन अद्धुना, न इत्तरं; मनसिकरोता, नो अमनसिकरोता; पञ्ञवता, नो दुप्पञ्ञेना’ति, इति खो पनेतं वुत्तं. किञ्चेतं ¶ पटिच्च वुत्तं? इध, भिक्खवे, एकच्चो ञातिब्यसनेन वा फुट्ठो समानो, भोगब्यसनेन वा फुट्ठो समानो, रोगब्यसनेन वा फुट्ठो समानो न इति पटिसञ्चिक्खति – ‘तथाभूतो खो अयं लोकसन्निवासो तथाभूतो अयं अत्तभावपटिलाभो यथाभूते लोकसन्निवासे यथाभूते अत्तभावपटिलाभे अट्ठ लोकधम्मा लोकं अनुपरिवत्तन्ति लोको च अट्ठ लोकधम्मे अनुपरिवत्तति – लाभो च, अलाभो च, यसो च, अयसो च, निन्दा च, पसंसा च, सुखञ्च, दुक्खञ्चा’ति. सो ञातिब्यसनेन वा फुट्ठो समानो भोगब्यसनेन वा फुट्ठो समानो रोगब्यसनेन वा फुट्ठो समानो सोचति किलमति परिदेवति, उरत्ताळिं कन्दति, सम्मोहं आपज्जति.
‘‘इध पन, भिक्खवे, एकच्चो ञातिब्यसनेन वा फुट्ठो समानो भोगब्यसनेन वा फुट्ठो समानो रोगब्यसनेन ¶ वा फुट्ठो समानो इति पटिसञ्चिक्खति – ‘तथाभूतो खो अयं लोकसन्निवासो तथाभूतो अयं अत्तभावपटिलाभो यथाभूते लोकसन्निवासे यथाभूते अत्तभावपटिलाभे अट्ठ लोकधम्मा लोकं अनुपरिवत्तन्ति लोको च अट्ठ लोकधम्मे अनुपरिवत्तति – लाभो च, अलाभो च, यसो च, अयसो च, निन्दा च, पसंसा च, सुखञ्च, दुक्खञ्चा’ति. सो ञातिब्यसनेन वा फुट्ठो समानो भोगब्यसनेन वा ¶ फुट्ठो समानो रोगब्यसनेन वा फुट्ठो समानो न सोचति न किलमति न परिदेवति, न उरत्ताळिं कन्दति, न सम्मोहं आपज्जति. ‘आपदासु, भिक्खवे, थामो वेदितब्बो, सो च खो दीघेन अद्धुना, न इत्तरं; मनसिकरोता, नो अमनसिकरोता; पञ्ञवता, नो दुप्पञ्ञेना’ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं.
‘‘‘साकच्छाय, भिक्खवे, पञ्ञा वेदितब्बा, सा च खो दीघेन अद्धुना, न इत्तरं; मनसिकरोता, नो अमनसिकरोता; पञ्ञवता, नो दुप्पञ्ञेना’ति ¶ , इति खो पनेतं वुत्तं. किञ्चेतं पटिच्च वुत्तं? इध, भिक्खवे, पुग्गलो पुग्गलेन सद्धिं साकच्छायमानो एवं जानाति – ‘यथा खो इमस्स आयस्मतो उम्मग्गो यथा च अभिनीहारो यथा च पञ्हासमुदाहारो, दुप्पञ्ञो अयमायस्मा, नायमायस्मा पञ्ञवा. तं किस्स हेतु? तथा हि अयमायस्मा न चेव गम्भीरं अत्थपदं उदाहरति सन्तं पणीतं अतक्कावचरं निपुणं पण्डितवेदनीयं. यञ्च अयमायस्मा धम्मं भासति तस्स च नप्पटिबलो संखित्तेन वा वित्थारेन ¶ वा अत्थं आचिक्खितुं देसेतुं पञ्ञापेतुं पट्ठपेतुं विवरितुं विभजितुं उत्तानीकातुं. दुप्पञ्ञो अयमायस्मा, नायमायस्मा पञ्ञवा’’’ति.
‘‘सेय्यथापि, भिक्खवे, चक्खुमा पुरिसो उदकरहदस्स तीरे ठितो पस्सेय्य परित्तं मच्छं उम्मुज्जमानं. तस्स एवमस्स – ‘यथा खो इमस्स मच्छस्स उम्मग्गो यथा च ऊमिघातो यथा च वेगायितत्तं, परित्तो अयं ¶ मच्छो, नायं मच्छो महन्तो’ति. एवमेवं खो, भिक्खवे, पुग्गलो पुग्गलेन सद्धिं साकच्छायमानो एवं जानाति – ‘यथा खो इमस्स आयस्मतो उम्मग्गो यथा च अभिनीहारो यथा च पञ्हासमुदाहारो, दुप्पञ्ञो अयमायस्मा, नायमायस्मा पञ्ञवा. तं किस्स हेतु? तथा हि अयमायस्मा न चेव गम्भीरं अत्थपदं उदाहरति सन्तं पणीतं अतक्कावचरं निपुणं पण्डितवेदनीयं. यञ्च अयमायस्मा धम्मं भासति, तस्स च न पटिबलो संखित्तेन वा वित्थारेन वा अत्थं आचिक्खितुं देसेतुं पञ्ञापेतुं पट्ठपेतुं विवरितुं विभजितुं उत्तानीकातुं. दुप्पञ्ञो अयमायस्मा, नायमायस्मा पञ्ञवा’’’ति.
‘‘इध पन, भिक्खवे, पुग्गलो पुग्गलेन सद्धिं साकच्छायमानो एवं जानाति – ‘यथा खो इमस्स आयस्मतो उम्मग्गो यथा च अभिनीहारो यथा च पञ्हासमुदाहारो, पञ्ञवा अयमायस्मा, नायमायस्मा दुप्पञ्ञो. तं किस्स हेतु? तथा हि अयमायस्मा गम्भीरञ्चेव अत्थपदं उदाहरति सन्तं पणीतं अतक्कावचरं निपुणं पण्डितवेदनीयं. यञ्च अयमायस्मा धम्मं भासति, तस्स च पटिबलो संखित्तेन वा वित्थारेन वा अत्थं आचिक्खितुं देसेतुं पञ्ञापेतुं पट्ठपेतुं विवरितुं विभजितुं उत्तानीकातुं. पञ्ञवा अयमायस्मा, नायमायस्मा दुप्पञ्ञो’’’ति.
‘‘सेय्यथापि ¶ , भिक्खवे, चक्खुमा पुरिसो उदकरहदस्स तीरे ठितो पस्सेय्य महन्तं मच्छं उम्मुज्जमानं. तस्स एवमस्स ¶ – ‘यथा खो इमस्स मच्छस्स उम्मग्गो यथा च ऊमिघातो यथा च वेगायितत्तं, महन्तो अयं मच्छो, नायं मच्छो परित्तो’ति. एवमेवं खो, भिक्खवे, पुग्गलो पुग्गलेन सद्धिं साकच्छायमानो एवं जानाति – ‘यथा खो इमस्स आयस्मतो उम्मग्गो यथा च अभिनीहारो यथा च पञ्हासमुदाहारो, पञ्ञवा अयमायस्मा, नायमायस्मा दुप्पञ्ञो. तं किस्स हेतु? तथा हि अयमायस्मा गम्भीरञ्चेव अत्थपदं उदाहरति ¶ सन्तं पणीतं अतक्कावचरं निपुणं पण्डितवेदनीयं. यञ्च अयमायस्मा धम्मं भासति, तस्स च पटिबलो संखित्तेन वा वित्थारेन वा अत्थं आचिक्खितुं देसेतुं पञ्ञापेतुं पट्ठपेतुं विवरितुं विभजितुं उत्तानीकातुं. पञ्ञवा अयमायस्मा, नायमायस्मा दुप्पञ्ञो’ति.
‘‘‘साकच्छाय, भिक्खवे, पञ्ञा वेदितब्बा, सा च खो दीघेन अद्धुना, न इत्तरं; मनसिकरोता, नो अमनसिकरोता; पञ्ञवता, नो दुप्पञ्ञेना’ति ¶ , इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं. इमानि खो, भिक्खवे, चत्तारि ठानानि इमेहि चतूहि ठानेहि वेदितब्बानी’’ति. दुतियं.
३. भद्दियसुत्तं
१९३. एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायं. अथ खो भद्दियो लिच्छवि येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो भद्दियो लिच्छवि भगवन्तं एतदवोच –
‘‘सुतं मेतं, भन्ते – ‘मायावी समणो गोतमो आवट्टनिं मायं [आवट्टनीमायं (सी.), आवट्टनिमायं (स्या. कं. क.) म. नि. २.६० पस्सितब्बं] जानाति याय अञ्ञतित्थियानं सावके आवट्टेती’ति. ये ते, भन्ते, एवमाहंसु – ‘मायावी समणो गोतमो आवट्टनिं मायं जानाति याय अञ्ञतित्थियानं सावके आवट्टेती’ति, कच्चि ते, भन्ते, भगवतो वुत्तवादिनो, न च भगवन्तं अभूतेन अब्भाचिक्खन्ति, धम्मस्स च अनुधम्मं ब्याकरोन्ति, न च कोचि सहधम्मिको वादानुपातो गारय्हं ठानं आगच्छति, अनब्भक्खातुकामा हि मयं, भन्ते, भगवन्त’’न्ति?
‘‘एथ ¶ ¶ तुम्हे, भद्दिय, मा अनुस्सवेन, मा परम्पराय, मा इतिकिराय, मा पिटकसम्पदानेन, मा तक्कहेतु, मा नयहेतु, मा आकारपरिवितक्केन, मा दिट्ठिनिज्झानक्खन्तिया, मा भब्बरूपताय, मा ‘समणो नो गरू’ति. यदा तुम्हे, भद्दिय, अत्तनाव जानेय्याथ – ‘इमे धम्मा अकुसला, इमे धम्मा सावज्जा, इमे धम्मा विञ्ञुगरहिता, इमे धम्मा समत्ता समादिन्ना अहिताय दुक्खाय संवत्तन्ती’ति, अथ तुम्हे, भद्दिय, पजहेय्याथ.
‘‘तं ¶ किं मञ्ञथ, भद्दिय, लोभो पुरिसस्स अज्झत्तं उप्पज्जमानो उप्पज्जति ¶ हिताय वा अहिताय वा’’ति? ‘‘अहिताय, भन्ते’’. ‘‘लुद्धो पनायं, भद्दिय, पुरिसपुग्गलो लोभेन अभिभूतो परियादिन्नचित्तो पाणम्पि हनति, अदिन्नम्पि आदियति, परदारम्पि गच्छति, मुसापि भणति, परम्पि तथत्ताय [तदत्थाय (क.) अ. नि. ३.६६] समादपेति यंस होति दीघरत्तं अहिताय दुक्खाया’’ति. ‘‘एवं, भन्ते’’.
