📜
(२५) ५. आपत्तिभयवग्गो
१. सङ्घभेदकसुत्तं
२४३. एकं ¶ ¶ समयं भगवा कोसम्बियं विहरति घोसितारामे. अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो आयस्मन्तं आनन्दं भगवा एतदवोच – ‘‘अपि नु तं, आनन्द, अधिकरणं वूपसन्त’’न्ति? ‘‘कुतो तं, भन्ते, अधिकरणं वूपसमिस्सति [वूपसम्मिस्सति (?)]! आयस्मतो ¶ , भन्ते, अनुरुद्धस्स बाहियो नाम सद्धिविहारिको केवलकप्पं सङ्घभेदाय ठितो. तत्रायस्मा अनुरुद्धो न एकवाचिकम्पि भणितब्बं मञ्ञती’’ति.
‘‘कदा पनानन्द, अनुरुद्धो सङ्घमज्झे अधिकरणेसु [अधिकरणेसु तेसु (क.)] वोयुञ्जति! ननु, आनन्द, यानि कानिचि अधिकरणानि उप्पज्जन्ति, सब्बानि तानि तुम्हे चेव वूपसमेथ सारिपुत्तमोग्गल्लाना च.
‘‘चत्तारोमे, आनन्द, अत्थवसे सम्पस्समानो पापभिक्खु सङ्घभेदेन नन्दति. कतमे चत्तारो? इधानन्द, पापभिक्खु दुस्सीलो होति पापधम्मो असुचि सङ्कस्सरसमाचारो पटिच्छन्नकम्मन्तो अस्समणो समणपटिञ्ञो अब्रह्मचारी ब्रह्मचारिपटिञ्ञो अन्तोपूति ¶ अवस्सुतो कसम्बुजातो. तस्स एवं होति – ‘सचे खो मं भिक्खू जानिस्सन्ति – दुस्सीलो पापधम्मो असुचि सङ्कस्सरसमाचारो पटिच्छन्नकम्मन्तो अस्समणो समणपटिञ्ञो अब्रह्मचारी ब्रह्मचारिपटिञ्ञो अन्तोपूति अवस्सुतो कसम्बुजातोति, समग्गा मं सन्ता नासेस्सन्ति; वग्गा पन मं न नासेस्सन्ती’ति. इदं, आनन्द, पठमं अत्थवसं सम्पस्समानो पापभिक्खु सङ्घभेदेन नन्दति.
‘‘पुन चपरं, आनन्द, पापभिक्खु मिच्छादिट्ठिको होति, अन्तग्गाहिकाय दिट्ठिया समन्नागतो. तस्स एवं होति – ‘सचे खो मं भिक्खू जानिस्सन्ति – मिच्छादिट्ठिको अन्तग्गाहिकाय ¶ दिट्ठिया समन्नागतोति, समग्गा मं सन्ता नासेस्सन्ति; वग्गा पन मं न नासेस्सन्ती’ति. इदं, आनन्द, दुतियं अत्थवसं सम्पस्समानो पापभिक्खु सङ्घभेदेन नन्दति.
‘‘पुन ¶ चपरं, आनन्द, पापभिक्खु मिच्छाआजीवो होति, मिच्छाआजीवेन ¶ जीविकं [जीवितं (स्या. कं. पी. क.)] कप्पेति. तस्स एवं होति – ‘सचे खो मं भिक्खू जानिस्सन्ति – मिच्छाआजीवो मिच्छाआजीवेन जीविकं कप्पेतीति, समग्गा मं सन्ता नासेस्सन्ति; वग्गा पन मं न नासेस्सन्ती’ति. इदं, आनन्द, ततियं अत्थवसं सम्पस्समानो पापभिक्खु सङ्घभेदेन नन्दति.
‘‘पुन चपरं, आनन्द, पापभिक्खु लाभकामो होति सक्कारकामो अनवञ्ञत्तिकामो. तस्स एवं होति – ‘सचे खो मं भिक्खू जानिस्सन्ति – लाभकामो सक्कारकामो अनवञ्ञत्तिकामोति, समग्गा मं सन्ता न सक्करिस्सन्ति न गरुं करिस्सन्ति न मानेस्सन्ति न पूजेस्सन्ति; वग्गा पन मं सक्करिस्सन्ति गरुं करिस्सन्ति मानेस्सन्ति पूजेस्सन्ती’ति. इदं, आनन्द, चतुत्थं अत्थवसं सम्पस्समानो पापभिक्खु सङ्घभेदेन नन्दति. इमे खो, आनन्द, चत्तारो अत्थवसे सम्पस्समानो पापभिक्खु सङ्घभेदेन नन्दती’’ति. पठमं.
