📜
(२६) ६. अभिञ्ञावग्गो
१. अभिञ्ञासुत्तं
२५४. ‘‘चत्तारोमे ¶ ¶ , भिक्खवे, धम्मा. कतमे चत्तारो? अत्थि, भिक्खवे, धम्मा अभिञ्ञा परिञ्ञेय्या; अत्थि, भिक्खवे ¶ , धम्मा अभिञ्ञा पहातब्बा; अत्थि, भिक्खवे, धम्मा अभिञ्ञा भावेतब्बा; अत्थि, भिक्खवे, धम्मा अभिञ्ञा सच्छिकातब्बा.
‘‘कतमे च, भिक्खवे, धम्मा अभिञ्ञा परिञ्ञेय्या? पञ्चुपादानक्खन्धा [पञ्चुपादानक्खन्धातिस्स वचनीयं (क.)] – इमे वुच्चन्ति, भिक्खवे ¶ , धम्मा अभिञ्ञा परिञ्ञेय्या.
‘‘कतमे च, भिक्खवे, धम्मा अभिञ्ञा पहातब्बा? अविज्जा च भवतण्हा च – इमे वुच्चन्ति, भिक्खवे, धम्मा अभिञ्ञा पहातब्बा.
‘‘कतमे च, भिक्खवे, धम्मा अभिञ्ञा भावेतब्बा? समथो च विपस्सना च – इमे वुच्चन्ति, भिक्खवे, धम्मा अभिञ्ञा भावेतब्बा.
‘‘कतमे च, भिक्खवे, धम्मा अभिञ्ञा सच्छिकातब्बा? विज्जा च विमुत्ति च – इमे वुच्चन्ति, भिक्खवे, धम्मा अभिञ्ञा सच्छिकातब्बा. इमे खो, भिक्खवे, चत्तारो धम्मा’’ति. पठमं.
२. परियेसनासुत्तं
२५५. ‘‘चतस्सो इमा, भिक्खवे, अनरियपरियेसना. कतमा चतस्सो? इध, भिक्खवे, एकच्चो अत्तना जराधम्मो समानो जराधम्मंयेव परियेसति; अत्तना ब्याधिधम्मो समानो ब्याधिधम्मंयेव परियेसति; अत्तना मरणधम्मो समानो मरणधम्मंयेव परियेसति; अत्तना ¶ संकिलेसधम्मो समानो संकिलेसधम्मंयेव परियेसति. इमा खो, भिक्खवे, चतस्सो अनरियपरियेसना.
‘‘चतस्सो इमा, भिक्खवे, अरियपरियेसना. कतमा चतस्सो? इध, भिक्खवे, एकच्चो अत्तना जराधम्मो समानो जराधम्मे आदीनवं विदित्वा अजरं अनुत्तरं योगक्खेमं निब्बानं परियेसति; अत्तना ब्याधिधम्मो समानो ब्याधिधम्मे आदीनवं विदित्वा अब्याधिं अनुत्तरं योगक्खेमं ¶ निब्बानं परियेसति; अत्तना मरणधम्मो समानो मरणधम्मे आदीनवं विदित्वा अमतं अनुत्तरं योगक्खेमं निब्बानं परियेसति; अत्तना संकिलेसधम्मो समानो संकिलेसधम्मे आदीनवं ¶ विदित्वा असंकिलिट्ठं अनुत्तरं योगक्खेमं निब्बानं परियेसति. इमा खो, भिक्खवे ¶ , चतस्सो अरियपरियेसना’’ति. दुतियं.
३. सङ्गहवत्थुसुत्तं
२५६. ‘‘चत्तारिमानि, भिक्खवे, सङ्गहवत्थूनि. कतमानि चत्तारि? दानं, पेय्यवज्जं [पियवाचा (क.) अ. नि. ४.३२ पस्सितब्बं], अत्थचरिया, समानत्तता – इमानि खो, भिक्खवे, चत्तारि सङ्गहवत्थूनी’’ति.
