📜

(२१) १. सप्पुरिसवग्गो

१. सिक्खापदसुत्तं

२०१. ‘‘असप्पुरिसञ्च वो, भिक्खवे, देसेस्सामि, असप्पुरिसेन असप्पुरिसतरञ्च; सप्पुरिसञ्च, सप्पुरिसेन सप्पुरिसतरञ्च. तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

‘‘कतमो च, भिक्खवे, असप्पुरिसो? इध, भिक्खवे, एकच्चो पाणातिपाती होति, अदिन्नादायी होति, कामेसुमिच्छाचारी होति, मुसावादी होति, सुरामेरयमज्जपमादट्ठायी होति. अयं वुच्चति, भिक्खवे, असप्पुरिसो.

‘‘कतमो च, भिक्खवे, असप्पुरिसेन असप्पुरिसतरो? इध, भिक्खवे, एकच्चो अत्तना च पाणातिपाती होति, परञ्च पाणातिपाते समादपेति; अत्तना च अदिन्नादायी होति, परञ्च अदिन्नादाने समादपेति; अत्तना च कामेसुमिच्छाचारी होति, परञ्च कामेसुमिच्छाचारे समादपेति; अत्तना च मुसावादी होति, परञ्च मुसावादे समादपेति; अत्तना च सुरामेरयमज्जपमादट्ठायी होति, परञ्च सुरामेरयमज्जपमादट्ठाने समादपेति. अयं वुच्चति, भिक्खवे, असप्पुरिसेन असप्पुरिसतरो.

‘‘कतमो च, भिक्खवे, सप्पुरिसो? इध, भिक्खवे, एकच्चो पाणातिपाता पटिविरतो होति, अदिन्नादाना पटिविरतो होति, कामेसुमिच्छाचारा पटिविरतो होति, मुसावादा पटिविरतो होति, सुरामेरयमज्जपमादट्ठाना पटिविरतो होति. अयं वुच्चति, भिक्खवे, सप्पुरिसो.

‘‘कतमो च, भिक्खवे, सप्पुरिसेन सप्पुरिसतरो? इध, भिक्खवे, एकच्चो अत्तना च पाणातिपाता पटिविरतो होति, परञ्च पाणातिपाता वेरमणिया समादपेति; अत्तना च अदिन्नादाना पटिविरतो होति, परञ्च अदिन्नादाना वेरमणिया समादपेति; अत्तना च कामेसुमिच्छाचारा पटिविरतो होति, परञ्च कामेसुमिच्छाचारा वेरमणिया समादपेति; अत्तना च मुसावादा पटिविरतो होति, परञ्च मुसावादा वेरमणिया समादपेति; अत्तना च सुरामेरयमज्जपमादट्ठाना पटिविरतो होति, परञ्च सुरामेरयमज्जपमादट्ठाना वेरमणिया समादपेति. अयं वुच्चति, भिक्खवे, सप्पुरिसेन सप्पुरिसतरो’’ति [पु. प. १३५]. पठमं.

२. अस्सद्धसुत्तं

२०२. ‘‘असप्पुरिसञ्च वो, भिक्खवे, देसेस्सामि, असप्पुरिसेन असप्पुरिसतरञ्च; सप्पुरिसञ्च, सप्पुरिसेन सप्पुरिसतरञ्च. तं सुणाथ…पे….

‘‘कतमो च, भिक्खवे, असप्पुरिसो? इध, भिक्खवे, एकच्चो अस्सद्धो होति, अहिरिको होति, अनोत्तप्पी होति, अप्पस्सुतो होति, कुसीतो होति, मुट्ठस्सति होति, दुप्पञ्ञो होति. अयं वुच्चति, भिक्खवे, असप्पुरिसो.

‘‘कतमो च, भिक्खवे, असप्पुरिसेन असप्पुरिसतरो? इध, भिक्खवे, एकच्चो अत्तना च अस्सद्धो होति, परञ्च अस्सद्धिये [असद्धाय (क.)] समादपेति; अत्तना च अहिरिको होति, परञ्च अहिरिकताय समादपेति; अत्तना च अनोत्तप्पी होति, परञ्च अनोत्तप्पे समादपेति; अत्तना च अप्पस्सुतो होति, परञ्च अप्पस्सुते समादपेति; अत्तना च कुसीतो होति, परञ्च कोसज्जे समादपेति; अत्तना च मुट्ठस्सति होति, परञ्च मुट्ठस्सच्चे [मुट्ठसच्चे (सी. स्या. कं. पी.)] समादपेति; अत्तना च दुप्पञ्ञो होति, परञ्च दुप्पञ्ञताय समादपेति. अयं वुच्चति, भिक्खवे, असप्पुरिसेन असप्पुरिसतरो.