२. आपत्तिभयसुत्तं
२४४. ‘‘चत्तारिमानि, भिक्खवे, आपत्तिभयानि. कतमानि चत्तारि? सेय्यथापि, भिक्खवे, चोरं आगुचारिं गहेत्वा रञ्ञो दस्सेय्युं – ‘अयं ते, देव, चोरो आगुचारी. इमस्स देवो दण्डं पणेतू’ति. तमेनं राजा एवं वदेय्य – ‘गच्छथ ¶ , भो, इमं पुरिसं दळ्हाय रज्जुया पच्छाबाहं गाळ्हबन्धनं बन्धित्वा खुरमुण्डं करित्वा खरस्सरेन पणवेन रथिकाय रथिकं सिङ्घाटकेन सिङ्घाटकं परिनेत्वा दक्खिणेन द्वारेन निक्खामेत्वा दक्खिणतो नगरस्स सीसं छिन्दथा’ति. तमेनं रञ्ञो पुरिसा दळ्हाय रज्जुया ¶ पच्छाबाहं गाळ्हबन्धनं बन्धित्वा खुरमुण्डं करित्वा खरस्सरेन पणवेन रथिकाय रथिकं सिङ्घाटकेन सिङ्घाटकं परिनेत्वा दक्खिणेन द्वारेन निक्खामेत्वा दक्खिणतो नगरस्स सीसं छिन्देय्युं. तत्रञ्ञतरस्स थलट्ठस्स पुरिसस्स एवमस्स – ‘पापकं वत, भो, अयं पुरिसो कम्मं अकासि गारय्हं सीसच्छेज्जं. यत्र हि नाम रञ्ञो पुरिसा दळ्हाय रज्जुया पच्छाबाहं गाळ्हबन्धनं बन्धित्वा खुरमुण्डं करित्वा खरस्सरेन पणवेन रथिकाय रथिकं सिङ्घाटकेन सिङ्घाटकं परिनेत्वा दक्खिणेन ¶ द्वारेन निक्खामेत्वा दक्खिणतो नगरस्स सीसं छिन्दिस्सन्ति ¶ ! सो वतस्साहं [सो वतस्सायं (सी.)] एवरूपं पापकम्मं [पापं कम्मं (सी. पी.)] न करेय्यं [न करेय्य (सी.) दी. नि. १.१८३ पाळिया तदट्ठकथाय च संसन्देतब्बं] गारय्हं सीसच्छेज्ज’न्ति. एवमेवं खो, भिक्खवे, यस्स कस्सचि भिक्खुस्स वा भिक्खुनिया वा एवं तिब्बा भयसञ्ञा पच्चुपट्ठिता होति पाराजिकेसु धम्मेसु. तस्सेतं पाटिकङ्खं – अनापन्नो वा पाराजिकं धम्मं न आपज्जिस्सति, आपन्नो वा पाराजिकं धम्मं यथाधम्मं पटिकरिस्सति.
‘‘सेय्यथापि, भिक्खवे, पुरिसो काळवत्थं [काळकं वत्थं (सी. स्या. कं. पी.)] परिधाय केसे पकिरित्वा मुसलं खन्धे आरोपेत्वा महाजनकायं उपसङ्कमित्वा एवं वदेय्य – ‘अहं, भन्ते, पापकम्मं अकासिं गारय्हं मोसल्लं, येन मे आयस्मन्तो अत्तमना होन्ति तं करोमी’ति. तत्रञ्ञतरस्स थलट्ठस्स पुरिसस्स एवमस्स – ‘पापकं वत, भो, अयं पुरिसो कम्मं अकासि गारय्हं मोसल्लं. यत्र हि नाम काळवत्थं परिधाय केसे पकिरित्वा मुसलं खन्धे आरोपेत्वा महाजनकायं उपसङ्कमित्वा एवं वक्खति – ‘अहं, भन्ते, पापकम्मं अकासिं गारय्हं मोसल्लं, येन मे आयस्मन्तो ¶ अत्तमना होन्ति तं करोमीति. सो ¶ वतस्साहं एवरूपं पापकम्मं न करेय्यं गारय्हं मोसल्ल’न्ति. एवमेवं खो, भिक्खवे, यस्स कस्सचि भिक्खुस्स वा भिक्खुनिया वा एवं तिब्बा भयसञ्ञा पच्चुपट्ठिता होति सङ्घादिसेसेसु धम्मेसु, तस्सेतं पाटिकङ्खं – अनापन्नो वा सङ्घादिसेसं धम्मं न आपज्जिस्सति, आपन्नो वा सङ्घादिसेसं धम्मं यथाधम्मं पटिकरिस्सति.