४. मालुक्यपुत्तसुत्तं
२५७. अथ खो आयस्मा मालुक्यपुत्तो [मालुङ्क्यपुत्तो (सी. स्या. कं. पी.)] येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा मालुक्यपुत्तो भगवन्तं एतदवोच –
‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतु, यमहं भगवतो धम्मं सुत्वा एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरेय्य’’न्ति. ‘‘एत्थ इदानि, मालुक्यपुत्त, किं दहरे भिक्खू वक्खाम; यत्र हि नाम त्वं जिण्णो वुद्धो महल्लको तथागतस्स संखित्तेन ओवादं याचसी’’ति! ‘‘देसेतु मे, भन्ते, भगवा संखित्तेन धम्मं; देसेतु सुगतो संखित्तेन धम्मं. अप्पेव नामाहं भगवतो भासितस्स अत्थं आजानेय्यं; अप्पेव नामाहं भगवतो भासितस्स दायादो [भगवतो सावको (क.)] अस्स’’न्ति.
‘‘चत्तारोमे ¶ , मालुक्यपुत्त, तण्हुप्पादा यत्थ भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति. कतमे चत्तारो? चीवरहेतु वा, मालुक्यपुत्त, भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति. पिण्डपातहेतु वा, मालुक्यपुत्त, भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति. सेनासनहेतु वा, मालुक्यपुत्त, भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति. इतिभवाभवहेतु वा, मालुक्यपुत्त, भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति. इमे ¶ खो, मालुक्यपुत्त, चत्तारो तण्हुप्पादा यत्थ भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति. यतो ¶ खो, मालुक्यपुत्त ¶ , भिक्खुनो तण्हा पहीना होति उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा, अयं वुच्चति, मालुक्यपुत्त, ‘भिक्खु अच्छेच्छि तण्हं, विवत्तयि संयोजनं, सम्मा मानाभिसमया अन्तमकासि दुक्खस्सा’’’ति.
अथ खो आयस्मा मालुक्यपुत्तो भगवता इमिना ओवादेन ओवदितो उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. अथ खो आयस्मा मालुक्यपुत्तो एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति, तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासि. ‘‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’’ति अब्भञ्ञासि. अञ्ञतरो च पनायस्मा मालुक्यपुत्तो अरहतं अहोसीति. चतुत्थं.
५. कुलसुत्तं
२५८. ‘‘यानि कानिचि, भिक्खवे, कुलानि भोगेसु महत्तं पत्तानि न चिरट्ठितिकानि भवन्ति, सब्बानि तानि चतूहि ठानेहि, एतेसं वा अञ्ञतरेन. कतमेहि चतूहि? नट्ठं न गवेसन्ति, जिण्णं न पटिसङ्खरोन्ति, अपरिमितपानभोजना होन्ति, दुस्सीलं इत्थिं वा पुरिसं वा आधिपच्चे ठपेन्ति. यानि कानिचि, भिक्खवे, कुलानि भोगेसु महत्तं पत्तानि न चिरट्ठितिकानि भवन्ति, सब्बानि तानि इमेहि चतूहि ठानेहि ¶ , एतेसं वा अञ्ञतरेन.
‘‘यानि कानिचि, भिक्खवे, कुलानि भोगेसु महत्तं पत्तानि चिरट्ठितिकानि भवन्ति, सब्बानि ¶ तानि चतूहि ठानेहि, एतेसं वा अञ्ञतरेन. कतमेहि चतूहि? नट्ठं गवेसन्ति, जिण्णं पटिसङ्खरोन्ति, परिमितपानभोजना होन्ति, सीलवन्तं इत्थिं वा पुरिसं वा आधिपच्चे ठपेन्ति. यानि कानिचि, भिक्खवे, कुलानि भोगेसु महत्तं पत्तानि चिरट्ठितिकानि भवन्ति, सब्बानि तानि इमेहि चतूहि ठानेहि, एतेसं वा अञ्ञतरेना’’ति. पञ्चमं.
