📜

(२४) ४. कम्मवग्गो

१. संखित्तसुत्तं

२३२. ‘‘चत्तारिमानि , भिक्खवे, कम्मानि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानि. कतमानि चत्तारि? अत्थि, भिक्खवे, कम्मं कण्हं कण्हविपाकं; अत्थि, भिक्खवे, कम्मं सुक्कं सुक्कविपाकं; अत्थि, भिक्खवे, कम्मं कण्हसुक्कं कण्हसुक्कविपाकं; अत्थि, भिक्खवे, कम्मं अकण्हअसुक्कं [अकण्हं असुक्कं (सी. स्या. पी.) (दी. नि. ३.३१२; म. नि. २.८१)] अकण्हअसुक्कविपाकं कम्मक्खयाय संवत्तति. इमानि खो, भिक्खवे, चत्तारि कम्मानि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानी’’ति. पठमं.

२. वित्थारसुत्तं

२३३. ‘‘चत्तारिमानि, भिक्खवे, कम्मानि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानि. कतमानि चत्तारि? अत्थि, भिक्खवे, कम्मं कण्हं कण्हविपाकं; अत्थि, भिक्खवे, कम्मं सुक्कं सुक्कविपाकं; अत्थि, भिक्खवे , कम्मं कण्हसुक्कं कण्हसुक्कविपाकं; अत्थि, भिक्खवे, कम्मं अकण्हअसुक्कं अकण्हअसुक्कविपाकं कम्मक्खयाय संवत्तति.

‘‘कतमञ्च, भिक्खवे, कम्मं कण्हं कण्हविपाकं? इध, भिक्खवे, एकच्चो सब्याबज्झं [सब्यापज्झं (सब्बत्थ)] कायसङ्खारं अभिसङ्खरोति, सब्याबज्झं वचीसङ्खारं अभिसङ्खरोति, सब्याबज्झं मनोसङ्खारं अभिसङ्खरोति. सो सब्याबज्झं कायसङ्खारं अभिसङ्खरित्वा, सब्याबज्झं वचीसङ्खारं अभिसङ्खरित्वा, सब्याबज्झं मनोसङ्खारं अभिसङ्खरित्वा सब्याबज्झं लोकं उपपज्जति. तमेनं सब्याबज्झं लोकं उपपन्नं समानं सब्याबज्झा फस्सा फुसन्ति. सो सब्याबज्झेहि फस्सेहि फुट्ठो समानो सब्याबज्झं वेदनं वेदियति [वेदयति (क.) अ. नि. ६.६३] एकन्तदुक्खं, सेय्यथापि सत्ता नेरयिका. इदं वुच्चति, भिक्खवे, कम्मं कण्हं कण्हविपाकं.

‘‘कतमञ्च , भिक्खवे, कम्मं सुक्कं सुक्कविपाकं? इध, भिक्खवे, एकच्चो अब्याबज्झं कायसङ्खारं अभिसङ्खरोति, अब्याबज्झं वचीसङ्खारं अभिसङ्खरोति, अब्याबज्झं मनोसङ्खारं अभिसङ्खरोति. सो अब्याबज्झं कायसङ्खारं अभिसङ्खरित्वा, अब्याबज्झं वचीसङ्खारं अभिसङ्खरित्वा, अब्याबज्झं मनोसङ्खारं अभिसङ्खरित्वा अब्याबज्झं लोकं उपपज्जति. तमेनं अब्याबज्झं लोकं उपपन्नं समानं अब्याबज्झा फस्सा फुसन्ति. सो अब्याबज्झेहि फस्सेहि फुट्ठो समानो अब्याबज्झं वेदनं वेदियति एकन्तसुखं, सेय्यथापि देवा सुभकिण्हा. इदं वुच्चति, भिक्खवे, कम्मं सुक्कं सुक्कविपाकं.

