📜
(२३) ३. दुच्चरितवग्गो
१. दुच्चरितसुत्तं
२२१. ‘‘चत्तारिमानि ¶ ¶ , भिक्खवे, वचीदुच्चरितानि. कतमानि चत्तारि? मुसावादो, पिसुणा वाचा, फरुसा वाचा, सम्फप्पलापो – इमानि खो, भिक्खवे, चत्तारि वचीदुच्चरितानि. चत्तारिमानि, भिक्खवे, वचीसुचरितानि. कतमानि चत्तारि? सच्चवाचा, अपिसुणा वाचा, सण्हा वाचा, मन्तवाचा [मन्ता वाचा (सी. स्या. कं. पी.)] – इमानि खो, भिक्खवे, चत्तारि वचीसुचरितानी’’ति. पठमं.
२. दिट्ठिसुत्तं
२२२. ‘‘चतूहि, भिक्खवे, धम्मेहि समन्नागतो बालो अब्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति, सावज्जो च होति सानुवज्जो ¶ च विञ्ञूनं; बहुञ्च अपुञ्ञं पसवति. कतमेहि चतूहि? कायदुच्चरितेन, वचीदुच्चरितेन, मनोदुच्चरितेन, मिच्छादिट्ठिया – इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो बालो अब्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति, सावज्जो च होति सानुवज्जो च विञ्ञूनं, बहुञ्च अपुञ्ञं पसवति.
‘‘चतूहि, भिक्खवे, धम्मेहि समन्नागतो पण्डितो वियत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति, अनवज्जो च होति अननुवज्जो विञ्ञूनं, बहुञ्च पुञ्ञं पसवति. कतमेहि चतूहि? कायसुचरितेन, वचीसुचरितेन, मनोसुचरितेन, सम्मादिट्ठिया – इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो पण्डितो वियत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति, अनवज्जो च होति अननुवज्जो विञ्ञूनं; बहुञ्च पुञ्ञं पसवती’’ति. दुतियं.
३. अकतञ्ञुतासुत्तं
२२३. ‘‘चतूहि ¶ ¶ ¶ , भिक्खवे, धम्मेहि समन्नागतो बालो अब्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति, सावज्जो च होति सानुवज्जो विञ्ञूनं, बहुञ्च अपुञ्ञं पसवति. कतमेहि चतूहि? कायदुच्चरितेन, वचीदुच्चरितेन, मनोदुच्चरितेन, अकतञ्ञुता अकतवेदिता – इमेहि…पे… पण्डितो… कायसुचरितेन, वचीसुचरितेन, मनोसुचरितेन कतञ्ञुताकतवेदिता…पे…. ततियं.
४. पाणातिपातीसुत्तं
२२४. … पाणातिपाती होति, अदिन्नादायी होति, कामेसुमिच्छाचारी होति, मुसावादी होति…पे… पाणातिपाता पटिविरतो होति, अदिन्नादाना पटिविरतो होति, कामेसुमिच्छाचारा पटिविरतो होति, मुसावादा पटिविरतो होति…पे…. चतुत्थं.
५. पठममग्गसुत्तं
२२५. … मिच्छादिट्ठिको होति, मिच्छासङ्कप्पो होति, मिच्छावाचो होति, मिच्छाकम्मन्तो होति…पे… सम्मादिट्ठिको होति, सम्मासङ्कप्पो होति, सम्मावाचो होति, सम्माकम्मन्तो होति…पे…. पञ्चमं.
६. दुतियमग्गसुत्तं
२२६. … मिच्छाआजीवो ¶ होति, मिच्छावायामो होति, मिच्छासति होति, मिच्छासमाधि होति…पे… सम्माआजीवो होति, सम्मावायामो होति, सम्मासति होति, सम्मासमाधि होति…पे…. छट्ठं.
७. पठमवोहारपथसुत्तं
२२७. … ¶ अदिट्ठे दिट्ठवादी होति, असुते सुतवादी होति, अमुते मुतवादी होति, अविञ्ञाते विञ्ञातवादी होति…पे… अदिट्ठे अदिट्ठवादी होति, असुते असुतवादी होति, अमुते अमुतवादी होति, अविञ्ञाते अविञ्ञातवादी होति…पे…. सत्तमं.
८. दुतियवोहारपथसुत्तं
२२८. … दिट्ठे अदिट्ठवादी होति, सुते असुतवादी होति, मुते अमुतवादी होति, विञ्ञाते अविञ्ञातवादी होति…पे… दिट्ठे ¶ दिट्ठवादी होति, सुते सुतवादी होति, मुते मुतवादी होति, विञ्ञाते विञ्ञातवादी होति…पे…. अट्ठमं.
९. अहिरिकसुत्तं
२२९. … अस्सद्धो होति, दुस्सीलो होति, अहिरिको होति, अनोत्तप्पी होति…पे… सद्धो होति, सीलवा होति, हिरिमा होति, ओत्तप्पी होति…पे…. नवमं.
१०. दुप्पञ्ञसुत्तं
२३०. … ¶ अस्सद्धो होति, दुस्सीलो होति, कुसीतो होति, दुप्पञ्ञो होति…पे… सद्धो होति, सीलवा होति, आरद्धवीरियो होति, पञ्ञवा होति – इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो पण्डितो वियत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति, अनवज्जो च होति अननुवज्जो विञ्ञूनं, बहुञ्च पुञ्ञं पसवती’’ति. दसमं.
११. कविसुत्तं
२३१. ‘‘चत्तारोमे ¶ ¶ , भिक्खवे, कवी. कतमे चत्तारो? चिन्ताकवि, सुतकवि, अत्थकवि, पटिभानकवि – इमे खो, भिक्खवे, चत्तारो कवी’’ति. एकादसमं.
दुच्चरितवग्गो ततियो.
तस्सुद्दानं –
दुच्चरितं दिट्ठि अकतञ्ञू च, पाणातिपातापि द्वे मग्गा;
द्वे वोहारपथा वुत्ता, अहिरिकं दुप्पञ्ञकविना चाति.