‘‘तं किं मञ्ञथ, भद्दिय, दोसो पुरिसस्स…पे… मोहो पुरिसस्स…पे… सारम्भो पुरिसस्स अज्झत्तं उप्पज्जमानो उप्पज्जति हिताय वा अहिताय वा’’ति? ‘‘अहिताय, भन्ते’’. ‘‘सारद्धो पनायं, भद्दिय, पुरिसपुग्गलो सारम्भेन अभिभूतो परियादिन्नचित्तो पाणम्पि हनति, अदिन्नम्पि आदियति, परदारम्पि गच्छति, मुसापि भणति, परम्पि तथत्ताय समादपेति यंस होति दीघरत्तं अहिताय दुक्खाया’’ति. ‘‘एवं, भन्ते’’.
‘‘तं किं मञ्ञथ, भद्दिय, इमे धम्मा कुसला वा अकुसला वा’’ति? ‘‘अकुसला, भन्ते’’. ‘‘सावज्जा वा अनवज्जा वा’’ति? ‘‘सावज्जा, भन्ते’’. ‘‘विञ्ञुगरहिता वा विञ्ञुप्पसत्था वा’’ति? ‘‘विञ्ञुगरहिता, भन्ते’’. ‘‘समत्ता समादिन्ना अहिताय दुक्खाय संवत्तन्ति, नो वा? कथं वा एत्थ होती’’ति? ‘‘समत्ता, भन्ते, समादिन्ना अहिताय दुक्खाय संवत्तन्ति. एवं नो एत्थ होती’’ति.
‘‘इति खो, भद्दिय, यं तं ते अवोचुम्हा – एथ तुम्हे, भद्दिय, मा अनुस्सवेन, मा परम्पराय, मा इतिकिराय, मा ¶ पिटकसम्पदानेन, मा तक्कहेतु, मा नयहेतु, मा आकारपरिवितक्केन, मा दिट्ठिनिज्झानक्खन्तिया, मा भब्बरूपताय, मा ‘समणो नो गरू’ति. यदा तुम्हे, भद्दिय, अत्तनाव जानेय्याथ ¶ – ‘इमे धम्मा अकुसला, इमे ¶ धम्मा सावज्जा, इमे धम्मा विञ्ञुगरहिता, इमे धम्मा समत्ता समादिन्ना अहिताय दुक्खाय संवत्तन्तीति, अथ तुम्हे, भद्दिय, पजहेय्याथा’ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं.
‘‘एथ तुम्हे, भद्दिय, मा अनुस्सवेन, मा परम्पराय, मा इतिकिराय, मा पिटकसम्पदानेन, मा तक्कहेतु, मा नयहेतु, मा आकारपरिवितक्केन, मा दिट्ठिनिज्झानक्खन्तिया, मा भब्बरूपताय, मा ‘समणो नो गरू’ति. यदा तुम्हे, भद्दिय, अत्तनाव ¶ जानेय्याथ – ‘इमे धम्मा कुसला, इमे धम्मा अनवज्जा, इमे धम्मा विञ्ञुप्पसत्था, इमे धम्मा समत्ता समादिन्ना हिताय सुखाय संवत्तन्ती’ति, अथ तुम्हे, भद्दिय, उपसम्पज्ज विहरेय्याथा’’ति.
‘‘तं किं मञ्ञथ, भद्दिय, अलोभो पुरिसस्स अज्झत्तं उप्पज्जमानो उप्पज्जति हिताय वा अहिताय वा’’ति? ‘‘हिताय, भन्ते’’. ‘‘अलुद्धो पनायं, भद्दिय, पुरिसपुग्गलो लोभेन अनभिभूतो अपरियादिन्नचित्तो नेव पाणं हनति, न अदिन्नं आदियति, न परदारं गच्छति, न मुसा भणति, परम्पि तथत्ताय न समादपेति यं’स होति दीघरत्तं हिताय सुखाया’’ति. ‘‘एवं, भन्ते’’.
‘‘तं किं मञ्ञथ, भद्दिय, अदोसो पुरिसस्स…पे… अमोहो पुरिसस्स…पे… असारम्भो पुरिसस्स अज्झत्तं उप्पज्जमानो उप्पज्जति हिताय वा अहिताय वा’’ति? ‘‘हिताय, भन्ते’’. ‘‘असारद्धो पनायं, भद्दिय, पुरिसपुग्गलो सारम्भेन अनभिभूतो अपरियादिन्नचित्तो नेव पाणं हनति, न अदिन्नं आदियति, न परदारं गच्छति, न मुसा भणति ¶ , परम्पि तथत्ताय न समादपेति यं’स होति दीघरत्तं हिताय सुखाया’’ति. ‘‘एवं, भन्ते’’.
‘‘तं किं मञ्ञथ, भद्दिय, इमे धम्मा कुसला वा अकुसला वा’’ति? ‘‘कुसला, भन्ते’’. ‘‘सावज्जा वा अनवज्जा वा’’ति? ‘‘अनवज्जा, भन्ते’’. ‘‘विञ्ञुगरहिता वा विञ्ञुप्पसत्था वा’’ति? ‘‘विञ्ञुप्पसत्था, भन्ते’’. ‘‘समत्ता ¶ समादिन्ना हिताय सुखाय संवत्तन्ति नो वा? कथं वा एत्थ होती’’ति? ‘‘समत्ता, भन्ते, समादिन्ना हिताय सुखाय संवत्तन्ति. एवं नो एत्थ होती’’ति.
‘‘इति ¶ खो, भद्दिय, यं तं ते अवोचुम्हा – एथ तुम्हे, भद्दिय, मा अनुस्सवेन, मा परम्पराय, मा इतिकिराय, मा पिटकसम्पदानेन, मा तक्कहेतु, मा नयहेतु, मा आकारपरिवितक्केन, मा दिट्ठिनिज्झानक्खन्तिया, मा भब्बरूपताय, मा ‘समणो नो गरू’ति. यदा तुम्हे, भद्दिय, अत्तनाव जानेय्याथ – ‘इमे धम्मा कुसला, इमे धम्मा अनवज्जा, इमे धम्मा विञ्ञुप्पसत्था, इमे धम्मा समत्ता समादिन्ना हिताय सुखाय संवत्तन्तीति ¶ , अथ तुम्हे, भद्दिय, उपसम्पज्ज विहरेय्याथा’ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं.
‘‘ये खो ते, भद्दिय, लोके सन्तो सप्पुरिसा ते सावकं एवं समादपेन्ति – ‘एहि त्वं, अम्भो पुरिस, लोभं विनेय्य [विनेय्य विनेय्य (सी. स्या. कं.)] विहराहि. लोभं विनेय्य विहरन्तो न लोभजं कम्मं करिस्ससि कायेन वाचाय मनसा. दोसं विनेय्य विहराहि. दोसं विनेय्य विहरन्तो न दोसजं कम्मं ¶ करिस्ससि कायेन वाचाय मनसा. मोहं विनेय्य विहराहि. मोहं विनेय्य विहरन्तो न मोहजं कम्मं करिस्ससि कायेन वाचाय मनसा. सारम्भं विनेय्य विहराहि. सारम्भं विनेय्य विहरन्तो न सारम्भजं कम्मं करिस्ससि कायेन वाचाय मनसा’’’ति.
एवं वुत्ते भद्दियो लिच्छवि भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भन्ते…पे… उपासकं मं, भन्ते, भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति.
‘‘अपि नु ताहं, भद्दिय, एवं अवचं – ‘एहि मे त्वं, भद्दिय, सावको होहि; अहं सत्था भविस्सामी’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘एवंवादिं खो मं, भद्दिय, एवमक्खायिं एके समणब्राह्मणा असता तुच्छा मुसा अभूतेन अब्भाचिक्खन्ति – ‘मायावी समणो गोतमो आवट्टनिं मायं जानाति याय अञ्ञतित्थियानं सावके आवट्टेती’’’ति. ‘‘भद्दिका ¶ , भन्ते, आवट्टनी माया. कल्याणी, भन्ते, आवट्टनी माया. पिया मे, भन्ते, ञातिसालोहिता इमाय आवट्टनिया आवट्टेय्युं, पियानम्पि मे अस्स ञातिसालोहितानं दीघरत्तं हिताय सुखाय. सब्बे चेपि, भन्ते, खत्तिया इमाय आवट्टनिया आवट्टेय्युं, सब्बेसम्पिस्स खत्तियानं दीघरत्तं हिताय सुखाय. सब्बे चेपि, भन्ते, ब्राह्मणा… वेस्सा ¶ … सुद्दा इमाय आवट्टनिया आवट्टेय्युं, सब्बेसम्पिस्स सुद्दानं दीघरत्तं हिताय सुखाया’’ति.
‘‘एवमेतं, भद्दिय, एवमेतं, भद्दिय! सब्बे चेपि, भद्दिय, खत्तिया इमाय आवट्टनिया आवट्टेय्युं अकुसलधम्मप्पहानाय कुसलधम्मूपसम्पदाय, सब्बेसम्पिस्स खत्तियानं दीघरत्तं हिताय सुखाय. सब्बे ¶ चेपि, भद्दिय, ब्राह्मणा… वेस्सा… सुद्दा आवट्टेय्युं अकुसलधम्मप्पहानाय कुसलधम्मूपसम्पदाय, सब्बेसम्पिस्स सुद्दानं दीघरत्तं हिताय सुखाय. सदेवको चेपि, भद्दिय, लोको समारको सब्रह्मको सस्समणब्राह्मणी पजा सदेवमनुस्सा इमाय ¶ आवट्टनिया आवट्टेय्युं [आवट्टेय्य (?)] अकुसलधम्मप्पहानाय कुसलधम्मूपसम्पदाय, सदेवकस्सपिस्स लोकस्स समारकस्स सब्रह्मकस्स सस्समणब्राह्मणिया पजाय सदेवमनुस्साय दीघरत्तं हिताय सुखाय. इमे चेपि, भद्दिय, महासाला इमाय आवट्टनिया आवट्टेय्युं अकुसलधम्मप्पहानाय कुसलधम्मूपसम्पदाय, इमेसम्पिस्स महासालानं दीघरत्तं हिताय सुखाय ( ) [(सचे चेतेय्युं) (सी. स्या. कं. पी.), (आवट्टेय्युं) (क.) अ. नि. ८.४४]. को पन वादो मनुस्सभूतस्सा’’ति! ततियं.
४. सामुगियसुत्तं
१९४. एकं समयं आयस्मा आनन्दो कोलियेसु विहरति सामुगं नाम [सापूगं नाम (सी. स्या. कं. पी.)] कोलियानं निगमो. अथ खो सम्बहुला सामुगिया कोलियपुत्ता येनायस्मा आनन्दो तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मन्तं आनन्दं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ने खो ते सामुगिये कोलियपुत्ते आयस्मा आनन्दो एतदवोच –
‘‘चत्तारिमानि, ब्यग्घपज्जा, पारिसुद्धिपधानियङ्गानि तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन ¶ सम्मदक्खातानि सत्तानं विसुद्धिया सोकपरिदेवानं [सोकपरिद्दवानं (सी.)] समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय. कतमानि चत्तारि? सीलपारिसुद्धिपधानियङ्गं, चित्तपारिसुद्धिपधानियङ्गं ¶ , दिट्ठिपारिसुद्धिपधानियङ्गं, विमुत्तिपारिसुद्धिपधानियङ्गं.