‘‘कतमञ्च, भिक्खवे, कम्मं कण्हसुक्कं कण्हसुक्कविपाकं? इध, भिक्खवे, एकच्चो सब्याबज्झम्पि अब्याबज्झम्पि कायसङ्खारं अभिसङ्खरोति, सब्याबज्झम्पि अब्याबज्झम्पि वचीसङ्खारं अभिसङ्खरोति, सब्याबज्झम्पि अब्याबज्झम्पि मनोसङ्खारं अभिसङ्खरोति. सो सब्याबज्झम्पि अब्याबज्झम्पि कायसङ्खारं अभिसङ्खरित्वा, सब्याबज्झम्पि अब्याबज्झम्पि वचीसङ्खारं अभिसङ्खरित्वा, सब्याबज्झम्पि अब्याबज्झम्पि मनोसङ्खारं अभिसङ्खरित्वा सब्याबज्झम्पि अब्याबज्झम्पि लोकं उपपज्जति. तमेनं सब्याबज्झम्पि अब्याबज्झम्पि लोकं उपपन्नं समानं सब्याबज्झापि अब्याबज्झापि फस्सा फुसन्ति. सो सब्याबज्झेहिपि अब्याबज्झेहिपि फस्सेहि फुट्ठो समानो सब्याबज्झम्पि अब्याबज्झम्पि वेदनं वेदियति वोकिण्णसुखदुक्खं, सेय्यथापि मनुस्सा एकच्चे च देवा एकच्चे च विनिपातिका. इदं वुच्चति, भिक्खवे, कम्मं कण्हसुक्कं कण्हसुक्कविपाकं.

‘‘कतमञ्च, भिक्खवे, कम्मं अकण्हअसुक्कं अकण्हअसुक्कविपाकं कम्मक्खयाय संवत्तति? तत्र, भिक्खवे, यमिदं कम्मं कण्हं कण्हविपाकं तस्स पहानाय या चेतना, यमिदं [यम्पिदं (सी. स्या. कं. पी.)] कम्मं सुक्कं सुक्कविपाकं तस्स पहानाय या चेतना, यमिदं [यम्पिदं (सी. स्या. कं. पी.)] कम्मं कण्हसुक्कं कण्हसुक्कविपाकं तस्स पहानाय या चेतना – इदं वुच्चति, भिक्खवे , कम्मं अकण्हअसुक्कं अकण्हअसुक्कविपाकं कम्मक्खयाय संवत्तति. इमानि खो, भिक्खवे, चत्तारि कम्मानि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानी’’ति. दुतियं.

३. सोणकायनसुत्तं

२३४. अथ खो सिखामोग्गल्लानो ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सिखामोग्गल्लानो ब्राह्मणो भगवन्तं एतदवोच –

‘‘पुरिमानि, भो गोतम, दिवसानि पुरिमतरानि सोणकायनो माणवो येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा मं एतदवोच – ‘समणो गोतमो सब्बकम्मानं अकिरियं पञ्ञपेति, सब्बकम्मानं खो पन अकिरियं पञ्ञपेन्तो उच्छेदं आह लोकस्स – कम्मसच्चायं [कम्मसच्चायी (क.)], भो, लोको कम्मसमारम्भट्ठायी’’’ति.

‘‘दस्सनम्पि खो अहं, ब्राह्मण, सोणकायनस्स माणवस्स नाभिजानामि; कुतो पनेवरूपो कथासल्लापो! चत्तारिमानि, ब्राह्मण, कम्मानि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानि. कतमानि चत्तारि? अत्थि, ब्राह्मण, कम्मं कण्हं कण्हविपाकं; अत्थि, ब्राह्मण, कम्मं सुक्कं सुक्कविपाकं; अत्थि, ब्राह्मण, कम्मं कण्हसुक्कं कण्हसुक्कविपाकं; अत्थि , ब्राह्मण, कम्मं अकण्हअसुक्कं अकण्हअसुक्कविपाकं कम्मक्खयाय संवत्तति.

‘‘कतमञ्च, ब्राह्मण, कम्मं कण्हं कण्हविपाकं? इध, ब्राह्मण, एकच्चो सब्याबज्झं कायसङ्खारं अभिसङ्खरोति, सब्याबज्झं वचीसङ्खारं अभिसङ्खरोति, सब्याबज्झं मनोसङ्खारं अभिसङ्खरोति. सो सब्याबज्झं कायसङ्खारं अभिसङ्खरित्वा, सब्याबज्झं वचीसङ्खारं अभिसङ्खरित्वा, सब्याबज्झं मनोसङ्खारं अभिसङ्खरित्वा सब्याबज्झं लोकं उपपज्जति. तमेनं सब्याबज्झं लोकं उपपन्नं समानं सब्याबज्झा फस्सा फुसन्ति. सो सब्याबज्झेहि फस्सेहि फुट्ठो समानो सब्याबज्झं वेदनं वेदियति एकन्तदुक्खं, सेय्यथापि सत्ता नेरयिका. इदं वुच्चति, ब्राह्मण, कम्मं कण्हं कण्हविपाकं.