‘‘सेय्यथापि, भिक्खवे, पुरिसो काळवत्थं परिधाय केसे पकिरित्वा भस्मपुटं [अस्सपुटं (सी. स्या. कं. पी.)] खन्धे आरोपेत्वा महाजनकायं उपसङ्कमित्वा एवं वदेय्य – ‘अहं, भन्ते, पापकम्मं अकासिं गारय्हं भस्मपुटं. येन मे आयस्मन्तो अत्तमना होन्ति तं करोमी’ति. तत्रञ्ञतरस्स थलट्ठस्स पुरिसस्स एवमस्स – ‘पापकं वत, भो, अयं पुरिसो कम्मं अकासि गारय्हं भस्मपुटं. यत्र हि नाम काळवत्थं परिधाय केसे पकिरित्वा भस्मपुटं खन्धे आरोपेत्वा महाजनकायं उपसङ्कमित्वा एवं वक्खति – अहं, भन्ते, पापकम्मं अकासिं गारय्हं भस्मपुटं; येन मे आयस्मन्तो अत्तमना होन्ति तं करोमीति. सो वतस्साहं एवरूपं पापकम्मं न करेय्यं गारय्हं ¶ भस्मपुट’न्ति. एवमेवं खो, भिक्खवे, यस्स कस्सचि भिक्खुस्स वा भिक्खुनिया वा एवं तिब्बा भयसञ्ञा पच्चुपट्ठिता होति पाचित्तियेसु धम्मेसु ¶ , तस्सेतं पाटिकङ्खं – अनापन्नो वा पाचित्तियं धम्मं न आपज्जिस्सति, आपन्नो वा पाचित्तियं धम्मं यथाधम्मं पटिकरिस्सति.
‘‘सेय्यथापि, भिक्खवे, पुरिसो ¶ काळवत्थं परिधाय केसे पकिरित्वा महाजनकायं उपसङ्कमित्वा एवं वदेय्य – ‘अहं, भन्ते, पापकम्मं अकासिं गारय्हं उपवज्जं. येन मे आयस्मन्तो अत्तमना होन्ति तं करोमी’ति. तत्रञ्ञतरस्स थलट्ठस्स पुरिसस्स एवमस्स – ‘पापकं वत, भो, अयं पुरिसो कम्मं अकासि गारय्हं उपवज्जं. यत्र हि नाम काळवत्थं परिधाय केसे पकिरित्वा महाजनकायं उपसङ्कमित्वा एवं ¶ वक्खति – अहं, भन्ते, पापकम्मं अकासिं गारय्हं उपवज्जं; येन मे आयस्मन्तो अत्तमना होन्ति तं करोमीति. सो वतस्साहं एवरूपं पापकम्मं न करेय्यं गारय्हं उपवज्ज’न्ति. एवमेवं खो, भिक्खवे, यस्स कस्सचि भिक्खुस्स वा भिक्खुनिया वा एवं तिब्बा भयसञ्ञा पच्चुपट्ठिता होति पाटिदेसनीयेसु धम्मेसु, तस्सेतं पाटिकङ्खं – अनापन्नो वा पाटिदेसनीयं धम्मं न आपज्जिस्सति, आपन्नो वा पाटिदेसनीयं धम्मं यथाधम्मं पटिकरिस्सति. इमानि खो, भिक्खवे, चत्तारि आपत्तिभयानी’’ति. दुतियं.
३. सिक्खानिसंससुत्तं
२४५. ‘‘सिक्खानिसंसमिदं, भिक्खवे, ब्रह्मचरियं वुस्सति पञ्ञुत्तरं विमुत्तिसारं सताधिपतेय्यं. कथञ्च, भिक्खवे, सिक्खानिसंसं होति? इध, भिक्खवे, मया सावकानं आभिसमाचारिका सिक्खा पञ्ञत्ता अप्पसन्नानं पसादाय पसन्नानं भिय्योभावाय. यथा यथा, भिक्खवे, मया सावकानं आभिसमाचारिका सिक्खा पञ्ञत्ता अप्पसन्नानं पसादाय पसन्नानं भिय्योभावाय तथा तथा सो तस्सा सिक्खाय अखण्डकारी होति अच्छिद्दकारी ¶ असबलकारी अकम्मासकारी, समादाय सिक्खति सिक्खापदेसु.