‘‘कतमो च, भिक्खवे, सप्पुरिसो? इध, भिक्खवे, एकच्चो सद्धो होति, हिरिमा होति, ओत्तप्पी होति, बहुस्सुतो होति, आरद्धवीरियो होति, सतिमा होति, पञ्ञवा होति. अयं वुच्चति, भिक्खवे, सप्पुरिसो.

‘‘कतमो च, भिक्खवे, सप्पुरिसेन सप्पुरिसतरो? इध, भिक्खवे, एकच्चो अत्तना च सद्धासम्पन्नो होति, परञ्च सद्धासम्पदाय समादपेति ; अत्तना च हिरिमा होति, परञ्च हिरिमताय [हिरिसम्पदाय (क.)] समादपेति; अत्तना च ओत्तप्पी होति, परञ्च ओत्तप्पे समादपेति; अत्तना च बहुस्सुतो होति, परञ्च बाहुसच्चे समादपेति; अत्तना च आरद्धवीरियो होति, परञ्च वीरियारम्भे समादपेति; अत्तना च उपट्ठितस्सति होति, परञ्च सतिउपट्ठाने [सतिपट्ठाने (सी. स्या. कं. पी.)] समादपेति; अत्तना च पञ्ञासम्पन्नो होति, परञ्च पञ्ञासम्पदाय समादपेति. अयं वुच्चति, भिक्खवे, सप्पुरिसेन सप्पुरिसतरो’’ति. दुतियं.

३. सत्तकम्मसुत्तं

२०३. ‘‘असप्पुरिसञ्च वो, भिक्खवे, देसेस्सामि, असप्पुरिसेन असप्पुरिसतरञ्च ; सप्पुरिसञ्च, सप्पुरिसेन सप्पुरिसतरञ्च. तं सुणाथ…पे….

‘‘कतमो च, भिक्खवे, असप्पुरिसो? इध, भिक्खवे, एकच्चो पाणातिपाती होति, अदिन्नादायी होति, कामेसुमिच्छाचारी होति, मुसावादी होति, पिसुणवाचो होति, फरुसवाचो होति, सम्फप्पलापी होति. अयं वुच्चति, भिक्खवे, असप्पुरिसो.

‘‘कतमो च, भिक्खवे, असप्पुरिसेन असप्पुरिसतरो? इध, भिक्खवे, एकच्चो अत्तना च पाणातिपाती होति, परञ्च पाणातिपाते समादपेति; अत्तना च अदिन्नादायी होति, परञ्च अदिन्नादाने समादपेति; अत्तना च कामेसुमिच्छाचारी होति, परञ्च कामेसुमिच्छाचारे समादपेति; अत्तना च मुसावादी होति, परञ्च मुसावादे समादपेति; अत्तना च पिसुणवाचो होति, परञ्च पिसुणाय वाचाय समादपेति; अत्तना च फरुसवाचो होति, परञ्च फरुसाय वाचाय समादपेति; अत्तना च सम्फप्पलापी होति, परञ्च सम्फप्पलापे समादपेति. अयं वुच्चति, भिक्खवे, असप्पुरिसेन असप्पुरिसतरो.

‘‘कतमो च, भिक्खवे, सप्पुरिसो? इध, भिक्खवे, एकच्चो पाणातिपाता पटिविरतो होति, अदिन्नादाना पटिविरतो होति, कामेसुमिच्छाचारा पटिविरतो होति, मुसावादा पटिविरतो होति, पिसुणाय वाचाय पटिविरतो होति, फरुसाय वाचाय पटिविरतो, होति, सम्फप्पलापा पटिविरतो होति. अयं वुच्चति, भिक्खवे, सप्पुरिसो.