‘‘कतमञ्च , ब्राह्मण, कम्मं सुक्कं सुक्कविपाकं? इध, ब्राह्मण, एकच्चो अब्याबज्झं कायसङ्खारं अभिसङ्खरोति, अब्याबज्झं वचीसङ्खारं अभिसङ्खरोति, अब्याबज्झं मनोसङ्खारं अभिसङ्खरोति. सो अब्याबज्झं कायसङ्खारं अभिसङ्खरित्वा, अब्याबज्झं वचीसङ्खारं अभिसङ्खरित्वा , अब्याबज्झं मनोसङ्खारं अभिसङ्खरित्वा अब्याबज्झं लोकं उपपज्जति. तमेनं अब्याबज्झं लोकं उपपन्नं समानं अब्याबज्झा फस्सा फुसन्ति. सो अब्याबज्झेहि फस्सेहि फुट्ठो समानो अब्याबज्झं वेदनं वेदियति एकन्तसुखं, सेय्यथापि देवा सुभकिण्हा. इदं वुच्चति, ब्राह्मण, कम्मं सुक्कं सुक्कविपाकं.

‘‘कतमञ्च, ब्राह्मण, कम्मं कण्हसुक्कं कण्हसुक्कविपाकं? इध, ब्राह्मण, एकच्चो सब्याबज्झम्पि अब्याबज्झम्पि कायसङ्खारं अभिसङ्खरोति, सब्याबज्झम्पि अब्याबज्झम्पि वचीसङ्खारं अभिसङ्खरोति, सब्याबज्झम्पि अब्याबज्झम्पि मनोसङ्खारं अभिसङ्खरोति. सो सब्याबज्झम्पि अब्याबज्झम्पि कायसङ्खारं अभिसङ्खरित्वा, सब्याबज्झम्पि अब्याबज्झम्पि वचीसङ्खारं अभिसङ्खरित्वा, सब्याबज्झम्पि अब्याबज्झम्पि मनोसङ्खारं अभिसङ्खरित्वा सब्याबज्झम्पि अब्याबज्झम्पि लोकं उपपज्जति. तमेनं सब्याबज्झम्पि अब्याबज्झम्पि लोकं उपपन्नं समानं सब्याबज्झापि अब्याबज्झापि फस्सा फुसन्ति. सो सब्याबज्झेहिपि अब्याबज्झेहिपि फस्सेहि फुट्ठो समानो सब्याबज्झम्पि अब्याबज्झम्पि वेदनं वेदियति वोकिण्णसुखदुक्खं, सेय्यथापि मनुस्सा एकच्चे च देवा एकच्चे च विनिपातिका. इदं वुच्चति, ब्राह्मण, कम्मं कण्हसुक्कं कण्हसुक्कविपाकं.

‘‘कतमञ्च, ब्राह्मण, कम्मं अकण्हअसुक्कं अकण्हअसुक्कविपाकं कम्मक्खयाय संवत्तति? तत्र, ब्राह्मण, यमिदं कम्मं कण्हं कण्हविपाकं तस्स पहानाय या चेतना, यमिदं कम्मं सुक्कं सुक्कविपाकं तस्स पहानाय या चेतना, यमिदं कम्मं कण्हसुक्कं कण्हसुक्कविपाकं तस्स पहानाय या चेतना – इदं वुच्चति, ब्राह्मण, कम्मं अकण्हअसुक्कं अकण्हअसुक्कविपाकं कम्मक्खयाय संवत्तति. इमानि खो, ब्राह्मण, चत्तारि कम्मानि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानी’’ति. ततियं.

४. पठमसिक्खापदसुत्तं

२३५. ‘‘चत्तारिमानि, भिक्खवे, कम्मानि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानि. कतमानि चत्तारि? अत्थि , भिक्खवे, कम्मं कण्हं कण्हविपाकं; अत्थि, भिक्खवे, कम्मं सुक्कं सुक्कविपाकं; अत्थि, भिक्खवे, कम्मं कण्हसुक्कं कण्हसुक्कविपाकं ; अत्थि, भिक्खवे, कम्मं अकण्हअसुक्कं अकण्हअसुक्कविपाकं कम्मक्खयाय संवत्तति. कतमञ्च, भिक्खवे, कम्मं कण्हं कण्हविपाकं? इध, भिक्खवे, एकच्चो पाणातिपाती होति, अदिन्नादायी होति, कामेसुमिच्छाचारी होति, मुसावादी होति, सुरामेरयमज्जपमादट्ठायी होति. इदं वुच्चति, भिक्खवे, कम्मं कण्हं कण्हविपाकं.

