📜
(२८) ८. रागपेय्यालं
१. सतिपट्ठानसुत्तं
२७४. ‘‘रागस्स ¶ ¶ , भिक्खवे, अभिञ्ञाय चत्तारो धम्मा भावेतब्बा. कतमे चत्तारो? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं. रागस्स, भिक्खवे, अभिञ्ञाय इमे चत्तारो धम्मा भावेतब्बा’’ति. पठमं.
२. सम्मप्पधानसुत्तं
२७५. ‘‘रागस्स, भिक्खवे, अभिञ्ञाय चत्तारो धम्मा भावेतब्बा. कतमे चत्तारो? इध, भिक्खवे, भिक्खु अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति; उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय…पे… अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय…पे… उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति. रागस्स, भिक्खवे, अभिञ्ञाय इमे चत्तारो धम्मा भावेतब्बा’’ति. दुतियं.
३. इद्धिपादसुत्तं
२७६. ‘‘रागस्स, भिक्खवे, अभिञ्ञाय चत्तारो धम्मा भावेतब्बा. कतमे चत्तारो? इध, भिक्खवे, भिक्खु छन्दसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति; वीरियसमाधि…पे… चित्तसमाधि…पे… वीमंसासमाधिपधानसङ्खारसमन्नागतं इद्धिपादं ¶ भावेति. रागस्स, भिक्खवे, अभिञ्ञाय इमे चत्तारो धम्मा भावेतब्बा’’ति. ततियं.
४-३०. परिञ्ञादिसुत्तानि
२७७-३०३. ‘‘रागस्स ¶ ¶ , भिक्खवे, परिञ्ञाय…पे… परिक्खयाय… पहानाय… खयाय ¶ … वयाय… विरागाय… निरोधाय… चागाय… पटिनिस्सग्गाय चत्तारो धम्मा भावेतब्बा…पे…. तिंसतिमं.
३१-५१०. दोसअभिञ्ञादिसुत्तानि
३०४-७८३. ‘‘दोसस्स…पे… मोहस्स… कोधस्स… उपनाहस्स… मक्खस्स… पळासस्स… इस्साय… मच्छरियस्स… मायाय… साठेय्यस्स… थम्भस्स… सारम्भस्स… मानस्स… अतिमानस्स… मदस्स… पमादस्स अभिञ्ञाय… परिञ्ञाय… परिक्खयाय… पहानाय… खयाय… वयाय… विरागाय… निरोधाय… चागाय… पटिनिस्सग्गाय इमे चत्तारो धम्मा भावेतब्बा’’ति. दसुत्तरपञ्चसतिमं.
रागपेय्यालं निट्ठितं.
चतुक्कनिपातपाळि निट्ठिता.