‘‘कतमो च, भिक्खवे, सप्पुरिसेन सप्पुरिसतरो? इध भिक्खवे, एकच्चो अत्तना च पाणातिपाता पटिविरतो होति, परञ्च पाणातिपाता वेरमणिया समादपेति; अत्तना च अदिन्नादाना पटिविरतो होति, परञ्च अदिन्नादाना वेरमणिया समादपेति; अत्तना च कामेसुमिच्छाचारा पटिविरतो होति, परञ्च कामेसुमिच्छाचारा वेरमणिया समादपेति; अत्तना च मुसावादा पटिविरतो होति, परञ्च मुसावादा वेरमणिया समादपेति; अत्तना च पिसुणाय वाचाय पटिविरतो होति, परञ्च पिसुणाय वाचाय वेरमणिया समादपेति; अत्तना च फरुसाय वाचाय पटिविरतो होति, परञ्च फरुसाय वाचाय वेरमणिया समादपेति; अत्तना च सम्फप्पलापा पटिविरतो होति, परञ्च सम्फप्पलापा वेरमणिया समादपेति. अयं वुच्चति, भिक्खवे, सप्पुरिसेन सप्पुरिसतरो’’ति. ततियं.

४. दसकम्मसुत्तं

२०४. ‘‘असप्पुरिसञ्च वो, भिक्खवे, देसेस्सामि, असप्पुरिसेन असप्पुरिसतरञ्च ; सप्पुरिसञ्च, सप्पुरिसेन सप्पुरिसतरञ्च. तं सुणाथ…पे….

‘‘कतमो च, भिक्खवे, असप्पुरिसो? इध, भिक्खवे, एकच्चो पाणातिपाती होति, अदिन्नादायी होति, कामेसुमिच्छाचारी होति, मुसावादी होति, पिसुणवाचो होति, फरुसवाचो होति, सम्फप्पलापी होति, अभिज्झालु होति, ब्यापन्नचित्तो होति, मिच्छादिट्ठिको होति. अयं वुच्चति, भिक्खवे, असप्पुरिसो.

‘‘कतमो च, भिक्खवे, असप्पुरिसेन असप्पुरिसतरो? इध, भिक्खवे, एकच्चो अत्तना च पाणातिपाती होति, परञ्च पाणातिपाते समादपेति…पे… अत्तना च अभिज्झालु होति, परञ्च अभिज्झाय समादपेति; अत्तना च ब्यापन्नचित्तो होति, परञ्च ब्यापादे समादपेति, अत्तना च मिच्छादिट्ठिको होति, परञ्च मिच्छादिट्ठिया समादपेति. अयं वुच्चति, भिक्खवे, असप्पुरिसेन असप्पुरिसतरो.

‘‘कतमो च, भिक्खवे, सप्पुरिसो ? इध, भिक्खवे, एकच्चो पाणातिपाता पटिविरतो होति…पे… अनभिज्झालु होति, अब्यापन्नचित्तो होति, सम्मादिट्ठिको होति. अयं वुच्चति, भिक्खवे, सप्पुरिसो.

‘‘कतमो च, भिक्खवे, सप्पुरिसेन सप्पुरिसतरो? इध, भिक्खवे, एकच्चो अत्तना च पाणातिपाता पटिविरतो होति, परञ्च पाणातिपाता वेरमणिया समादपेति…पे… अत्तना च अनभिज्झालु होति, परञ्च अनभिज्झाय समादपेति; अत्तना च अब्यापन्नचित्तो होति, परञ्च अब्यापादे समादपेति; अत्तना च सम्मादिट्ठिको होति, परञ्च सम्मादिट्ठिया समादपेति. अयं वुच्चति, भिक्खवे, सप्पुरिसेन सप्पुरिसतरो’’ति. चतुत्थं.

५. अट्ठङ्गिकसुत्तं

२०५. ‘‘असप्पुरिसञ्च वो, भिक्खवे, देसेस्सामि, असप्पुरिसेन असप्पुरिसतरञ्च; सप्पुरिसञ्च, सप्पुरिसेन सप्पुरिसतरञ्च. तं सुणाथ…पे….

‘‘कतमो च, भिक्खवे, असप्पुरिसो? इध, भिक्खवे, एकच्चो मिच्छादिट्ठिको होति, मिच्छासङ्कप्पो होति, मिच्छावाचो होति, मिच्छाकम्मन्तो होति, मिच्छाआजीवो होति, मिच्छावायामो होति, मिच्छासति होति, मिच्छासमाधि होति. अयं वुच्चति, भिक्खवे, असप्पुरिसो.

