📜
४. चक्कवग्गो
१. चक्कसुत्तं
३१. ‘‘चत्तारिमानि ¶ ¶ ¶ , भिक्खवे, चक्कानि, येहि समन्नागतानं देवमनुस्सानं चतुचक्कं वत्तति, येहि समन्नागता देवमनुस्सा नचिरस्सेव महन्तत्तं वेपुल्लत्तं पापुणन्ति भोगेसु. कतमानि चत्तारि? पतिरूपदेसवासो, सप्पुरिसावस्सयो [सप्पुरिसूपस्सयो (सी. स्या. कं. पी.)], अत्तसम्मापणिधि, पुब्बे च कतपुञ्ञता – इमानि खो, भिक्खवे, चत्तारि चक्कानि, येहि समन्नागतानं देवमनुस्सानं चतुचक्कं वत्तति, येहि समन्नागता देवमनुस्सा नचिरस्सेव महन्तत्तं वेपुल्लत्तं पापुणन्ति भोगेसू’’ति.
‘‘पतिरूपे ¶ वसे देसे, अरियमित्तकरो सिया;
सम्मापणिधिसम्पन्नो, पुब्बे पुञ्ञकतो नरो;
धञ्ञं धनं यसो कित्ति, सुखञ्चेतंधिवत्तती’’ति. पठमं;
२. सङ्गहसुत्तं
३२. ‘‘चत्तारिमानि, भिक्खवे, सङ्गहवत्थूनि. कतमानि चत्तारि? दानं, पेय्यवज्जं, अत्थचरिया, समानत्तता – इमानि खो, भिक्खवे, चत्तारि सङ्गहवत्थूनी’’ति.
‘‘दानञ्च पेय्यवज्जञ्च [सङ्गहे (अट्ठकथायं पाठन्तरं) दी. नि. ३.२७३ पस्सितब्बं], अत्थचरिया च या इध;
समानत्तता च धम्मेसु, तत्थ तत्थ यथारहं;
एते खो सङ्गहा लोके, रथस्साणीव यायतो.
‘‘एते च सङ्गहा नास्सु, न माता पुत्तकारणा;
लभेथ मानं पूजं वा, पिता वा पुत्तकारणा.
‘‘यस्मा ¶ च सङ्गहा [सङ्गहे (अट्ठकथायं पाठन्तरं) दी. नि. ३.२७३ पस्सितब्बं] एते, समवेक्खन्ति पण्डिता;
तस्मा महत्तं पप्पोन्ति, पासंसा च भवन्ति ते’’ति. दुतियं;
३. सीहसुत्तं
३३. ‘‘सीहो ¶ ¶ , भिक्खवे, मिगराजा सायन्हसमयं आसया निक्खमति. आसया निक्खमित्वा विजम्भति. विजम्भित्वा समन्ता चतुद्दिसा अनुविलोकेति. समन्ता चतुद्दिसा अनुविलोकेत्वा तिक्खत्तुं सीहनादं नदति. तिक्खत्तुं सीहनादं नदित्वा गोचराय पक्कमति. ये खो पन ते, भिक्खवे, तिरच्छानगता पाणा सीहस्स मिगरञ्ञो नदतो सद्दं सुणन्ति, ते येभुय्येन भयं संवेगं सन्तासं आपज्जन्ति. बिलं बिलासया पविसन्ति, दकं दकासया [उदकं उदकासया (क.) सं. नि. ३.७८; पटि. म. अट्ठ. १.१.३७ पस्सितब्बं] पविसन्ति, वनं वनासया पविसन्ति, आकासं पक्खिनो भजन्ति ¶ . येपि ते, भिक्खवे, रञ्ञो नागा गामनिगमराजधानीसु दळ्हेहि वरत्तेहि बन्धनेहि बद्धा, तेपि तानि बन्धनानि सञ्छिन्दित्वा सम्पदालेत्वा भीता मुत्तकरीसं चजमाना येन वा तेन वा पलायन्ति. एवं महिद्धिको खो, भिक्खवे, सीहो मिगराजा तिरच्छानगतानं पाणानं, एवं महेसक्खो एवं महानुभावो.
‘‘एवमेवं खो, भिक्खवे, यदा तथागतो लोके उप्पज्जति अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा, सो धम्मं देसेति – ‘इति सक्कायो, इति सक्कायसमुदयो, इति सक्कायनिरोधो [सक्कायस्स अत्थङ्गमो (अट्ठ., सं. नि. ३.७८) ‘‘सक्कायनिरोधगामिनी’’ति पच्छिमपदं पन पस्सितब्बं], इति सक्कायनिरोधगामिनी पटिपदा’ति. येपि ते, भिक्खवे, देवा दीघायुका वण्णवन्तो सुखबहुला उच्चेसु विमानेसु चिरट्ठितिका, तेपि तथागतस्स धम्मदेसनं सुत्वा येभुय्येन भयं संवेगं सन्तासं आपज्जन्ति – ‘अनिच्चा वत किर, भो, मयं समाना निच्चम्हाति अमञ्ञिम्ह; अद्धुवा वत किर, भो, मयं समाना धुवम्हाति अमञ्ञिम्ह; असस्सता वत किर, भो, मयं समाना सस्सतम्हाति अमञ्ञिम्ह. मयं किर, भो, अनिच्चा अद्धुवा असस्सता सक्कायपरियापन्ना’ति. एवं महिद्धिको खो, भिक्खवे, तथागतो सदेवकस्स लोकस्स, एवं महेसक्खो एवं महानुभावो’’ति.