‘‘कतमञ्च, भिक्खवे, कम्मं सुक्कं सुक्कविपाकं? इध, भिक्खवे, एकच्चो पाणातिपाता पटिविरतो होति, अदिन्नादाना पटिविरतो होति, कामेसुमिच्छाचारा पटिविरतो होति, मुसावादा पटिविरतो होति, सुरामेरयमज्जपमादट्ठाना पटिविरतो होति. इदं वुच्चति, भिक्खवे, कम्मं सुक्कं सुक्कविपाकं.

‘‘कतमञ्च, भिक्खवे, कम्मं कण्हसुक्कं कण्हसुक्कविपाकं? इध, भिक्खवे, एकच्चो सब्याबज्झम्पि अब्याबज्झम्पि कायसङ्खारं अभिसङ्खरोति…पे… इदं वुच्चति, भिक्खवे, कम्मं कण्हसुक्कं कण्हसुक्कविपाकं.

‘‘कतमञ्च, भिक्खवे, कम्मं अकण्हअसुक्कं अकण्हअसुक्कविपाकं कम्मक्खयाय संवत्तति? तत्र, भिक्खवे, यमिदं कम्मं कण्हं कण्हविपाकं…पे… इदं वुच्चति, भिक्खवे, कम्मं अकण्हअसुक्कं अकण्हअसुक्कविपाकं कम्मक्खयाय संवत्तति. इमानि खो, भिक्खवे, चत्तारि कम्मानि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानी’’ति. चतुत्थं.

५. दुतियसिक्खापदसुत्तं

२३६. ‘‘चत्तारिमानि, भिक्खवे, कम्मानि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानि. कतमानि चत्तारि? अत्थि, भिक्खवे, कम्मं कण्हं कण्हविपाकं; अत्थि, भिक्खवे, कम्मं सुक्कं सुक्कविपाकं; अत्थि, भिक्खवे, कम्मं कण्हसुक्कं कण्हसुक्कविपाकं; अत्थि, भिक्खवे, कम्मं अकण्हअसुक्कं अकण्हअसुक्कविपाकं कम्मक्खयाय संवत्तति.

‘‘कतमञ्च, भिक्खवे, कम्मं कण्हं कण्हविपाकं? इध, भिक्खवे, एकच्चेन माता [एकच्चो मातरं (क.)] जीविता वोरोपिता होति, पिता [पितरं (क.)] जीविता वोरोपितो [वोरोपिता (क.)] होति, अरहं [अरहन्तं (क.)] जीविता वोरोपितो [वोरोपिता (क.)] होति , तथागतस्स दुट्ठेन चित्तेन लोहितं उप्पादितं [उप्पादिता (क.)] होति, सङ्घो भिन्नो होति. इदं वुच्चति, भिक्खवे, कम्मं कण्हं कण्हविपाकं.

‘‘कतमञ्च, भिक्खवे, कम्मं सुक्कं सुक्कविपाकं? इध, भिक्खवे, एकच्चो पाणातिपाता पटिविरतो होति, अदिन्नादाना पटिविरतो होति, कामेसुमिच्छाचारा पटिविरतो होति, मुसावादा पटिविरतो होति, पिसुणाय वाचाय पटिविरतो होति, फरुसाय वाचाय पटिविरतो होति, सम्फप्पलापा पटिविरतो होति, अनभिज्झालु होति, अब्यापन्नचित्तो होति, सम्मादिट्ठि [सम्मादिट्ठिको (सी. स्या. कं.)] होति. इदं वुच्चति, भिक्खवे, कम्मं सुक्कं सुक्कविपाकं.

‘‘कतमञ्च, भिक्खवे, कम्मं कण्हसुक्कं कण्हसुक्कविपाकं? इध, भिक्खवे, एकच्चो सब्याबज्झम्पि अब्याबज्झम्पि कायसङ्खारं अभिसङ्खरोति…पे… इदं वुच्चति, भिक्खवे, कम्मं कण्हसुक्कं कण्हसुक्कविपाकं.