‘‘कतमञ्च ¶ , ब्यग्घपज्जा, सीलपारिसुद्धिपधानियङ्गं? इध, ब्यग्घपज्जा, भिक्खु सीलवा होति…पे… समादाय सिक्खति सिक्खापदेसु. अयं वुच्चति, ब्यग्घपज्जा, सीलपारिसुद्धि. इति एवरूपिं सीलपारिसुद्धिं अपरिपूरं वा परिपूरेस्सामि परिपूरं वा तत्थ तत्थ पञ्ञाय अनुग्गहेस्सामीति, यो तत्थ छन्दो च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानी च सति च सम्पजञ्ञञ्च, इदं वुच्चति, ब्यग्घपज्जा, सीलपारिसुद्धिपधानियङ्गं.
‘‘कतमञ्च, ब्यग्घपज्जा, चित्तपारिसुद्धिपधानियङ्गं? इध, ब्यग्घपज्जा, भिक्खु विविच्चेव कामेहि…पे… ¶ चतुत्थं झानं उपसम्पज्ज विहरति. अयं वुच्चति, ब्यग्घपज्जा, चित्तपारिसुद्धि. इति एवरूपिं चित्तपारिसुद्धिं अपरिपूरं वा परिपूरेस्सामि परिपूरं वा तत्थ तत्थ पञ्ञाय अनुग्गहेस्सामीति, यो तत्थ छन्दो च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानी च सति च सम्पजञ्ञञ्च, इदं वुच्चति, ब्यग्घपज्जा, चित्तपारिसुद्धिपधानियङ्गं.
‘‘कतमञ्च, ब्यग्घपज्जा, दिट्ठिपारिसुद्धिपधानियङ्गं? इध, ब्यग्घपज्जा, भिक्खु ‘इदं दुक्ख’न्ति यथाभूतं पजानाति…पे… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति. अयं वुच्चति, ब्यग्घपज्जा, दिट्ठिपारिसुद्धि. इति एवरूपिं दिट्ठिपारिसुद्धिं अपरिपूरं वा…पे… तत्थ तत्थ पञ्ञाय अनुग्गहेस्सामीति, यो तत्थ छन्दो च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानी च सति च सम्पजञ्ञञ्च, इदं वुच्चति, ब्यग्घपज्जा, दिट्ठिपारिसुद्धिपधानियङ्गं ¶ .
‘‘कतमञ्च, ब्यग्घपज्जा, विमुत्तिपारिसुद्धिपधानियङ्गं? स खो सो, ब्यग्घपज्जा, अरियसावको इमिना च सीलपारिसुद्धिपधानियङ्गेन समन्नागतो इमिना च चित्तपारिसुद्धिपधानियङ्गेन ¶ ¶ समन्नागतो इमिना च दिट्ठिपारिसुद्धिपधानियङ्गेन समन्नागतो रजनीयेसु धम्मेसु चित्तं विराजेति, विमोचनीयेसु धम्मेसु चित्तं विमोचेति. सो रजनीयेसु धम्मेसु चित्तं विराजेत्वा, विमोचनीयेसु धम्मेसु चित्तं विमोचेत्वा सम्माविमुत्तिं फुसति. अयं वुच्चति, ब्यग्घपज्जा, विमुत्तिपारिसुद्धि. इति एवरूपिं विमुत्तिपारिसुद्धिं अपरिपूरं वा परिपूरेस्सामि परिपूरं वा तत्थ तत्थ पञ्ञाय अनुग्गहेस्सामीति, यो तत्थ छन्दो च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानी च सति च सम्पजञ्ञञ्च, इदं वुच्चति, ब्यग्घपज्जा, विमुत्तिपारिसुद्धिपधानियङ्गं.
‘‘इमानि ¶ खो, ब्यग्घपज्जा, चत्तारि पारिसुद्धिपधानियङ्गानि तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सम्मदक्खातानि सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय ¶ दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाया’’ति. चतुत्थं.
५. वप्पसुत्तं
१९५. एकं समयं भगवा सक्केसु विहरति कपिलवत्थुस्मिं निग्रोधारामे. अथ खो वप्पो सक्को निगण्ठसावको येनायस्मा महामोग्गल्लानो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं महामोग्गल्लानं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो वप्पं सक्कं निगण्ठसावकं आयस्मा महामोग्गल्लानो एतदवोच –
‘‘इधस्स ¶ , वप्प, कायेन संवुतो वाचाय संवुतो मनसा संवुतो अविज्जाविरागा विज्जुप्पादा. पस्ससि नो त्वं, वप्प, तं ठानं यतोनिदानं पुरिसं दुक्खवेदनिया आसवा अस्सवेय्युं [अन्वास्सवेय्युं (क.)] अभिसम्पराय’’न्ति? ‘‘पस्सामहं, भन्ते, तं ठानं. इधस्स, भन्ते, पुब्बे पापकम्मं कतं अविपक्कविपाकं. ततोनिदानं पुरिसं दुक्खवेदनिया आसवा अस्सवेय्युं अभिसम्पराय’’न्ति. अयञ्चेव खो पन आयस्मतो महामोग्गल्लानस्स वप्पेन सक्केन निगण्ठसावकेन सद्धिं अन्तराकथा विप्पकता होति.
अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो ¶ येन उपट्ठानसाला तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. निसज्ज खो भगवा आयस्मन्तं महामोग्गल्लानं एतदवोच –
‘‘काय नुत्थ, मोग्गल्लान, एतरहि कथाय सन्निसिन्ना; का च पन वो अन्तराकथा विप्पकता’’ति? ‘‘इधाहं, भन्ते, वप्पं सक्कं निगण्ठसावकं एतदवोचं – ‘इधस्स, वप्प, कायेन संवुतो वाचाय संवुतो मनसा संवुतो अविज्जाविरागा विज्जुप्पादा. पस्ससि नो त्वं, वप्प, तं ठानं यतोनिदानं पुरिसं दुक्खवेदनिया आसवा अस्सवेय्युं अभिसम्पराय’न्ति? एवं वुत्ते, भन्ते, वप्पो सक्को निगण्ठसावको मं एतदवोच – ‘पस्सामहं, भन्ते, तं ठानं. इधस्स, भन्ते, पुब्बे पापकम्मं कतं अविपक्कविपाकं. ततोनिदानं पुरिसं दुक्खवेदनिया आसवा अस्सवेय्युं अभिसम्पराय’न्ति ¶ . अयं खो नो, भन्ते ¶ , वप्पेन सक्केन निगण्ठसावकेन सद्धिं अन्तराकथा विप्पकता; अथ भगवा अनुप्पत्तो’’ति.
अथ खो भगवा वप्पं सक्कं निगण्ठसावकं एतदवोच ¶ – ‘‘सचे मे त्वं, वप्प, अनुञ्ञेय्यञ्चेव अनुजानेय्यासि, पटिक्कोसितब्बञ्च पटिक्कोसेय्यासि, यस्स च मे भासितस्स अत्थं न जानेय्यासि ममेवेत्थ उत्तरि पटिपुच्छेय्यासि – ‘इदं, भन्ते, कथं, इमस्स को अत्थो’ति, सिया नो एत्थ कथासल्लापो’’ति. ‘‘अनुञ्ञेय्यञ्चेवाहं, भन्ते, भगवतो अनुजानिस्सामि, पटिक्कोसितब्बञ्च पटिक्कोसिस्सामि, यस्स चाहं भगवतो भासितस्स अत्थं न जानिस्सामि भगवन्तंयेवेत्थ उत्तरि पटिपुच्छिस्सामि – ‘इदं भन्ते, कथं, इमस्स को अत्थो’ति? होतु नो एत्थ कथासल्लापो’’ति.
‘‘तं किं मञ्ञसि, वप्प, ये कायसमारम्भपच्चया उप्पज्जन्ति आसवा विघातपरिळाहा, कायसमारम्भा पटिविरतस्स एवंस ते आसवा विघातपरिळाहा न होन्ति. सो नवञ्च कम्मं न करोति, पुराणञ्च कम्मं फुस्स फुस्स ¶ ब्यन्तीकरोति, सन्दिट्ठिका निज्जरा अकालिका एहिपस्सिका ओपनेय्यिका पच्चत्तं वेदितब्बा विञ्ञूहि [विञ्ञूहीति (सी. पी. क.) सं. नि. ४.३६४ पस्सितब्बं]. पस्ससि नो त्वं, वप्प, तं ठानं यतोनिदानं पुरिसं दुक्खवेदनिया आसवा अस्सवेय्युं अभिसम्पराय’’न्ति? ‘‘नो हेतं, भन्ते’’.
‘‘तं किं मञ्ञसि, वप्प, ये वचीसमारम्भपच्चया उप्पज्जन्ति आसवा विघातपरिळाहा, वचीसमारम्भा पटिविरतस्स एवंस ते आसवा विघातपरिळाहा न होन्ति. सो नवञ्च कम्मं न करोति, पुराणञ्च कम्मं फुस्स फुस्स ब्यन्तीकरोति. सन्दिट्ठिका निज्जरा अकालिका एहिपस्सिका ओपनेय्यिका पच्चत्तं वेदितब्बा विञ्ञूहि. पस्ससि नो त्वं, वप्प, तं ठानं यतोनिदानं पुरिसं दुक्खवेदनिया आसवा अस्सवेय्युं ¶ अभिसम्पराय’’न्ति? ‘‘नो हेतं, भन्ते’’.
‘‘तं किं मञ्ञसि, वप्प, ये मनोसमारम्भपच्चया उप्पज्जन्ति आसवा विघातपरिळाहा, मनोसमारम्भा पटिविरतस्स एवंस ते आसवा विघातपरिळाहा न होन्ति. सो नवञ्च कम्मं न करोति, पुराणञ्च कम्मं फुस्स फुस्स ब्यन्तीकरोति. सन्दिट्ठिका निज्जरा अकालिका ¶ एहिपस्सिका ओपनेय्यिका ¶ पच्चत्तं वेदितब्बा विञ्ञूहि. पस्ससि नो त्वं, वप्प, तं ठानं यतोनिदानं पुरिसं दुक्खवेदनिया आसवा अस्सवेय्युं अभिसम्पराय’’न्ति? ‘‘नो हेतं, भन्ते’’.
‘‘तं किं मञ्ञसि, वप्प, ये अविज्जापच्चया उप्पज्जन्ति आसवा विघातपरिळाहा, अविज्जाविरागा विज्जुप्पादा एवंस ते आसवा विघातपरिळाहा न होन्ति. सो नवञ्च कम्मं न करोति, पुराणञ्च कम्मं फुस्स फुस्स ब्यन्तीकरोति. सन्दिट्ठिका निज्जरा अकालिका एहिपस्सिका ओपनेय्यिका पच्चत्तं वेदितब्बा विञ्ञूहि. पस्ससि नो त्वं, वप्प, तं ठानं यतोनिदानं पुरिसं दुक्खवेदनिया आसवा अस्सवेय्युं अभिसम्पराय’’न्ति? ‘‘नो हेतं, भन्ते’’.