‘‘पुन चपरं, भिक्खवे, मया सावकानं आदिब्रह्मचरियिका सिक्खा पञ्ञत्ता सब्बसो सम्मा दुक्खक्खयाय. यथा यथा, भिक्खवे, मया सावकानं आदिब्रह्मचरियिका सिक्खा पञ्ञत्ता सब्बसो सम्मा दुक्खक्खयाय तथा तथा सो तस्सा सिक्खाय अखण्डकारी होति ¶ अच्छिद्दकारी ¶ असबलकारी अकम्मासकारी, समादाय सिक्खति सिक्खापदेसु. एवं खो, भिक्खवे, सिक्खानिसंसं होति.
‘‘कथञ्च, भिक्खवे, पञ्ञुत्तरं होति? इध, भिक्खवे, मया सावकानं धम्मा देसिता सब्बसो सम्मा दुक्खक्खयाय. यथा यथा, भिक्खवे, मया सावकानं धम्मा देसिता सब्बसो सम्मा दुक्खक्खयाय तथा तथास्स ते धम्मा पञ्ञाय समवेक्खिता होन्ति. एवं खो, भिक्खवे, पञ्ञुत्तरं होति.
‘‘कथञ्च ¶ , भिक्खवे, विमुत्तिसारं होति? इध, भिक्खवे, मया सावकानं धम्मा देसिता सब्बसो सम्मा दुक्खक्खयाय. यथा यथा, भिक्खवे, मया सावकानं धम्मा देसिता सब्बसो सम्मा दुक्खक्खयाय तथा तथास्स ते धम्मा विमुत्तिया फुसिता होन्ति. एवं खो, भिक्खवे, विमुत्तिसारं होति.
‘‘कथञ्च, भिक्खवे, सताधिपतेय्यं होति? ‘इति अपरिपूरं वा आभिसमाचारिकं सिक्खं परिपूरेस्सामि, परिपूरं वा आभिसमाचारिकं सिक्खं तत्थ तत्थ पञ्ञाय अनुग्गहेस्सामी’ति – अज्झत्तंयेव सति सूपट्ठिता होति. ‘इति अपरिपूरं वा आदिब्रह्मचरियिकं सिक्खं परिपूरेस्सामि, परिपूरं वा आदिब्रह्मचरियिकं सिक्खं तत्थ तत्थ पञ्ञाय अनुग्गहेस्सामी’ति – अज्झत्तंयेव सति सूपट्ठिता होति. ‘इति असमवेक्खितं वा ¶ धम्मं पञ्ञाय समवेक्खिस्सामि, समवेक्खितं वा धम्मं तत्थ तत्थ पञ्ञाय अनुग्गहेस्सामी’ति – अज्झत्तंयेव सति सूपट्ठिता होति. ‘इति अफुसितं वा धम्मं विमुत्तिया फुसिस्सामि, फुसितं वा धम्मं तत्थ तत्थ पञ्ञाय अनुग्गहेस्सामी’ति – अज्झत्तंयेव सति सूपट्ठिता होति. एवं खो, भिक्खवे, सताधिपतेय्यं होति. ‘सिक्खानिसंसमिदं, भिक्खवे, ब्रह्मचरियं वुस्सति पञ्ञुत्तरं विमुत्तिसारं सताधिपतेय्य’न्ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्त’’न्ति. ततियं.
४. सेय्यासुत्तं
२४६. ‘‘चतस्सो इमा, भिक्खवे, सेय्या. कतमा चतस्सो? पेतसेय्या, कामभोगिसेय्या ¶ , सीहसेय्या, तथागतसेय्या. कतमा ¶ च, भिक्खवे, पेतसेय्या? येभुय्येन, भिक्खवे, पेता उत्ताना सेन्ति; अयं वुच्चति, भिक्खवे, पेतसेय्या.
‘‘कतमा च, भिक्खवे, कामभोगिसेय्या? येभुय्येन, भिक्खवे, कामभोगी वामेन पस्सेन सेन्ति; अयं वुच्चति, भिक्खवे, कामभोगिसेय्या.