‘‘कतमञ्च, भिक्खवे, कम्मं अकण्हअसुक्कं अकण्हअसुक्कविपाकं कम्मक्खयाय संवत्तति? तत्र, भिक्खवे, यमिदं कम्मं कण्हं कण्हविपाकं…पे… इदं वुच्चति, भिक्खवे, कम्मं अकण्हअसुक्कं अकण्हअसुक्कविपाकं कम्मक्खयाय संवत्तति. इमानि खो, भिक्खवे, चत्तारि कम्मानि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानी’’ति. पञ्चमं.

६. अरियमग्गसुत्तं

२३७. ‘‘चत्तारिमानि, भिक्खवे, कम्मानि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानि. कतमानि चत्तारि? अत्थि, भिक्खवे, कम्मं कण्हं कण्हविपाकं; अत्थि, भिक्खवे, कम्मं सुक्कं सुक्कविपाकं; अत्थि, भिक्खवे, कम्मं कण्हसुक्कं कण्हसुक्कविपाकं; अत्थि, भिक्खवे, कम्मं अकण्हअसुक्कं अकण्हअसुक्कविपाकं कम्मक्खयाय संवत्तति.

‘‘कतमञ्च, भिक्खवे, कम्मं कण्हं कण्हविपाकं? इध, भिक्खवे, एकच्चो सब्याबज्झं कायसङ्खारं अभिसङ्खरोति…पे… इदं वुच्चति, भिक्खवे, कम्मं कण्हं कण्हविपाकं.

‘‘कतमञ्च , भिक्खवे, कम्मं सुक्कं सुक्कविपाकं? इध , भिक्खवे, एकच्चो अब्याबज्झं कायसङ्खारं अभिसङ्खरोति…पे… इदं वुच्चति, भिक्खवे, कम्मं सुक्कं सुक्कविपाकं.

‘‘कतमञ्च, भिक्खवे, कम्मं कण्हसुक्कं कण्हसुक्कविपाकं? इध, भिक्खवे, एकच्चो सब्याबज्झम्पि अब्याबज्झम्पि कायसङ्खारं अभिसङ्खरोति…पे… इदं वुच्चति, भिक्खवे, कम्मं कण्हसुक्कं कण्हसुक्कविपाकं.

‘‘कतमञ्च, भिक्खवे, कम्मं अकण्हअसुक्कं अकण्हअसुक्कविपाकं कम्मक्खयाय संवत्तति? सम्मादिट्ठि…पे… सम्मासमाधि. इदं वुच्चति, भिक्खवे, कम्मं अकण्हअसुक्कं अकण्हअसुक्कविपाकं कम्मक्खयाय संवत्तति. इमानि खो, भिक्खवे, चत्तारि कम्मानि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानी’’ति. छट्ठं.

७. बोज्झङ्गसुत्तं

२३८. ‘‘चत्तारिमानि, भिक्खवे, कम्मानि…पे… कण्हं कण्हविपाकं…पे… इध, भिक्खवे, एकच्चो सब्याबज्झं कायसङ्खारं अभिसङ्खरोति…पे… इदं वुच्चति, भिक्खवे, कम्मं कण्हं कण्हविपाकं.

‘‘कतमञ्च, भिक्खवे, कम्मं सुक्कं सुक्कविपाकं? इध, भिक्खवे, एकच्चो अब्याबज्झं कायसङ्खारं अभिसङ्खरोति…पे… इदं वुच्चति, भिक्खवे, कम्मं सुक्कं सुक्कविपाकं.

‘‘कतमञ्च, भिक्खवे, कम्मं कण्हसुक्कं कण्हसुक्कविपाकं? इध , भिक्खवे, एकच्चो सब्याबज्झम्पि अब्याबज्झम्पि कायसङ्खारं अभिसङ्खरोति…पे… इदं वुच्चति, भिक्खवे, कम्मं कण्हसुक्कं कण्हसुक्कविपाकं.

‘‘कतमञ्च, भिक्खवे, कम्मं अकण्हअसुक्कं अकण्हअसुक्कविपाकं कम्मक्खयाय संवत्तति? सतिसम्बोज्झङ्गो, धम्मविचयसम्बोज्झङ्गो, वीरियसम्बोज्झङ्गो, पीतिसम्बोज्झङ्गो, पस्सद्धिसम्बोज्झङ्गो, समाधिसम्बोज्झङ्गो, उपेक्खासम्बोज्झङ्गो – इदं वुच्चति, भिक्खवे, कम्मं अकण्हअसुक्कं अकण्हअसुक्कविपाकं कम्मक्खयाय संवत्तति. इमानि खो, भिक्खवे, चत्तारि कम्मानि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानी’’ति. सत्तमं.