‘‘एवं सम्मा विमुत्तचित्तस्स खो, वप्प, भिक्खुनो छ सततविहारा अधिगता होन्ति. सो चक्खुना रूपं दिस्वा नेव सुमनो होति न दुम्मनो; उपेक्खको विहरति सतो सम्पजानो. सोतेन सद्दं सुत्वा…पे… घानेन गन्धं घायित्वा…पे... जिव्हाय रसं सायित्वा…पे… कायेन फोट्ठब्बं फुसित्वा…पे… मनसा धम्मं विञ्ञा नेव सुमनो होति न दुम्मनो; उपेक्खको विहरति सतो सम्पजानो. सो कायपरियन्तिकं वेदनं वेदियमानो ‘कायपरियन्तिकं ¶ वेदनं वेदियामी’ति पजानाति; जीवितपरियन्तिकं वेदनं वेदियमानो ‘जीवितपरियन्तिकं वेदनं वेदियामी’ति पजानाति; ‘कायस्स भेदा उद्धं जीवितपरियादाना इधेव सब्बवेदयितानि अनभिनन्दितानि सीती भविस्सन्ती’ति पजानाति’’.
‘‘सेय्यथापि, वप्प, थूणं पटिच्च छाया पञ्ञायति. अथ पुरिसो ¶ आगच्छेय्य कुद्दालपिटकं आदाय. सो तं थूणं मूले छिन्देय्य; मूले छिन्दित्वा पलिखणेय्य; पलिखणित्वा मूलानि उद्धरेय्य, अन्तमसो उसीरनाळिमत्तानिपि [उसीरनाळमत्तानिपि (सी.)]. सो तं थूणं खण्डाखण्डिकं छिन्देय्य. खण्डाखण्डिकं छेत्वा फालेय्य. फालेत्वा सकलिकं सकलिकं करेय्य. सकलिकं सकलिकं कत्वा वातातपे विसोसेय्य. वातातपे विसोसेत्वा अग्गिना डहेय्य. अग्गिना डहेत्वा मसिं करेय्य ¶ . मसिं करित्वा महावाते वा ओफुणेय्य नदिया वा सीघसोताय पवाहेय्य. एवं ¶ हिस्स, वप्प, या थूणं पटिच्च छाया सा उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा.
‘‘एवमेवं खो, वप्प, एवं सम्मा विमुत्तचित्तस्स भिक्खुनो छ सततविहारा अधिगता होन्ति. सो चक्खुना रूपं दिस्वा नेव सुमनो होति न दुम्मनो; उपेक्खको विहरति सतो सम्पजानो. सोतेन सद्दं सुत्वा…पे… घानेन गन्धं घायित्वा…पे… जिव्हाय रसं सायित्वा…पे… कायेन फोट्ठब्बं फुसित्वा…पे… मनसा धम्मं विञ्ञाय नेव सुमनो होति न दुम्मनो; उपेक्खको विहरति सतो सम्पजानो. सो कायपरियन्तिकं वेदनं वेदियमानो ‘कायपरियन्तिकं वेदनं वेदियामी’ति पजानाति; जीवितपरियन्तिकं वेदनं वेदियमानो ‘जीवितपरियन्तिकं वेदनं वेदियामी’ति ¶ पजानाति; ‘कायस्स भेदा उद्धं जीवितपरियादाना इधेव सब्बवेदयितानि अनभिनन्दितानि सीती भविस्सन्ती’ति पजानाति’’.
एवं वुत्ते वप्पो सक्को निगण्ठसावको भगवन्तं एतदवोच – ‘‘सेय्यथापि, भन्ते, पुरिसो उदयत्थिको अस्सपणियं पोसेय्य. सो उदयञ्चेव नाधिगच्छेय्य, उत्तरिञ्च किलमथस्स विघातस्स भागी अस्स. एवमेवं खो अहं, भन्ते, उदयत्थिको बाले निगण्ठे पयिरुपासिं. स्वाहं उदयञ्चेव नाधिगच्छिं, उत्तरिञ्च किलमथस्स विघातस्स भागी अहोसिं. एसाहं, भन्ते, अज्जतग्गे यो मे बालेसु निगण्ठेसु पसादो तं महावाते वा ओफुणामि नदिया वा सीघसोताय पवाहेमि. अभिक्कन्तं, भन्ते…पे… उपासकं मं, भन्ते ¶ , भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति. पञ्चमं.
६. साळ्हसुत्तं
१९६. एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायं. अथ खो साळ्हो च लिच्छवि अभयो च लिच्छवि येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा ¶ एकमन्तं निसीदिंसु. एकमन्तं निसिन्नो खो साळ्हो लिच्छवि भगवन्तं एतदवोच –
‘‘सन्ति, भन्ते, एके समणब्राह्मणा द्वयेन ओघस्स नित्थरणं पञ्ञपेन्ति ¶ – सीलविसुद्धिहेतु च तपोजिगुच्छाहेतु च. इध, भन्ते, भगवा किमाहा’’ति?
‘‘सीलविसुद्धिं ¶ खो अहं, साळ्ह, अञ्ञतरं सामञ्ञङ्गन्ति वदामि. ये ते, साळ्ह, समणब्राह्मणा तपोजिगुच्छावादा तपोजिगुच्छासारा तपोजिगुच्छाअल्लीना विहरन्ति, अभब्बा ते ओघस्स नित्थरणाय. येपि ते, साळ्ह, समणब्राह्मणा अपरिसुद्धकायसमाचारा अपरिसुद्धवचीसमाचारा अपरिसुद्धमनोसमाचारा अपरिसुद्धाजीवा, अभब्बा ते ञाणदस्सनाय अनुत्तराय सम्बोधाय.
‘‘सेय्यथापि, साळ्ह, पुरिसो नदिं तरितुकामो तिण्हं कुठारिं [कुधारिं (क.)] आदाय वनं पविसेय्य. सो तत्थ पस्सेय्य महतिं साललट्ठिं उजुं नवं अकुक्कुच्चकजातं. तमेनं मूले छिन्देय्य; मूले छेत्वा अग्गे छिन्देय्य; अग्गे छेत्वा साखापलासं सुविसोधितं विसोधेय्य; साखापलासं सुविसोधितं विसोधेत्वा कुठारीहि तच्छेय्य; कुठारीहि तच्छेत्वा वासीहि तच्छेय्य; वासीहि तच्छेत्वा लेखणिया लिखेय्य; लेखणिया लिखित्वा पासाणगुळेन धोवेय्य [धोपेय्य (सी. स्या. कं. पी.)]; पासाणगुळेन धोवेत्वा नदिं पतारेय्य.
‘‘तं किं मञ्ञसि, साळ्ह, भब्बो नु खो सो पुरिसो नदिं तरितु’’न्ति? ‘‘नो हेतं, भन्ते’’. ‘‘तं किस्स हेतु’’? ‘‘असु हि, भन्ते, साललट्ठि बहिद्धा सुपरिकम्मकता ¶ अन्तो अविसुद्धा. तस्सेतं पाटिकङ्खं – साललट्ठि संसीदिस्सति, पुरिसो अनयब्यसनं आपज्जिस्सती’’ति.
‘‘एवमेवं खो, साळ्ह, ये ते समणब्राह्मणा तपोजिगुच्छावादा तपोजिगुच्छासारा तपोजिगुच्छाअल्लीना विहरन्ति, अभब्बा ते ओघस्स नित्थरणाय. येपि ते, साळ्ह, समणब्राह्मणा अपरिसुद्धकायसमाचारा अपरिसुद्धवचीसमाचारा अपरिसुद्धमनोसमाचारा ¶ अपरिसुद्धाजीवा, अभब्बा ते ञाणदस्सनाय अनुत्तराय सम्बोधाय.
‘‘ये ¶ च खो ते, साळ्ह, समणब्राह्मणा न तपोजिगुच्छावादा न तपोजिगुच्छासारा न तपोजिगुच्छाअल्लीना विहरन्ति, भब्बा ते ओघस्स नित्थरणाय. येपि ते, साळ्ह, समणब्राह्मणा परिसुद्धकायसमाचारा परिसुद्धवचीसमाचारा परिसुद्धमनोसमाचारा परिसुद्धाजीवा, भब्बा ते ञाणदस्सनाय अनुत्तराय सम्बोधाय.
‘‘सेय्यथापि ¶ , साळ्ह, पुरिसो नदिं तरितुकामो तिण्हं कुठारिं आदाय वनं पविसेय्य. सो तत्थ पस्सेय्य महतिं साललट्ठिं उजुं नवं अकुक्कुच्चकजातं. तमेनं मूले छिन्देय्य; मूले छिन्दित्वा अग्गे छिन्देय्य; अग्गे छिन्दित्वा साखापलासं सुविसोधितं विसोधेय्य; साखापलासं सुविसोधितं विसोधेत्वा कुठारीहि तच्छेय्य; कुठारीहि तच्छेत्वा वासीहि तच्छेय्य; वासीहि तच्छेत्वा निखादनं आदाय अन्तो सुविसोधितं विसोधेय्य; अन्तो सुविसोधितं विसोधेत्वा लेखणिया लिखेय्य; लेखणिया लिखित्वा पासाणगुळेन धोवेय्य; पासाणगुळेन धोवेत्वा नावं करेय्य; नावं कत्वा फियारित्तं [पियारित्तं (सी. पी.)] बन्धेय्य; फियारित्तं बन्धित्वा नदिं पतारेय्य.
‘‘तं किं मञ्ञसि, साळ्ह, भब्बो नु खो सो पुरिसो नदिं तरितु’’न्ति? ‘‘एवं, भन्ते’’. ‘‘तं किस्स हेतु’’? ‘‘असु हि, भन्ते, साललट्ठि बहिद्धा सुपरिकम्मकता, अन्तो सुविसुद्धा नावाकता [सुविसुद्धकता (क.)] फियारित्तबद्धा. तस्सेतं पाटिकङ्खं – ‘नावा न संसीदिस्सति, पुरिसो सोत्थिना पारं गमिस्सती’’’ति.
‘‘एवमेवं खो ¶ , साळ्ह, ये ते समणब्राह्मणा न तपोजिगुच्छावादा न तपोजिगुच्छासारा न तपोजिगुच्छाअल्लीना विहरन्ति, भब्बा ते ओघस्स नित्थरणाय. येपि ते, साळ्ह, समणब्राह्मणा परिसुद्धकायसमाचारा ¶ परिसुद्धवचीसमाचारा परिसुद्धमनोसमाचारा परिसुद्धाजीवा, भब्बा ते ञाणदस्सनाय अनुत्तराय सम्बोधाय. सेय्यथापि, साळ्ह, योधाजीवो बहूनि चेपि कण्डचित्रकानि जानाति; अथ खो सो तीहि ठानेहि राजारहो होति राजभोग्गो, रञ्ञो अङ्गन्तेव सङ्खं गच्छति. कतमेहि तीहि? दूरेपाती च, अक्खणवेधी च, महतो च कायस्स पदालेता.