‘‘कतमो च, भिक्खवे, असप्पुरिसेन असप्पुरिसतरो? इध भिक्खवे, एकच्चो अत्तना च मिच्छादिट्ठिको होति, परञ्च मिच्छादिट्ठिया समादपेति; अत्तना च मिच्छासङ्कप्पो होति, परञ्च मिच्छासङ्कप्पे समादपेति; अत्तना च मिच्छावाचो होति, परञ्च मिच्छावाचाय समादपेति; अत्तना च मिच्छाकम्मन्तो होति, परञ्च मिच्छाकम्मन्ते समादपेति; अत्तना च मिच्छाआजीवो होति, परञ्च मिच्छाआजीवे समादपेति; अत्तना च मिच्छावायामो होति, परञ्च मिच्छावायामे समादपेति; अत्तना च मिच्छासति होति, परञ्च मिच्छासतिया समादपेति; अत्तना च मिच्छासमाधि होति, परञ्च मिच्छासमाधिम्हि समादपेति. अयं वुच्चति, भिक्खवे, असप्पुरिसेन असप्पुरिसतरो.

‘‘कतमो च, भिक्खवे, सप्पुरिसो? इध, भिक्खवे, एकच्चो सम्मादिट्ठिको होति, सम्मासङ्कप्पो होति, सम्मावाचो होति, सम्माकम्मन्तो होति, सम्माआजीवो होति, सम्मावायामो होति, सम्मासति होति, सम्मासमाधि होति. अयं वुच्चति, भिक्खवे, सप्पुरिसो.

‘‘कतमो च, भिक्खवे, सप्पुरिसेन सप्पुरिसतरो? इध, भिक्खवे, एकच्चो अत्तना च सम्मादिट्ठिको होति, परञ्च सम्मादिट्ठिया समादपेति; अत्तना च सम्मासङ्कप्पो होति, परञ्च सम्मासङ्कप्पे समादपेति; अत्तना च सम्मावाचो होति, परञ्च सम्मावाचाय समादपेति; अत्तना च सम्माकम्मन्तो होति, परञ्च सम्माकम्मन्ते समादपेति; अत्तना च सम्माआजीवो होति, परञ्च सम्माआजीवे समादपेति; अत्तना च सम्मावायामो होति, परञ्च सम्मावायामे समादपेति; अत्तना च सम्मासति होति, परञ्च सम्मासतिया समादपेति; अत्तना च सम्मासमाधि होति, परञ्च सम्मासमाधिम्हि समादपेति. अयं वुच्चति, भिक्खवे, सप्पुरिसेन सप्पुरिसतरो’’ति. पञ्चमं.

६. दसमग्गसुत्तं

२०६. ‘‘असप्पुरिसञ्च वो, भिक्खवे, देसेस्सामि, असप्पुरिसेन असप्पुरिसतरञ्च; सप्पुरिसञ्च, सप्पुरिसेन सप्पुरिसतरञ्च. तं सुणाथ…पे… .

‘‘कतमो च, भिक्खवे, असप्पुरिसो? इध , भिक्खवे, एकच्चो मिच्छादिट्ठिको होति …पे… मिच्छाञाणी होति, मिच्छाविमुत्ति होति. अयं वुच्चति, भिक्खवे, असप्पुरिसो.

‘‘कतमो च, भिक्खवे, असप्पुरिसेन असप्पुरिसतरो? इध, भिक्खवे, एकच्चो अत्तना च मिच्छादिट्ठिको होति, परञ्च मिच्छादिट्ठिया समादपेति…पे… अत्तना च मिच्छाञाणी होति, परञ्च मिच्छाञाणे समादपेति; अत्तना च मिच्छाविमुत्ति होति, परञ्च मिच्छाविमुत्तिया समादपेति. अयं वुच्चति, भिक्खवे, असप्पुरिसेन असप्पुरिसतरो.

‘‘कतमो च, भिक्खवे, सप्पुरिसो? इध, भिक्खवे, एकच्चो सम्मादिट्ठिको होति…पे… सम्माञाणी होति, सम्माविमुत्ति होति. अयं वुच्चति, भिक्खवे, सप्पुरिसो.