८. सावज्जसुत्तं

२३९. ‘‘चतूहि , भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. कतमेहि चतूहि? सावज्जेन कायकम्मेन, सावज्जेन वचीकम्मेन, सावज्जेन मनोकम्मेन, सावज्जाय दिट्ठिया – इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये.

‘‘चतूहि, भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे. कतमेहि चतूहि? अनवज्जेन कायकम्मेन, अनवज्जेन वचीकम्मेन, अनवज्जेन मनोकम्मेन, अनवज्जाय दिट्ठिया – इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे’’ति. अट्ठमं.

९. अब्याबज्झसुत्तं

२४०. ‘‘चतूहि , भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. कतमेहि चतूहि? सब्याबज्झेन कायकम्मेन, सब्याबज्झेन वचीकम्मेन, सब्याबज्झेन मनोकम्मेन, सब्याबज्झाय दिट्ठिया – इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये.

‘‘चतूहि , भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे. कतमेहि चतूहि? अब्याबज्झेन कायकम्मेन, अब्याबज्झेन वचीकम्मेन, अब्याबज्झेन मनोकम्मेन, अब्याबज्झाय दिट्ठिया – इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे’’ति. नवमं.

१०. समणसुत्तं

२४१. ‘‘‘इधेव, भिक्खवे, (पठमो) समणो, इध दुतियो समणो, इध ततियो समणो, इध चतुत्थो समणो; सुञ्ञा परप्पवादा समणेहि अञ्ञेही’ति [समणेहि अञ्ञेति (सी. पी. क.) एत्थ अञ्ञेहीति सकाय पटिञ्ञाय सच्चाभिञ्ञेहीति अत्थो वेदितब्बो. दी. नि. २.२१४; म. नि. १.१४०] – एवमेतं, भिक्खवे, सम्मा सीहनादं नदथ.

‘‘कतमो च, भिक्खवे, पठमो समणो? इध, भिक्खवे, भिक्खु तिण्णं संयोजनानं परिक्खया सोतापन्नो होति अविनिपातधम्मो नियतो सम्बोधिपरायणो. अयं, भिक्खवे, पठमो समणो.

‘‘कतमो च, भिक्खवे, दुतियो समणो? इध, भिक्खवे, भिक्खु तिण्णं संयोजनानं परिक्खया रागदोसमोहानं तनुत्ता सकदागामी होति, सकिदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करोति. अयं, भिक्खवे, दुतियो समणो.

‘‘कतमो च, भिक्खवे, ततियो समणो? इध, भिक्खवे, भिक्खु पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका. अयं, भिक्खवे, ततियो समणो.

‘‘कतमो च, भिक्खवे, चतुत्थो समणो? इध , भिक्खवे, भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. अयं, भिक्खवे, चतुत्थो समणो.

‘‘‘इधेव, भिक्खवे, पठमो समणो, इध दुतियो समणो, इध ततियो समणो, इध चतुत्थो समणो; सुञ्ञा परप्पवादा समणेभि अञ्ञेही’ति – एवमेतं, भिक्खवे, सम्मा सीहनादं नदथा’’ति. दसमं.

११. सप्पुरिसानिसंससुत्तं

२४२. ‘‘सप्पुरिसं , भिक्खवे, निस्साय चत्तारो आनिसंसा पाटिकङ्खा. कतमे चत्तारो? अरियेन सीलेन वड्ढति, अरियेन समाधिना वड्ढति, अरियाय पञ्ञाय वड्ढति, अरियाय विमुत्तिया वड्ढति – सप्पुरिसं, भिक्खवे, निस्साय इमे चत्तारो आनिसंसा पाटिकङ्खा’’ति. एकादसमं.

कम्मवग्गो चतुत्थो.

तस्सुद्दानं –

संखित्त वित्थार सोणकायन,

सिक्खापदं अरियमग्गो बोज्झङ्गं;

सावज्जञ्चेव अब्याबज्झं,

समणो च सप्पुरिसानिसंसोति.