६. पठमआजानीयसुत्तं
२५९. ‘‘चतूहि ¶ , भिक्खवे, अङ्गेहि समन्नागतो रञ्ञो भद्रो अस्साजानीयो राजारहो होति राजभोग्गो, रञ्ञो अङ्गन्तेव सङ्खं ¶ गच्छति. कतमेहि चतूहि? इध, भिक्खवे, रञ्ञो भद्रो अस्साजानीयो वण्णसम्पन्नो च होति बलसम्पन्नो च जवसम्पन्नो च आरोहपरिणाहसम्पन्नो च. इमेहि खो, भिक्खवे, चतूहि अङ्गेहि समन्नागतो रञ्ञो भद्रो अस्साजानीयो राजारहो होति राजभोग्गो, रञ्ञो अङ्गन्तेव सङ्खं गच्छति.
‘‘एवमेवं खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्स. कतमेहि चतूहि? इध, भिक्खवे, भिक्खु वण्णसम्पन्नो च होति बलसम्पन्नो च जवसम्पन्नो च आरोहपरिणाहसम्पन्नो च.
‘‘कथञ्च, भिक्खवे, भिक्खु वण्णसम्पन्नो होति? इध, भिक्खवे, भिक्खु सीलवा होति…पे… समादाय सिक्खति ¶ सिक्खापदेसु. एवं खो, भिक्खवे, भिक्खु वण्णसम्पन्नो होति.
‘‘कथञ्च, भिक्खवे, भिक्खु बलसम्पन्नो होति? इध, भिक्खवे, भिक्खु आरद्धवीरियो विहरति अकुसलानं धम्मानं पहानाय, कुसलानं धम्मानं उपसम्पदाय, थामवा दळ्हपरक्कमो अनिक्खित्तधुरो कुसलेसु धम्मेसु. एवं खो, भिक्खवे, भिक्खु बलसम्पन्नो होति.
‘‘कथञ्च, भिक्खवे, भिक्खु जवसम्पन्नो होति? इध, भिक्खवे, भिक्खु ‘इदं दुक्ख’न्ति ¶ यथाभूतं पजानाति…पे… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति. एवं खो, भिक्खवे, भिक्खु जवसम्पन्नो होति.
‘‘कथञ्च, भिक्खवे, भिक्खु आरोहपरिणाहसम्पन्नो होति? इध, भिक्खवे, भिक्खु लाभी होति चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानं. एवं खो, भिक्खवे, भिक्खु आरोहपरिणाहसम्पन्नो होति ¶ .
‘‘इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति. छट्ठं.
७. दुतियआजानीयसुत्तं
२६०. ‘‘चतूहि, भिक्खवे, अङ्गेहि समन्नागतो रञ्ञो भद्रो अस्साजानीयो राजारहो होति राजभोग्गो, रञ्ञो अङ्गन्तेव सङ्खं ¶ गच्छति. कतमेहि चतूहि? इध, भिक्खवे, रञ्ञो भद्रो अस्साजानीयो वण्णसम्पन्नो च होति, बलसम्पन्नो च, जवसम्पन्नो च, आरोहपरिणाहसम्पन्नो च. इमेहि खो, भिक्खवे, चतूहि अङ्गेहि समन्नागतो रञ्ञो भद्रो अस्साजानीयो राजारहो होति राजभोग्गो, रञ्ञो अङ्गन्तेव सङ्खं गच्छति.
‘‘एवमेवं खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो ¶ भिक्खु आहुनेय्यो होति…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्स. कतमेहि चतूहि? इध, भिक्खवे, भिक्खु वण्णसम्पन्नो च होति, बलसम्पन्नो च, जवसम्पन्नो च, आरोहपरिणाहसम्पन्नो च.
‘‘कथञ्च, भिक्खवे, भिक्खु वण्णसम्पन्नो होति? इध, भिक्खवे, भिक्खु सीलवा होति…पे… समादाय सिक्खति सिक्खापदेसु. एवं खो, भिक्खवे, भिक्खु वण्णसम्पन्नो होति.