‘‘कतमो च, भिक्खवे, सप्पुरिसेन सप्पुरिसतरो? इध, भिक्खवे, एकच्चो अत्तना च सम्मादिट्ठिको होति, परञ्च सम्मादिट्ठिया समादपेति…पे… अत्तना च सम्माञाणी होति, परञ्च सम्माञाणे समादपेति; अत्तना च सम्माविमुत्ति होति, परञ्च सम्माविमुत्तिया समादपेति. अयं वुच्चति, भिक्खवे, सप्पुरिसेन सप्पुरिसतरो’’ति. छट्ठं.

७. पठमपापधम्मसुत्तं

२०७. ‘‘पापञ्च वो, भिक्खवे, देसेस्सामि, पापेन पापतरञ्च; कल्याणञ्च, कल्याणेन कल्याणतरञ्च. तं सुणाथ…पे….

‘‘कतमो च, भिक्खवे, पापो? इध, भिक्खवे, एकच्चो पाणातिपाती होति…पे… मिच्छादिट्ठिको होति. अयं वुच्चति, भिक्खवे, पापो.

‘‘कतमो च, भिक्खवे, पापेन पापतरो? इध, भिक्खवे, एकच्चो अत्तना च पाणातिपाती होति, परञ्च पाणातिपाते समादपेति…पे… अत्तना च मिच्छादिट्ठिको होति, परञ्च मिच्छादिट्ठिया समादपेति. अयं वुच्चति, भिक्खवे, पापेन पापतरो.

‘‘कतमो च, भिक्खवे, कल्याणो? इध, भिक्खवे, एकच्चो पाणातिपाता पटिविरतो होति…पे… सम्मादिट्ठिको होति. अयं वुच्चति, भिक्खवे, कल्याणो.

‘‘कतमो च, भिक्खवे, कल्याणेन कल्याणतरो? इध, भिक्खवे, एकच्चो अत्तना च पाणातिपाता पटिविरतो होति, परञ्च पाणातिपाता वेरमणिया समादपेति…पे… अत्तना च सम्मादिट्ठिको होति, परञ्च सम्मादिट्ठिया समादपेति. अयं वुच्चति, भिक्खवे, कल्याणेन कल्याणतरो’’ति. सत्तमं.

८. दुतियपापधम्मसुत्तं

२०८. ‘‘पापञ्च वो, भिक्खवे, देसेस्सामि, पापेन पापतरञ्च; कल्याणञ्च, कल्याणेन कल्याणतरञ्च. तं सुणाथ, साधुकं मनसिकरोथ; भासिस्सामी’’ति. एवं…पे… एतदवोच –

‘‘कतमो च, भिक्खवे, पापो? इध, भिक्खवे, एकच्चो मिच्छादिट्ठिको होति…पे… मिच्छाञाणी होति, मिच्छाविमुत्ति होति. अयं वुच्चति, भिक्खवे, पापो.

‘‘कतमो च, भिक्खवे, पापेन पापतरो? इध, भिक्खवे, एकच्चो अत्तना च मिच्छादिट्ठिको होति, परञ्च मिच्छादिट्ठिया समादपेति…पे… अत्तना च मिच्छाञाणी होति, परञ्च मिच्छाञाणे समादपेति; अत्तना च मिच्छाविमुत्ति होति, परञ्च मिच्छाविमुत्तिया समादपेति. अयं वुच्चति, भिक्खवे, पापेन पापतरो.

‘‘कतमो च, भिक्खवे, कल्याणो? इध, भिक्खवे, एकच्चो सम्मादिट्ठिको होति …पे… सम्माञाणी होति, सम्माविमुत्ति होति. अयं वुच्चति, भिक्खवे, कल्याणो.

‘‘कतमो च, भिक्खवे, कल्याणेन कल्याणतरो? इध, भिक्खवे, एकच्चो अत्तना च सम्मादिट्ठिको होति, परञ्च सम्मादिट्ठिया समादपेति…पे… अत्तना च सम्माञाणी होति , परञ्च सम्माञाणे समादपेति; अत्तना च सम्माविमुत्ति होति, परञ्च सम्माविमुत्तिया समादपेति. अयं वुच्चति, भिक्खवे, कल्याणेन कल्याणतरो’’ति. अट्ठमं.