‘‘सेय्यथापि, साळ्ह, योधाजीवो दूरेपाती; एवमेवं खो, साळ्ह, अरियसावको सम्मासमाधि होति. सम्मासमाधि, साळ्ह, अरियसावको यं किञ्चि रूपं अतीतानागतपच्चुप्पन्नं ¶ अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा सब्बं रूपं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सति. या काचि वेदना…पे… या काचि सञ्ञा… ये ¶ केचि सङ्खारा… यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं विञ्ञाणं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सति.
‘‘सेय्यथापि, साळ्ह, योधाजीवो अक्खणवेधी; एवमेवं खो, साळ्ह, अरियसावको सम्मादिट्ठि होति. सम्मादिट्ठि ¶ , साळ्ह, अरियसावको ‘इदं दुक्ख’न्ति यथाभूतं पजानाति…पे… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति.
‘‘सेय्यथापि, साळ्ह, योधाजीवो महतो कायस्स पदालेता; एवमेवं खो, साळ्ह, अरियसावको सम्माविमुत्ति होति. सम्माविमुत्ति, साळ्ह, अरियसावको महन्तं अविज्जाक्खन्धं पदालेती’’ति. छट्ठं.
७. मल्लिकादेवीसुत्तं
१९७. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो मल्लिका देवी येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्ना खो मल्लिका देवी भगवन्तं एतदवोच –
‘‘को ¶ नु खो, भन्ते, हेतु को पच्चयो, येन मिधेकच्चो मातुगामो दुब्बण्णा च होति दुरूपा सुपापिका [स्या. पी. पोत्थकेसु ‘‘दुब्बणो च होति दुरूपो सुपापको’’ति एवमादिना पुल्लिङ्गिकवसेन दिस्सति] दस्सनाय; दलिद्दा च होति अप्पस्सका अप्पभोगा अप्पेसक्खा च?
‘‘को ¶ पन, भन्ते, हेतु को पच्चयो, येन मिधेकच्चो मातुगामो दुब्बण्णा च होति दुरूपा सुपापिका दस्सनाय; अड्ढा च होति महद्धना महाभोगा महेसक्खा च?
‘‘को नु खो, भन्ते, हेतु को पच्चयो, येन मिधेकच्चो मातुगामो अभिरूपा च होति दस्सनीया पासादिका परमाय वण्णपोक्खरताय समन्नागता; दलिद्दा च होति अप्पस्सका अप्पभोगा अप्पेसक्खा च?
‘‘को ¶ पन, भन्ते, हेतु को पच्चयो, येन मिधेकच्चो मातुगामो अभिरूपा च होति दस्सनीया पासादिका परमाय वण्णपोक्खरताय समन्नागता, अड्ढा च होति महद्धना महाभोगा महेसक्खा चा’’ति?
‘‘इध ¶ , मल्लिके, एकच्चो मातुगामो कोधना होति उपायासबहुला. अप्पम्पि वुत्ता समाना अभिसज्जति कुप्पति ब्यापज्जति पतित्थीयति, कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति. सा [सो (स्या.)] न दाता होति समणस्स वा ब्राह्मणस्स वा अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यं. इस्सामनिका [इस्सामनको (स्या.)] खो पन होति; परलाभसक्कारगरुकारमाननवन्दनपूजनासु इस्सति उपदुस्सति इस्सं बन्धति. सा चे ततो चुता इत्थत्तं आगच्छति, सा [सो (स्या.)] यत्थ यत्थ पच्चाजायति दुब्बण्णा च होति दुरूपा सुपापिका दस्सनाय; दलिद्दा च होति अप्पस्सका अप्पभोगा अप्पेसक्खा च.
‘‘इध पन, मल्लिके, एकच्चो मातुगामो कोधना होति उपायासबहुला. अप्पम्पि वुत्ता समाना अभिसज्जति कुप्पति ब्यापज्जति पतित्थीयति, कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति. सा दाता होति समणस्स वा ब्राह्मणस्स वा अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यं. अनिस्सामनिका खो पन होति; परलाभसक्कारगरुकारमाननवन्दनपूजनासु न इस्सति न उपदुस्सति न इस्सं बन्धति. सा चे ततो चुता इत्थत्तं आगच्छति, सा यत्थ यत्थ ¶ पच्चाजायति दुब्बण्णा च होति दुरूपा सुपापिका दस्सनाय; अड्ढा च होति महद्धना महाभोगा महेसक्खा च.
‘‘इध पन, मल्लिके, एकच्चो मातुगामो अक्कोधना होति अनुपायासबहुला. बहुम्पि वुत्ता ¶ समाना नाभिसज्जति न कुप्पति न ब्यापज्जति न पतित्थीयति, न कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति. सा न दाता होति समणस्स ¶ वा ब्राह्मणस्स वा अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यं. इस्सामनिका खो पन होति; परलाभसक्कारगरुकारमाननवन्दनपूजनासु इस्सति उपदुस्सति इस्सं बन्धति. सा चे ततो चुता इत्थत्तं आगच्छति, सा यत्थ ¶ यत्थ पच्चाजायति अभिरूपा च होति दस्सनीया पासादिका परमाय वण्णपोक्खरताय समन्नागता; दलिद्दा च होति अप्पस्सका अप्पभोगा अप्पेसक्खा च.
‘‘इध पन, मल्लिके, एकच्चो मातुगामो अक्कोधना होति अनुपायासबहुला. बहुम्पि वुत्ता समाना नाभिसज्जति न कुप्पति न ब्यापज्जति न पतित्थीयति, न कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति. सा दाता होति समणस्स वा ब्राह्मणस्स वा अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यं. अनिस्सामनिका खो पन होति; परलाभसक्कारगरुकारमाननवन्दनपूजनासु न इस्सति न उपदुस्सति न इस्सं बन्धति. सा चे ततो चुता इत्थत्तं आगच्छति, सा यत्थ यत्थ पच्चाजायति अभिरूपा च होति दस्सनीया पासादिका परमाय वण्णपोक्खरताय समन्नागता; अड्ढा च होति महद्धना महाभोगा महेसक्खा च.
‘‘अयं खो, मल्लिके, हेतु अयं पच्चयो, येन मिधेकच्चो मातुगामो दुब्बण्णा च होति दुरूपा सुपापिका दस्सनाय; दलिद्दा च होति अप्पस्सका अप्पभोगा अप्पेसक्खा च. अयं पन, मल्लिके, हेतु अयं पच्चयो, येन मिधेकच्चो मातुगामो दुब्बण्णा च होति दुरूपा सुपापिका दस्सनाय; अड्ढा च होति महद्धना महाभोगा ¶ महेसक्खा च. अयं खो, मल्लिके, हेतु अयं पच्चयो, येन मिधेकच्चो मातुगामो अभिरूपा च होति दस्सनीया पासादिका परमाय वण्णपोक्खरताय समन्नागता; दलिद्दा च होति अप्पस्सका अप्पभोगा अप्पेसक्खा च. अयं पन, मल्लिके, हेतु अयं पच्चयो, येन मिधेकच्चो मातुगामो अभिरूपा च होति दस्सनीया पासादिका परमाय वण्णपोक्खरताय समन्नागता; अड्ढा च होति महद्धना महाभोगा महेसक्खा चा’’ति.
एवं वुत्ते मल्लिका देवी भगवन्तं एतदवोच – ‘‘या नूनाहं [सा नूनाहं (स्या.), यं नूनाहं (क.)] भन्ते, अञ्ञं जातिं [अञ्ञाय जातिया (स्या.)] कोधना ¶ अहोसिं उपायासबहुला, अप्पम्पि वुत्ता समाना ¶ अभिसज्जिं कुप्पिं ब्यापज्जिं ¶ पतित्थीयिं कोपञ्च दोसञ्च अप्पच्चयञ्च पात्वाकासिं, साहं, भन्ते, एतरहि दुब्बण्णा दुरूपा सुपापिका दस्सनाय.
‘‘या नूनाहं, भन्ते, अञ्ञं जातिं दाता अहोसिं समणस्स वा ब्राह्मणस्स वा अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यं, साहं, भन्ते, एतरहि अड्ढा [अड्ढा च (सी. पी. क.)] महद्धना महाभोगा.
‘‘या नूनाहं, भन्ते, अञ्ञं जातिं अनिस्सामनिका अहोसिं, परलाभसक्कारगरुकारमाननवन्दनपूजनासु न इस्सिं न उपदुस्सिं न इस्सं बन्धिं, साहं, भन्ते, एतरहि महेसक्खा. सन्ति खो पन, भन्ते, इमस्मिं राजकुले खत्तियकञ्ञापि ब्राह्मणकञ्ञापि गहपतिकञ्ञापि, तासाहं इस्सराधिपच्चं कारेमि. एसाहं, भन्ते, अज्जतग्गे अक्कोधना भविस्सामि अनुपायासबहुला, बहुम्पि वुत्ता ¶ समाना नाभिसज्जिस्सामि न कुप्पिस्सामि न ब्यापज्जिस्सामि न पतित्थीयिस्सामि, कोपञ्च दोसञ्च अप्पच्चयञ्च न पातुकरिस्सामि; दस्सामि समणस्स वा ब्राह्मणस्स वा अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यं. अनिस्सामनिका भविस्सामि, परलाभसक्कारगरुकारमाननवन्दनपूजनासु न इस्सिस्सामि न उपदुस्सिस्सामि न इस्सं बन्धिस्सामि. अभिक्कन्तं, भन्ते…पे… उपासिकं मं, भन्ते, भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति. सत्तमं.
८. अत्तन्तपसुत्तं
१९८. ‘‘चत्तारोमे, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? इध, भिक्खवे, एकच्चो [पु. प. १७४; म. नि. २.७; दी. नि. ३.३१४; अ. नि. ३.१५७-१६३] पुग्गलो अत्तन्तपो होति अत्तपरितापनानुयोगमनुयुत्तो. इध पन, भिक्खवे, एकच्चो पुग्गलो परन्तपो होति परपरितापनानुयोगमनुयुत्तो. इध पन, भिक्खवे, एकच्चो पुग्गलो अत्तन्तपो च होति अत्तपरितापनानुयोगमनुयुत्तो, परन्तपो च परपरितापनानुयोगमनुयुत्तो. इध पन, भिक्खवे, एकच्चो पुग्गलो नेवत्तन्तपो होति नात्तपरितापनानुयोगमनुयुत्तो ¶ ¶ न परन्तपो न परपरितापनानुयोगमनुयुत्तो. सो नेव अत्तन्तपो ¶ न परन्तपो दिट्ठेव धम्मे निच्छातो निब्बुतो सीतीभूतो सुखप्पटिसंवेदी ब्रह्मभूतेन अत्तना विहरति.