‘‘कथञ्च, भिक्खवे, भिक्खु बलसम्पन्नो होति? इध, भिक्खवे, भिक्खु आरद्धवीरियो विहरति अकुसलानं धम्मानं पहानाय, कुसलानं धम्मानं उपसम्पदाय, थामवा दळ्हपरक्कमो ¶ अनिक्खित्तधुरो कुसलेसु धम्मेसु. एवं खो, भिक्खवे, भिक्खु बलसम्पन्नो होति.
‘‘कथञ्च, भिक्खवे, भिक्खु जवसम्पन्नो होति? इध, भिक्खवे, भिक्खु आसवानं खया…पे… सच्छिकत्वा उपसम्पज्ज विहरति. एवं खो, भिक्खवे, भिक्खु जवसम्पन्नो होति.
‘‘कथञ्च, भिक्खवे, भिक्खु आरोहपरिणाहसम्पन्नो होति? इध, भिक्खवे, भिक्खु लाभी होति चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानं. एवं खो, भिक्खवे ¶ , भिक्खु आरोहपरिणाहसम्पन्नो होति.
‘‘इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति. सत्तमं.
८. बलसुत्तं
२६१. ‘‘चत्तारिमानि, भिक्खवे, बलानि. कतमानि चत्तारि? वीरियबलं, सतिबलं, समाधिबलं, पञ्ञाबलं – इमानि खो, भिक्खवे, चत्तारि बलानी’’ति ¶ . अट्ठमं.
९. अरञ्ञसुत्तं
२६२. ‘‘चतूहि ¶ , भिक्खवे, धम्मेहि समन्नागतो भिक्खु नालं अरञ्ञवनप्पत्थानि पन्तानि सेनासनानि पटिसेवितुं. कतमेहि चतूहि? कामवितक्केन, ब्यापादवितक्केन, विहिंसावितक्केन, दुप्पञ्ञो होति जळो एलमूगो – इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो भिक्खु नालं अरञ्ञवनप्पत्थानि पन्तानि सेनासनानि पटिसेवितुं.
‘‘चतूहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु अलं अरञ्ञवनप्पत्थानि पन्तानि सेनासनानि पटिसेवितुं. कतमेहि चतूहि? नेक्खम्मवितक्केन, अब्यापादवितक्केन, अविहिंसावितक्केन ¶ , पञ्ञवा होति अजळो अनेलमूगो – इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो भिक्खु अलं अरञ्ञवनप्पत्थानि पन्तानि सेनासनानि पटिसेवितु’’न्ति. नवमं.
१०. कम्मसुत्तं
२६३. ‘‘चतूहि, भिक्खवे, धम्मेहि समन्नागतो बालो अब्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति, सावज्जो च होति सानुवज्जो विञ्ञूनं, बहुञ्च अपुञ्ञं पसवति. कतमेहि चतूहि? सावज्जेन कायकम्मेन, सावज्जेन वचीकम्मेन, सावज्जेन मनोकम्मेन, सावज्जाय दिट्ठिया – इमेहि ¶ खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो बालो अब्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति, सावज्जो च होति सानुवज्जो विञ्ञूनं, बहुञ्च अपुञ्ञं पसवति.
‘‘चतूहि, भिक्खवे, धम्मेहि समन्नागतो पण्डितो वियत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति, अनवज्जो च होति अननुवज्जो विञ्ञूनं, बहुञ्च पुञ्ञं पसवति. कतमेहि चतूहि? अनवज्जेन कायकम्मेन, अनवज्जेन ¶ वचीकम्मेन, अनवज्जेन मनोकम्मेन, अनवज्जाय दिट्ठिया – इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो पण्डितो वियत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति, अनवज्जो च होति अननुवज्जो विञ्ञूनं, बहुञ्च पुञ्ञं पसवती’’ति. दसमं.
अभिञ्ञावग्गो छट्ठो.
तस्सुद्दानं –
अभिञ्ञा ¶ परियेसना, सङ्गहं मालुक्यपुत्तो;
कुलं द्वे च आजानीया, बलं अरञ्ञकम्मुनाति.