‘‘यदा ¶ ¶ बुद्धो अभिञ्ञाय, धम्मचक्कं पवत्तयी;
सदेवकस्स लोकस्स, सत्था अप्पटिपुग्गलो.
‘‘सक्कायञ्च ¶ ¶ निरोधञ्च, सक्कायस्स च सम्भवं;
अरियञ्चट्ठङ्गिकं मग्गं, दुक्खूपसमगामिनं.
‘‘येपि दीघायुका देवा, वण्णवन्तो यसस्सिनो;
भीता सन्तासमापादुं, सीहस्सेवि’तरेमिगा.
‘‘अवीतिवत्ता सक्कायं, अनिच्चा किर भो मयं;
सुत्वा अरहतो वाक्यं, विप्पमुत्तस्स तादिनो’’ति [सं. नि. ३.७८]. ततियं;
४. अग्गप्पसादसुत्तं
३४. ‘‘चत्तारोमे, भिक्खवे, अग्गप्पसादा. कतमे चत्तारो? यावता, भिक्खवे, सत्ता अपदा वा द्विपदा [दिपदा (सी. पी.) अ. नि. ५.३२; इतिवु. ९०] वा चतुप्पदा वा बहुप्पदा वा रूपिनो वा अरूपिनो वा सञ्ञिनो वा असञ्ञिनो वा नेवसञ्ञिनासञ्ञिनो वा, तथागतो तेसं अग्गमक्खायति अरहं सम्मासम्बुद्धो. ये, भिक्खवे, बुद्धे पसन्ना, अग्गे ते पसन्ना. अग्गे खो पन पसन्नानं अग्गो विपाको होति.
‘‘यावता, भिक्खवे, धम्मा सङ्खता, अरियो अट्ठङ्गिको मग्गो तेसं अग्गमक्खायति. ये, भिक्खवे, अरिये अट्ठङ्गिके मग्गे पसन्ना, अग्गे ते पसन्ना. अग्गे खो पन पसन्नानं अग्गो विपाको होति.
‘‘यावता, भिक्खवे, धम्मा सङ्खता वा असङ्खता वा, विरागो तेसं अग्गमक्खायति, यदिदं मदनिम्मदनो पिपासविनयो आलयसमुग्घातो वट्टुपच्छेदो तण्हाक्खयो विरागो निरोधो निब्बानं. ये, भिक्खवे, विरागे धम्मे पसन्ना, अग्गे ते पसन्ना. अग्गे खो पन पसन्नानं अग्गो विपाको होति.
‘‘यावता ¶ ¶ , भिक्खवे, सङ्घा वा गणा वा, तथागतसावकसङ्घो तेसं अग्गमक्खायति, यदिदं चत्तारि पुरिसयुगानि अट्ठ पुरिसपुग्गला एस भगवतो सावकसङ्घो आहुनेय्यो पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्स. ये ¶ , भिक्खवे, सङ्घे पसन्ना ¶ , अग्गे ते पसन्ना. अग्गे खो पन पसन्नानं अग्गो विपाको होति. इमे खो, भिक्खवे, चत्तारो अग्गप्पसादा’’ति.
‘‘अग्गतो वे पसन्नानं, अग्गं धम्मं विजानतं;
अग्गे बुद्धे पसन्नानं, दक्खिणेय्ये अनुत्तरे.
‘‘अग्गे धम्मे पसन्नानं, विरागूपसमे सुखे;
अग्गे सङ्घे पसन्नानं, पुञ्ञक्खेत्ते अनुत्तरे.
‘‘अग्गस्मिं दानं ददतं, अग्गं पुञ्ञं पवड्ढति;
अग्गं आयु च वण्णो च, यसो कित्ति सुखं बलं.