‘‘कथञ्च, भिक्खवे, पुग्गलो अत्तन्तपो होति अत्तपरितापनानुयोगमनुयुत्तो? इध, भिक्खवे, एकच्चो अचेलको होति मुत्ताचारो हत्थापलेखनो नएहिभद्दन्तिको नतिट्ठभद्दन्तिको ¶ नाभिहटं न उद्दिस्सकतं न निमन्तनं सादियति. सो न कुम्भिमुखा पटिग्गण्हाति, न कळोपिमुखा पटिग्गण्हाति, न एळकमन्तरं न दण्डमन्तरं न मुसलमन्तरं न द्विन्नं भुञ्जमानानं न गब्भिनिया न पायमानाय न पुरिसन्तरगताय न सङ्कित्तीसु न यत्थ सा उपट्ठितो होति न यत्थ मक्खिका सण्डसण्डचारिनी न मच्छं न मंसं न सुरं न मेरयं न थुसोदकं पिवति. सो एकागारिको वा होति एकालोपिको द्वागारिको वा होति द्वालोपिको…पे… सत्तागारिको वा होति सत्तालोपिको; एकिस्सापि दत्तिया यापेति द्वीहिपि दत्तीहि यापेति…पे… सत्तहिपि दत्तीहि यापेति; एकाहिकम्पि आहारं आहारेति द्वाहिकम्पि आहारं आहारेति…पे… सत्ताहिकम्पि आहारं आहारेति. इति एवरूपं अड्ढमासिकम्पि परियायभत्तभोजनानुयोगमनुयुत्तो विहरति.
‘‘सो साकभक्खोपि होति सामाकभक्खोपि होति नीवारभक्खोपि होति दद्दुलभक्खोपि होति हटभक्खोपि होति कणभक्खोपि होति आचामभक्खोपि होति पिञ्ञाकभक्खोपि होति तिणभक्खोपि होति गोमयभक्खोपि होति; वनमूलफलाहारोपि यापेति पवत्तफलभोजी.
‘‘सो साणानिपि धारेति मसाणानिपि धारेति छवदुस्सानिपि धारेति पंसुकूलानिपि धारेति तिरीटानिपि धारेति अजिनम्पि धारेति अजिनक्खिपम्पि धारेति कुसचीरम्पि धारेति वाकचीरम्पि धारेति फलकचीरम्पि धारेति केसकम्बलम्पि धारेति वाळकम्बलम्पि धारेति उलूकपक्खम्पि धारेति; केसमस्सुलोचकोपि होति केसमस्सुलोचनानुयोगमनुयुत्तो; उब्भट्ठकोपि होति आसनप्पटिक्खित्तो; उक्कुटिकोपि ¶ होति उक्कुटिकप्पधानमनुयुत्तो; कण्टकापस्सयिकोपि होति कण्टकापस्सये सेय्यं कप्पेति; सायततियकम्पि उदकोरोहनानुयोगमनुयुत्तो ¶ विहरति. इति एवरूपं अनेकविहितं कायस्स आतापनपरितापनानुयोगमनुयुत्तो ¶ विहरति. एवं खो, भिक्खवे, पुग्गलो अत्तन्तपो होति अत्तपरितापनानुयोगमनुयुत्तो.
‘‘कथञ्च ¶ , भिक्खवे, पुग्गलो परन्तपो होति परपरितापनानुयोगमनुयुत्तो? इध, भिक्खवे, एकच्चो पुग्गलो ओरब्भिको होति सूकरिको साकुणिको मागविको लुद्दो मच्छघातको चोरो चोरघातको गोघातको बन्धनागारिको, ये वा पनञ्ञेपि केचि कुरूरकम्मन्ता. एवं खो, भिक्खवे, पुग्गलो परन्तपो होति परपरितापनानुयोगमनुयुत्तो.
‘‘कथञ्च, भिक्खवे, पुग्गलो अत्तन्तपो च होति अत्तपरितापनानुयोगमनुयुत्तो परन्तपो च परपरितापनानुयोगमनुयुत्तो? इध, भिक्खवे, एकच्चो पुग्गलो राजा वा होति खत्तियो मुद्धावसित्तो, ब्राह्मणो वा होति महासालो. सो पुरत्थिमेन नगरस्स नवं सन्थागारं कारापेत्वा केसमस्सुं ओहारेत्वा खराजिनं निवासेत्वा सप्पितेलेन कायं अब्भञ्जित्वा मगविसाणेन पिट्ठिं कण्डुवमानो नवं सन्थागारं पविसति, सद्धिं महेसिया ब्राह्मणेन च पुरोहितेन. सो तत्थ अनन्तरहिताय भूमिया हरितुपलित्ताय सेय्यं कप्पेति. एकिस्साय गाविया सरूपवच्छाय यं एकस्मिं थने खीरं होति तेन राजा यापेति; यं दुतियस्मिं थने खीरं होति तेन महेसी यापेति; यं ततियस्मिं थने खीरं होति तेन ब्राह्मणो पुरोहितो यापेति; यं चतुत्थस्मिं थने ¶ खीरं होति तेन अग्गिं जुहति [जुहन्ति (सी. पी.)]; अवसेसेन वच्छको यापेति. सो एवमाह – ‘एत्तका उसभा हञ्ञन्तु यञ्ञत्थाय, एत्तका वच्छतरा हञ्ञन्तु यञ्ञत्थाय, एत्तका वच्छतरियो हञ्ञन्तु यञ्ञत्थाय, एत्तका अजा हञ्ञन्तु यञ्ञत्थाय, एत्तका उरब्भा हञ्ञन्तु यञ्ञत्थाय, (एत्तका अस्सा हञ्ञन्तु यञ्ञत्थाय,) [( ) नत्थि सी. स्या. कं. पी. पोत्थकेसु] एत्तका रुक्खा छिज्जन्तु यूपत्थाय, एत्तका दब्भा लूयन्तु बरिहिसत्थाया’ति [परिकम्मत्थायाति (क.)]. येपिस्स ¶ ते होन्ति दासाति वा पेस्साति वा कम्मकराति वा तेपि दण्डतज्जिता भयतज्जिता अस्सुमुखा रुदमाना परिकम्मानि करोन्ति. एवं खो, भिक्खवे, पुग्गलो अत्तन्तपो च होति अत्तपरितापनानुयोगमनुयुत्तो परन्तपो च परपरितापनानुयोगमनुयुत्तो.
‘‘कथञ्च ¶ , भिक्खवे, पुग्गलो नेवत्तन्तपो होति नात्तपरितापनानुयोगमनुयुत्तो न परन्तपो न परपरितापनानुयोगमनुयुत्तो? सो अनत्तन्तपो अपरन्तपो दिट्ठेव धम्मे निच्छातो निब्बुतो सीतीभूतो सुखप्पटिसंवेदी ब्रह्मभूतेन अत्तना विहरति. इध, भिक्खवे, तथागतो लोके उप्पज्जति अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा. सो इमं लोकं सदेवकं समारकं सब्रह्मकं सस्समणब्राह्मणिं पजं सदेवमनुस्सं सयं अभिञ्ञा सच्छिकत्वा पवेदेति. सो धम्मं देसेति ¶ आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं, केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति. तं धम्मं सुणाति गहपति वा गहपतिपुत्तो वा अञ्ञतरस्मिं ¶ वा कुले पच्चाजातो. सो तं धम्मं सुत्वा तथागते सद्धं पटिलभति. सो तेन सद्धापटिलाभेन समन्नागतो इति पटिसञ्चिक्खति – ‘सम्बाधो घरावासो रजापथो, अब्भोकासो पब्बज्जा; नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ब्रह्मचरियं चरितुं; यंनूनाहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्य’न्ति. सो अपरेन समयेन अप्पं वा भोगक्खन्धं पहाय, महन्तं वा भोगक्खन्धं पहाय, अप्पं वा ञातिपरिवट्टं पहाय, महन्तं वा ञातिपरिवट्टं पहाय, केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजति.
‘‘सो एवं पब्बजितो समानो भिक्खूनं सिक्खासाजीवसमापन्नो पाणातिपातं पहाय पाणातिपाता पटिविरतो होति निहितदण्डो निहितसत्थो लज्जी दयापन्नो, सब्बपाणभूतहितानुकम्पी विहरति. अदिन्नादानं पहाय अदिन्नादाना पटिविरतो ¶ होति दिन्नादायी दिन्नपाटिकङ्खी, अथेनेन सुचिभूतेन अत्तना विहरति. अब्रह्मचरियं पहाय ब्रह्मचारी होति आराचारी विरतो असद्धम्मा गामधम्मा. मुसावादं पहाय मुसावादा पटिविरतो होति सच्चवादी सच्चसन्धो थेतो पच्चयिको अविसंवादको लोकस्स. पिसुणं वाचं पहाय पिसुणाय वाचाय पटिविरतो होति, न इतो सुत्वा अमुत्र अक्खाता इमेसं भेदाय, न अमुत्र वा सुत्वा इमेसं अक्खाता अमूसं ¶ भेदाय; इति भिन्नानं वा सन्धाता, सहितानं वा अनुप्पदाता, समग्गारामो समग्गरतो ¶ समग्गनन्दी समग्गकरणिं वाचं भासिता होति. फरुसं वाचं पहाय फरुसाय वाचाय पटिविरतो होति; या सा वाचा नेला कण्णसुखा पेमनीया हदयङ्गमा पोरी बहुजनकन्ता बहुजनमनापा तथारूपिं वाचं भासिता होति. सम्फप्पलापं पहाय सम्फप्पलापा पटिविरतो होति कालवादी भूतवादी अत्तवादी धम्मवादी विनयवादी; निधानवतिं वाचं भासिता होति कालेन सापदेसं परियन्तवतिं अत्थसंहितं.
‘‘सो बीजगामभूतगामसमारम्भा पटिविरतो होति. एकभत्तिको होति रत्तूपरतो विरतो विकालभोजना. नच्चगीतवादितविसूकदस्सना पटिविरतो होति. मालागन्धविलेपनधारणमण्डनविभूसनट्ठाना ¶ पटिविरतो होति. उच्चासयनमहासयना पटिविरतो होति. जातरूपरजतपटिग्गहणा पटिविरतो होति. आमकधञ्ञपटिग्गहणा पटिविरतो होति. आमकमंसपटिग्गहणा पटिविरतो होति. इत्थिकुमारिकपटिग्गहणा पटिविरतो होति. दासिदासपटिग्गहणा पटिविरतो होति. अजेळकपटिग्गहणा पटिविरतो होति. कुक्कुटसूकरपटिग्गहणा पटिविरतो होति. हत्थिगवास्सवळवपटिग्गहणा पटिविरतो होति. खेत्तवत्थुपटिग्गहणा पटिविरतो होति. दूतेय्यपहिणगमनानुयोगा पटिविरतो होति. कयविक्कया पटिविरतो होति. तुलाकूटकंसकूटमानकूटा पटिविरतो होति. उक्कोटनवञ्चननिकतिसाचियोगा पटिविरतो होति. छेदनवधबन्धनविपरामोसआलोपसहसाकारा पटिविरतो होति.