९. ततियपापधम्मसुत्तं

२०९. ‘‘पापधम्मञ्च वो, भिक्खवे, देसेस्सामि, पापधम्मेन पापधम्मतरञ्च; कल्याणधम्मञ्च, कल्याणधम्मेन कल्याणधम्मतरञ्च. तं सुणाथ…पे….

‘‘कतमो च, भिक्खवे, पापधम्मो? इध, भिक्खवे, एकच्चो पाणातिपाती होति…पे… मिच्छादिट्ठिको होति. अयं वुच्चति, भिक्खवे, पापधम्मो.

‘‘कतमो च, भिक्खवे, पापधम्मेन पापधम्मतरो? इध भिक्खवे, एकच्चो अत्तना च पाणातिपाती होति, परञ्च पाणातिपाते समादपेति…पे… अत्तना च मिच्छादिट्ठिको होति, परञ्च मिच्छादिट्ठिया समादपेति. अयं वुच्चति, भिक्खवे, पापधम्मेन पापधम्मतरो.

‘‘कतमो च, भिक्खवे, कल्याणधम्मो? इध, भिक्खवे, एकच्चो पाणातिपाता पटिविरतो होति…पे… सम्मादिट्ठिको होति. अयं वुच्चति, भिक्खवे, कल्याणधम्मो.

‘‘कतमो च, भिक्खवे, कल्याणधम्मेन कल्याणधम्मतरो? इध, भिक्खवे, एकच्चो अत्तना च पाणातिपाता पटिविरतो होति, परञ्च पाणातिपाता वेरमणिया समादपेति…पे… अत्तना च सम्मादिट्ठिको होति, परञ्च सम्मादिट्ठिया समादपेति. अयं वुच्चति, भिक्खवे, कल्याणधम्मेन कल्याणधम्मतरो’’ति. नवमं.

१०. चतुत्थपापधम्मसुत्तं

२१०. ‘‘पापधम्मञ्च वो, भिक्खवे, देसेस्सामि, पापधम्मेन पापधम्मतरञ्च; कल्याणधम्मञ्च, कल्याणधम्मेन कल्याणधम्मतरञ्च. तं सुणाथ…पे….

‘‘कतमो च, भिक्खवे, पापधम्मो? इध, भिक्खवे, एकच्चो मिच्छादिट्ठिको होति…पे… मिच्छाञाणी होति, मिच्छाविमुत्ति होति. अयं वुच्चति, भिक्खवे, पापधम्मो.

‘‘कतमो च, भिक्खवे, पापधम्मेन पापधम्मतरो? इध, भिक्खवे, एकच्चो अत्तना च मिच्छादिट्ठिको होति, परञ्च मिच्छादिट्ठिया समादपेति…पे… अत्तना च मिच्छाञाणी होति, परञ्च मिच्छाञाणे समादपेति; अत्तना च मिच्छाविमुत्ति होति, परञ्च मिच्छाविमुत्तिया समादपेति. अयं वुच्चति, भिक्खवे, पापधम्मेन पापधम्मतरो.

‘‘कतमो च, भिक्खवे, कल्याणधम्मो? इध, भिक्खवे, एकच्चो सम्मादिट्ठिको होति…पे… सम्माञाणी होति, सम्माविमुत्ति होति. अयं वुच्चति, भिक्खवे, कल्याणधम्मो.

‘‘कतमो च, भिक्खवे, कल्याणधम्मेन कल्याणधम्मतरो? इध, भिक्खवे, एकच्चो अत्तना च सम्मादिट्ठिको होति, परञ्च सम्मादिट्ठिया समादपेति…पे… अत्तना च सम्माञाणी होति, परञ्च सम्माञाणे समादपेति; अत्तना च सम्माविमुत्ति होति, परञ्च सम्माविमुत्तिया समादपेति. अयं वुच्चति, भिक्खवे, कल्याणधम्मेन कल्याणधम्मतरो’’ति. दसमं.

सप्पुरिसवग्गो पठमो.

तस्सुद्दानं –

सिक्खापदञ्च अस्सद्धं, सत्तकम्मं अथो च दसकम्मं;

अट्ठङ्गिकञ्च दसमग्गं, द्वे पापधम्मा अपरे द्वेति.