‘‘कतमा च, भिक्खवे, सीहसेय्या? सीहो ¶ , भिक्खवे, मिगराजा दक्खिणेन पस्सेन सेय्यं कप्पेति, पादे पादं अच्चाधाय, अन्तरसत्थिम्हि नङ्गुट्ठं अनुपक्खिपित्वा. सो पटिबुज्झित्वा पुरिमं कायं अब्भुन्नामेत्वा पच्छिमं कायं अनुविलोकेति. सचे, भिक्खवे, सीहो मिगराजा किञ्चि पस्सति कायस्स विक्खित्तं वा विसटं वा, तेन, भिक्खवे, सीहो मिगराजा अनत्तमनो होति. सचे पन, भिक्खवे, सीहो मिगराजा न किञ्चि पस्सति कायस्स विक्खित्तं वा विसटं वा, तेन ¶ , भिक्खवे, सीहो मिगराजा अत्तमनो होति. अयं वुच्चति, भिक्खवे, सीहसेय्या.
‘‘कतमा च, भिक्खवे, तथागतसेय्या? इध, भिक्खवे, तथागतो विविच्चेव कामेहि…पे… चतुत्थं झानं उपसम्पज्ज विहरति. अयं वुच्चति, भिक्खवे, तथागतसेय्या. इमा खो, भिक्खवे, चतस्सो सेय्या’’ति. चतुत्थं.
५. थूपारहसुत्तं
२४७. ‘‘चत्तारोमे, भिक्खवे, थूपारहा. कतमे चत्तारो? तथागतो अरहं सम्मासम्बुद्धो थूपारहो, पच्चेकबुद्धो थूपारहो, तथागतसावको थूपारहो, राजा चक्कवत्ती थूपारहो – इमे खो, भिक्खवे, चत्तारो थूपारहा’’ति. पञ्चमं.
६. पञ्ञावुद्धिसुत्तं
२४८. ‘‘चत्तारोमे ¶ , भिक्खवे, धम्मा पञ्ञावुद्धिया संवत्तन्ति. कतमे चत्तारो? सप्पुरिससंसेवो, सद्धम्मसवनं, योनिसोमनसिकारो, धम्मानुधम्मप्पटिपत्ति – इमे खो, भिक्खवे, चत्तारो धम्मा पञ्ञावुद्धिया संवत्तन्ती’’ति. छट्ठं.
७. बहुकारसुत्तं
२४९. ‘‘चत्तारोमे ¶ , भिक्खवे, धम्मा मनुस्सभूतस्स बहुकारा होन्ति. कतमे चत्तारो? सप्पुरिससंसेवो, सद्धम्मसवनं, योनिसोमनसिकारो, धम्मानुधम्मप्पटिपत्ति – इमे ¶ खो, भिक्खवे, चत्तारो धम्मा मनुस्सभूतस्स बहुकारा होन्ती’’ति. सत्तमं.
८. पठमवोहारसुत्तं
२५०. ‘‘चत्तारोमे, भिक्खवे, अनरियवोहारा. कतमे चत्तारो? अदिट्ठे दिट्ठवादिता, असुते सुतवादिता, अमुते मुतवादिता, अविञ्ञाते विञ्ञातवादिता – इमे खो, भिक्खवे, चत्तारो अनरियवोहारा’’ति. अट्ठमं.
९. दुतियवोहारसुत्तं
२५१. ‘‘चत्तारोमे ¶ , भिक्खवे, अरियवोहारा. कतमे चत्तारो? अदिट्ठे अदिट्ठवादिता, असुते असुतवादिता, अमुते अमुतवादिता, अविञ्ञाते अविञ्ञातवादिता – इमे खो, भिक्खवे, चत्तारो अरियवोहारा’’ति. नवमं.
१०. ततियवोहारसुत्तं
२५२. ‘‘चत्तारोमे, भिक्खवे, अनरियवोहारा. कतमे चत्तारो? दिट्ठे अदिट्ठवादिता, सुते ¶ असुतवादिता, मुते अमुतवादिता, विञ्ञाते अविञ्ञातवादिता – इमे खो, भिक्खवे, चत्तारो अनरियवोहारा’’ति. दसमं.
११. चतुत्थवोहारसुत्तं
२५३. ‘‘चत्तारोमे, भिक्खवे, अरियवोहारा. कतमे चत्तारो? दिट्ठे दिट्ठवादिता, सुते सुतवादिता, मुते मुतवादिता, विञ्ञाते विञ्ञातवादिता – इमे खो, भिक्खवे, चत्तारो अरियवोहारा’’ति. एकादसमं.
आपत्तिभयवग्गो पञ्चमो.
तस्सुद्दानं –
भेदआपत्ति ¶ सिक्खा च, सेय्या थूपारहेन च;
पञ्ञावुद्धि बहुकारा, वोहारा चतुरो ठिताति.
पञ्चमपण्णासकं समत्तं.