‘‘सो सन्तुट्ठो होति कायपरिहारिकेन चीवरेन कुच्छिपरिहारिकेन पिण्डपातेन. सो येन येनेव पक्कमति समादायेव पक्कमति. सेय्यथापि नाम पक्खी सकुणो येन येनेव ¶ डेति, सपत्तभारोव डेति; एवमेवं भिक्खु सन्तुट्ठो होति कायपरिहारिकेन चीवरेन कुच्छिपरिहारिकेन पिण्डपातेन. सो येन येनेव पक्कमति ¶ , समादायेव पक्कमति. सो इमिना अरियेन सीलक्खन्धेन समन्नागतो अज्झत्तं अनवज्जसुखं पटिसंवेदेति.
‘‘सो चक्खुना रूपं दिस्वा न निमित्तग्गाही होति नानुब्यञ्जनग्गाही. यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला ¶ धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति; रक्खति चक्खुन्द्रियं; चक्खुन्द्रिये संवरं आपज्जति. सोतेन सद्दं सुत्वा… घानेन गन्धं घायित्वा… जिव्हाय रसं सायित्वा… कायेन फोट्ठब्बं फुसित्वा… मनसा धम्मं विञ्ञाय न निमित्तग्गाही होति नानुब्यञ्जनग्गाही. यत्वाधिकरणमेनं मनिन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति; रक्खति मनिन्द्रियं; मनिन्द्रिये संवरं आपज्जति. सो इमिना अरियेन इन्द्रियसंवरेन समन्नागतो अज्झत्तं अब्यासेकसुखं पटिसंवेदेति.
‘‘सो अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होति, आलोकिते विलोकिते सम्पजानकारी होति, समिञ्जिते पसारिते सम्पजानकारी होति, सङ्घाटिपत्तचीवरधारणे सम्पजानकारी ¶ होति, असिते पीते खायिते सायिते सम्पजानकारी होति, उच्चारपस्सावकम्मे सम्पजानकारी होति, गते ठिते निसिन्ने सुत्ते जागरिते भासिते तुण्हीभावे सम्पजानकारी होति ¶ .
‘‘सो इमिना च अरियेन सीलक्खन्धेन समन्नागतो, (इमाय च अरियाय सन्तुट्ठिया समन्नागतो,) [( ) नत्थि सी. स्या. पोत्थकेसु. म. नि. १.२९६; म. नि. २.१३ पस्सितब्बं] इमिना च अरियेन इन्द्रियसंवरेन समन्नागतो, इमिना च अरियेन सतिसम्पजञ्ञेन समन्नागतो [समन्नागतो. सो (क.)] विवित्तं सेनासनं भजति अरञ्ञं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनप्पत्थं अब्भोकासं पलालपुञ्जं. सो पच्छाभत्तं पिण्डपातपटिक्कन्तो निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा. सो अभिज्झं लोके पहाय विगताभिज्झेन चेतसा विहरति, अभिज्झाय चित्तं परिसोधेति. ब्यापादपदोसं पहाय अब्यापन्नचित्तो विहरति सब्बपाणभूतहितानुकम्पी, ब्यापादपदोसा चित्तं परिसोधेति. थिनमिद्धं पहाय ¶ विगतथिनमिद्धो विहरति आलोकसञ्ञी सतो सम्पजानो, थिनमिद्धा चित्तं परिसोधेति. उद्धच्चकुक्कुच्चं पहाय अनुद्धतो विहरति अज्झत्तं वूपसन्तचित्तो, उद्धच्चकुक्कुच्चा चित्तं परिसोधेति. विचिकिच्छं पहाय तिण्णविचिकिच्छो विहरति अकथंकथी कुसलेसु धम्मेसु, विचिकिच्छाय चित्तं परिसोधेति. सो इमे पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पञ्ञाय दुब्बलीकरणे विविच्चेव कामेहि…पे… चतुत्थं झानं उपसम्पज्ज विहरति.
‘‘सो ¶ एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते पुब्बेनिवासानुस्सतिञाणाय…पे… ¶ सत्तानं चुतूपपातञाणाय…पे… ¶ (सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते) आसवानं खयञाणाय चित्तं अभिनिन्नामेति. सो ‘इदं दुक्ख’न्ति यथाभूतं पजानाति, ‘अयं दुक्खसमुदयो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति. ‘इमे आसवा’ति यथाभूतं पजानाति, ‘अयं आसवसमुदयो’ति यथाभूतं पजानाति ¶ , ‘अयं आसवनिरोधो’ति यथाभूतं पजानाति, ‘अयं आसवनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति.
‘‘तस्स एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्चति, भवासवापि चित्तं विमुच्चति, अविज्जासवापि चित्तं विमुच्चति; विमुत्तस्मिं विमुत्तमिति ञाणं होति. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति. एवं खो, भिक्खवे, पुग्गलो नेवत्तन्तपो होति नात्तपरितापनानुयोगमनुयुत्तो न परन्तपो न परपरितापनानुयोगमनुयुत्तो. सो न अत्तन्तपो न परन्तपो दिट्ठेव धम्मे निच्छातो निब्बुतो सीतीभूतो सुखप्पटिसंवेदी ब्रह्मभूतेन अत्तना विहरति. इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति. अट्ठमं.
९. तण्हासुत्तं
१९९. भगवा एतदवोच – ‘‘तण्हं वो, भिक्खवे, देसेस्सामि जालिनिं सरितं विसटं विसत्तिकं, याय अयं लोको उद्धस्तो परियोनद्धो तन्ताकुलकजातो गुलागुण्ठिकजातो ¶ [कुलागुण्ठिकजातो (सी. स्या. कं. पी.) अ. नि. अट्ठ. २.४.१९९] मुञ्जपब्बजभूतो ¶ अपायं दुग्गतिं विनिपातं संसारं नातिवत्तति. तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘कतमा च सा, भिक्खवे, तण्हा जालिनी सरिता विसटा विसत्तिका, याय अयं लोको उद्धस्तो परियोनद्धो तन्ताकुलकजातो गुलागुण्ठिकजातो मुञ्जपब्बजभूतो अपायं दुग्गतिं विनिपातं संसारं नातिवत्तति ¶ ? अट्ठारस खो पनिमानि, भिक्खवे, तण्हाविचरितानि अज्झत्तिकस्स उपादाय, अट्ठारस तण्हाविचरितानि बाहिरस्स उपादाय.
‘‘कतमानि अट्ठारस तण्हाविचरितानि अज्झत्तिकस्स उपादाय? अस्मीति, भिक्खवे, सति इत्थस्मीति होति, एवंस्मीति [एवमस्मि (सी.), एवस्मि (स्या. कं. पी.) विभ. ९७३ पस्सितब्बं] होति, अञ्ञथास्मीति होति, असस्मीति होति, सतस्मीति होति, सन्ति होति, इत्थं सन्ति होति, एवं सन्ति होति, अञ्ञथा सन्ति होति, अपिहं [अपिह (सी. पी.), अपि (स्या. कं.)] सन्ति होति, अपिहं [अपि (सी. स्या. कं. पी.)] इत्थं सन्ति होति, अपिहं [अपि (सी. स्या. कं. पी.)] एवं सन्ति होति, अपिहं [अपि (सी. स्या. कं. पी.)] अञ्ञथा सन्ति होति ¶ , भविस्सन्ति होति, इत्थं भविस्सन्ति होति, एवं भविस्सन्ति होति, अञ्ञथा भविस्सन्ति होति. इमानि अट्ठारस तण्हाविचरितानि अज्झत्तिकस्स उपादाय.
‘‘कतमानि अट्ठारस तण्हाविचरितानि बाहिरस्स उपादाय? इमिनास्मीति, भिक्खवे, सति इमिना इत्थस्मीति होति, इमिना एवंस्मीति होति, इमिना अञ्ञथास्मीति होति, इमिना असस्मीति होति, इमिना सतस्मीति होति, इमिना सन्ति होति, इमिना ¶ इत्थं सन्ति होति, इमिना एवं सन्ति होति, इमिना अञ्ञथा सन्ति होति, इमिना अपिहं सन्ति होति, इमिना अपिहं इत्थं सन्ति होति, इमिना अपिहं एवं सन्ति होति, इमिना अपिहं अञ्ञथा सन्ति होति, इमिना भविस्सन्ति होति, इमिना इत्थं भविस्सन्ति होति, इमिना एवं भविस्सन्ति होति, इमिना अञ्ञथा भविस्सन्ति होति. इमानि अट्ठारस तण्हाविचरितानि बाहिरस्स उपादाय.
‘‘इति अट्ठारस तण्हाविचरितानि अज्झत्तिकस्स उपादाय, अट्ठारस तण्हाविचरितानि बाहिरस्स उपादाय. इमानि वुच्चन्ति, भिक्खवे, छत्तिंस तण्हाविचरितानि. इति एवरूपानि अतीतानि छत्तिंस तण्हाविचरितानि, अनागतानि छत्तिंस तण्हाविचरितानि ¶ , पच्चुप्पन्नानि छत्तिंस तण्हाविचरितानि. एवं अट्ठसतं तण्हाविचरितं होन्ति.
‘‘अयं ¶ खो सा, भिक्खवे, तण्हा जालिनी सरिता विसटा विसत्तिका, याय अयं लोको उद्धस्तो परियोनद्धो तन्ताकुलकजातो गुलागुण्ठिकजातो मुञ्जपब्बजभूतो अपायं दुग्गतिं विनिपातं संसारं नातिवत्तती’’ति. नवमं.
१०. पेमसुत्तं
२००. ‘‘चत्तारिमानि, भिक्खवे, (पेमानि) [( ) नत्थि सी. स्या. कं. पी. पोत्थकेसु] जायन्ति. कतमानि चत्तारि? पेमा पेमं जायति, पेमा दोसो जायति, दोसा पेमं जायति, दोसा दोसो जायति.
‘‘कथञ्च, भिक्खवे, पेमा पेमं जायति? इध, भिक्खवे, पुग्गलो पुग्गलस्स इट्ठो होति कन्तो मनापो. तं परे इट्ठेन कन्तेन मनापेन समुदाचरन्ति. तस्स एवं होति – ‘यो ¶ खो म्यायं पुग्गलो इट्ठो कन्तो मनापो, तं परे इट्ठेन कन्तेन मनापेन समुदाचरन्ती’ति ¶ . सो तेसु पेमं जनेति. एवं खो, भिक्खवे, पेमा पेमं जायति.
‘‘कथञ्च, भिक्खवे, पेमा दोसो जायति? इध, भिक्खवे, पुग्गलो पुग्गलस्स इट्ठो होति कन्तो मनापो. तं परे अनिट्ठेन अकन्तेन अमनापेन समुदाचरन्ति. तस्स एवं होति – ‘यो खो म्यायं पुग्गलो इट्ठो कन्तो मनापो, तं परे अनिट्ठेन अकन्तेन अमनापेन समुदाचरन्ती’ति. सो तेसु दोसं जनेति. एवं खो, भिक्खवे, पेमा दोसो जायति.
‘‘कथञ्च, भिक्खवे, दोसा पेमं जायति? इध, भिक्खवे, पुग्गलो पुग्गलस्स अनिट्ठो होति अकन्तो अमनापो. तं परे अनिट्ठेन अकन्तेन अमनापेन समुदाचरन्ति. तस्स एवं होति – ‘यो खो म्यायं पुग्गलो अनिट्ठो अकन्तो अमनापो, तं परे अनिट्ठेन अकन्तेन अमनापेन समुदाचरन्ती’ति. सो तेसु पेमं जनेति. एवं खो, भिक्खवे, दोसा पेमं जायति.
‘‘कथञ्च, भिक्खवे, दोसा दोसो जायति? इध, भिक्खवे, पुग्गलो पुग्गलस्स अनिट्ठो होति अकन्तो अमनापो ¶ . तं परे इट्ठेन कन्तेन मनापेन समुदाचरन्ति. तस्स एवं होति – ‘यो खो म्यायं पुग्गलो अनिट्ठो ¶ अकन्तो अमनापो, तं परे इट्ठेन कन्तेन मनापेन समुदाचरन्ती’ति. सो तेसु दोसं जनेति. एवं खो, भिक्खवे, दोसा दोसो जायति. इमानि खो, भिक्खवे, चत्तारि पेमानि जायन्ति.
‘‘यस्मिं, भिक्खवे, समये भिक्खु विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति, यम्पिस्स पेमा पेमं जायति तम्पिस्स तस्मिं ¶ समये न होति, योपिस्स पेमा दोसो जायति सोपिस्स तस्मिं समये न होति, यम्पिस्स दोसा पेमं जायति तम्पिस्स तस्मिं समये न होति, योपिस्स दोसा दोसो जायति सोपिस्स तस्मिं समये न होति.
‘‘यस्मिं, भिक्खवे, समये भिक्खु वितक्कविचारानं वूपसमा…पे… दुतियं झानं…पे… ततियं ¶ झानं…पे… चतुत्थं झानं उपसम्पज्ज विहरति, यम्पिस्स पेमा पेमं जायति तम्पिस्स तस्मिं समये न होति, योपिस्स पेमा दोसो जायति सोपिस्स तस्मिं समये न होति, यम्पिस्स दोसा पेमं जायति तम्पिस्स तस्मिं समये न होति, योपिस्स दोसा दोसो जायति सोपिस्स तस्मिं समये न होति.
‘‘यस्मिं, भिक्खवे, समये भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति, यम्पिस्स पेमा पेमं जायति तम्पिस्स पहीनं होति उच्छिन्नमूलं तालावत्थुकतं अनभावंकतं आयतिं अनुप्पादधम्मं, योपिस्स पेमा दोसो जायति सोपिस्स पहीनो होति उच्छिन्नमूलो तालावत्थुकतो अनभावंकतो आयतिं अनुप्पादधम्मो, यम्पिस्स दोसा पेमं जायति तम्पिस्स पहीनं होति उच्छिन्नमूलं तालावत्थुकतं अनभावंकतं आयतिं अनुप्पादधम्मं, योपिस्स दोसा दोसो जायति सोपिस्स पहीनो होति उच्छिन्नमूलो तालावत्थुकतो अनभावंकतो आयतिं अनुप्पादधम्मो. अयं वुच्चति, भिक्खवे, भिक्खु नेव उस्सेनेति न पटिसेनेति [न पटिस्सेनेति (सी. पी.)] न धूपायति न पज्जलति न ¶ सम्पज्झायति [न अपज्झायति (सी.), न पज्झायति (स्या. कं. पी.)].
‘‘कथञ्च, भिक्खवे, भिक्खु उस्सेनेति? इध, भिक्खवे, भिक्खु रूपं अत्ततो समनुपस्सति, रूपवन्तं वा अत्तानं, अत्तनि वा रूपं, रूपस्मिं वा अत्तानं; वेदनं अत्ततो ¶ समनुपस्सति, वेदनावन्तं वा अत्तानं ¶ , अत्तनि वा वेदनं, वेदनाय वा अत्तानं; सञ्ञं अत्ततो समनुपस्सति, सञ्ञावन्तं वा अत्तानं, अत्तनि वा सञ्ञं, सञ्ञाय वा अत्तानं; सङ्खारे अत्ततो समनुपस्सति, सङ्खारवन्तं वा अत्तानं, अत्तनि वा सङ्खारे, सङ्खारेसु वा अत्तानं; विञ्ञाणं अत्ततो समनुपस्सति, विञ्ञाणवन्तं वा अत्तानं, अत्तनि वा विञ्ञाणं, विञ्ञाणस्मिं वा अत्तानं. एवं खो, भिक्खवे, भिक्खु उस्सेनेति.
‘‘कथञ्च, भिक्खवे, भिक्खु न उस्सेनेति? इध, भिक्खवे, भिक्खु न रूपं अत्ततो समनुपस्सति, न रूपवन्तं वा अत्तानं, न अत्तनि वा रूपं, न रूपस्मिं वा अत्तानं; न वेदनं अत्ततो समनुपस्सति, न वेदनावन्तं वा अत्तानं, न अत्तनि वा वेदनं, न वेदनाय वा अत्तानं; न सञ्ञं अत्ततो समनुपस्सति, न सञ्ञावन्तं वा अत्तानं, न अत्तनि वा सञ्ञं ¶ , न सञ्ञाय वा अत्तानं; न सङ्खारे अत्ततो समनुपस्सति, न सङ्खारवन्तं वा अत्तानं, न अत्तनि वा सङ्खारे, न सङ्खारेसु वा अत्तानं; न विञ्ञाणं अत्ततो समनुपस्सति, न विञ्ञाणवन्तं वा अत्तानं, न अत्तनि वा विञ्ञाणं, न विञ्ञाणस्मिं वा अत्तानं. एवं खो, भिक्खवे, भिक्खु न उस्सेनेति.
‘‘कथञ्च, भिक्खवे, भिक्खु पटिसेनेति? इध ¶ , भिक्खवे, भिक्खु अक्कोसन्तं पच्चक्कोसति, रोसन्तं पटिरोसति, भण्डन्तं पटिभण्डति. एवं खो, भिक्खवे, भिक्खु पटिसेनेति.
‘‘कथञ्च, भिक्खवे, भिक्खु न पटिसेनेति? इध, भिक्खवे, भिक्खु अक्कोसन्तं न पच्चक्कोसति, रोसन्तं न पटिरोसति, भण्डन्तं न पटिभण्डति. एवं खो, भिक्खवे, भिक्खु न पटिसेनेति.
‘‘कथञ्च, भिक्खवे, भिक्खु धूपायति? अस्मीति, भिक्खवे, सति इत्थस्मीति होति, एवंस्मीति होति, अञ्ञथास्मीति होति, असस्मीति होति, सतस्मीति होति, सन्ति होति, इत्थं सन्ति होति, एवं सन्ति होति, अञ्ञथा सन्ति होति, अपिहं सन्ति होति, अपिहं इत्थं सन्ति होति, अपिहं एवं सन्ति होति, अपिहं अञ्ञथा सन्ति होति, भविस्सन्ति होति, इत्थं भविस्सन्ति होति, एवं भविस्सन्ति होति, अञ्ञथा भविस्सन्ति होति. एवं खो, भिक्खवे, भिक्खु धूपायति.
‘‘कथञ्च ¶ , भिक्खवे, भिक्खु न धूपायति? अस्मीति, भिक्खवे, असति इत्थस्मीति न होति, एवंस्मीति न होति, अञ्ञथास्मीति न होति, असस्मीति न होति, सतस्मीति न होति, सन्ति न होति, इत्थं सन्ति न होति, एवं सन्ति न होति, अञ्ञथा सन्ति न होति, अपिहं सन्ति न होति, अपिहं इत्थं सन्ति ¶ न होति, अपिहं एवं सन्ति न होति, अपिहं अञ्ञथा सन्ति न होति, भविस्सन्ति न होति, इत्थं भविस्सन्ति न होति, एवं भविस्सन्ति न होति, अञ्ञथा भविस्सन्ति न होति. एवं खो, भिक्खवे, भिक्खु न धूपायति.
‘‘कथञ्च, भिक्खवे, भिक्खु पज्जलति? इमिना अस्मीति, भिक्खवे, सति इमिना इत्थस्मीति ¶ ¶ होति, इमिना एवंस्मीति होति, इमिना अञ्ञथास्मीति होति, इमिना असस्मीति होति, इमिना सतस्मीति होति, इमिना सन्ति होति, इमिना इत्थं सन्ति होति, इमिना एवं सन्ति होति, इमिना अञ्ञथा सन्ति होति, इमिना अपिहं सन्ति होति, इमिना अपिहं इत्थं सन्ति होति, इमिना अपिहं एवं सन्ति होति, इमिना अपिहं अञ्ञथा सन्ति होति, इमिना भविस्सन्ति होति, इमिना इत्थं भविस्सन्ति होति, इमिना एवं भविस्सन्ति होति, इमिना अञ्ञथा भविस्सन्ति होति. एवं खो, भिक्खवे, भिक्खु पज्जलति.
‘‘कथञ्च, भिक्खवे, भिक्खु न पज्जलति? इमिना अस्मीति, भिक्खवे, असति इमिना इत्थस्मीति न होति, इमिना एवंस्मीति न होति, इमिना अञ्ञथास्मीति न होति, इमिना असस्मीति न होति, इमिना सतस्मीति न होति, इमिना सन्ति न होति, इमिना इत्थं सन्ति न होति, इमिना एवं सन्ति न होति, इमिना अञ्ञथा सन्ति न होति, इमिना अपिहं सन्ति न होति, इमिना अपिहं इत्थं सन्ति न होति, इमिना अपिहं एवं सन्ति न होति, इमिना अपिहं अञ्ञथा सन्ति न होति, इमिना भविस्सन्ति न होति, इमिना इत्थं भविस्सन्ति न होति, इमिना एवं भविस्सन्ति न होति, इमिना अञ्ञथा भविस्सन्ति न होति. एवं खो, भिक्खवे, भिक्खु न पज्जलति.
‘‘कथञ्च ¶ , भिक्खवे, भिक्खु सम्पज्झायति? इध, भिक्खवे, भिक्खुनो अस्मिमानो पहीनो न होति उच्छिन्नमूलो तालावत्थुकतो अनभावंकतो आयतिं अनुप्पादधम्मो. एवं खो, भिक्खवे, भिक्खु ¶ सम्पज्झायति.
‘‘कथञ्च, भिक्खवे, भिक्खु न सम्पज्झायति? इध, भिक्खवे, भिक्खुनो अस्मिमानो पहीनो होति उच्छिन्नमूलो तालावत्थुकतो अनभावंकतो आयतिं अनुप्पादधम्मो. एवं खो, भिक्खवे, भिक्खु न सम्पज्झायती’’ति. दसमं.
महावग्गो पञ्चमो.
तस्सुद्दानं –
सोतानुगतं ठानं, भद्दिय सामुगिय वप्प साळ्हा च;
मल्लिक अत्तन्तापो, तण्हा पेमेन च दसा तेति.
चतुत्थमहापण्णासकं समत्तं.
५. पञ्चमपण्णासकं