‘‘अग्गस्स दाता मेधावी, अग्गधम्मसमाहितो;
देवभूतो मनुस्सो वा, अग्गप्पत्तो पमोदती’’ति [इतिवु. ९०]. चतुत्थं;
५. वस्सकारसुत्तं
३५. एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. अथ खो वस्सकारो ब्राह्मणो मगधमहामत्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो वस्सकारो ब्राह्मणो मगधमहामत्तो भगवन्तं एतदवोच –
‘‘चतूहि खो मयं, भो गोतम, धम्मेहि समन्नागतं महापञ्ञं महापुरिसं पञ्ञापेम ¶ . कतमेहि चतूहि? इध, भो गोतम, बहुस्सुतो होति तस्स तस्सेव सुतजातस्स तस्स तस्सेव खो पन भासितस्स अत्थं जानाति – ‘अयं इमस्स भासितस्स अत्थो, अयं इमस्स भासितस्स ¶ अत्थो’ति. सतिमा खो पन होति चिरकतम्पि चिरभासितम्पि सरिता अनुस्सरिता यानि खो पन तानि गहट्ठकानि किंकरणीयानि, तत्थ दक्खो होति अनलसो, तत्रुपायाय वीमंसाय समन्नागतो अलं कातुं अलं संविधातुं. इमेहि खो मयं, भो गोतम, चतूहि धम्मेहि समन्नागतं महापञ्ञं महापुरिसं पञ्ञापेम. सचे मे [सचे पन मे (सी. क.), सचे मे पन (पी.)], भो गोतम, अनुमोदितब्बं अनुमोदतु मे भवं गोतमो; सचे ¶ पन मे, भो गोतम, पटिक्कोसितब्बं पटिक्कोसतु मे भवं गोतमो’’ति.
‘‘नेव खो त्याहं, ब्राह्मण, अनुमोदामि न पटिक्कोसामि ¶ . चतूहि खो अहं, ब्राह्मण, धम्मेहि समन्नागतं महापञ्ञं महापुरिसं पञ्ञापेमि. कतमेहि चतूहि? इध, ब्राह्मण, बहुजनहिताय पटिपन्नो होति बहुजनसुखाय; बहुस्स जनता अरिये ञाये पतिट्ठापिता, यदिदं कल्याणधम्मता कुसलधम्मता. सो यं वितक्कं आकङ्खति वितक्केतुं तं वितक्कं वितक्केति, यं वितक्कं नाकङ्खति वितक्केतुं न तं वितक्कं वितक्केति; यं सङ्कप्पं आकङ्खति सङ्कप्पेतुं तं सङ्कप्पं सङ्कप्पेति, यं सङ्कप्पं नाकङ्खति सङ्कप्पेतुं न तं सङ्कप्पं सङ्कप्पेति. इति चेतोवसिप्पत्तो होति वितक्कपथे. चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी. आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे ¶ सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. नेव खो त्याहं, ब्राह्मण, अनुमोदामि न पन पटिक्कोसामि. इमेहि खो अहं, ब्राह्मण, चतूहि धम्मेहि समन्नागतं महापञ्ञं महापुरिसं पञ्ञापेमी’’ति.
‘‘अच्छरियं, भो गोतम, अब्भुतं, भो गोतम! याव सुभासितं चिदं भोता गोतमेन. इमेहि च मयं, भो गोतम, चतूहि धम्मेहि समन्नागतं भवन्तं गोतमं धारेम; भवञ्हि गोतमो बहुजनहिताय पटिपन्नो बहुजनसुखाय; बहु ते [बहुस्स (स्या. कं. क.)] जनता अरिये ञाये पतिट्ठापिता, यदिदं कल्याणधम्मता कुसलधम्मता. भवञ्हि गोतमो यं वितक्कं आकङ्खति वितक्केतुं तं वितक्कं वितक्केति, यं वितक्कं नाकङ्खति वितक्केतुं न तं वितक्कं वितक्केति, यं सङ्कप्पं आकङ्खति सङ्कप्पेतुं तं सङ्कप्पं सङ्कप्पेति, यं सङ्कप्पं नाकङ्खति सङ्कप्पेतुं न तं सङ्कप्पं सङ्कप्पेति. भवञ्हि गोतमो चेतोवसिप्पत्तो वितक्कपथे. भवञ्हि गोतमो चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी अकिच्छलाभी अकसिरलाभी ¶ . भवञ्हि गोतमो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती’’ति.
‘‘अद्धा ¶ ¶ खो त्याहं, ब्राह्मण, आसज्ज उपनीय वाचा भासिता. अपि च, त्याहं ब्याकरिस्सामि – ‘अहञ्हि, ब्राह्मण, बहुजनहिताय पटिपन्नो बहुजनसुखाय; बहु मे [बहुस्स (स्या. कं. क.)] जनता अरिये ञाये पतिट्ठापिता, यदिदं कल्याणधम्मता कुसलधम्मता. अहञ्हि, ब्राह्मण, यं वितक्कं आकङ्खामि वितक्केतुं तं वितक्कं वितक्केमि, यं वितक्कं नाकङ्खामि वितक्केतुं न तं वितक्कं वितक्केमि ¶ , यं सङ्कप्पं आकङ्खामि सङ्कप्पेतुं तं सङ्कप्पं सङ्कप्पेमि, यं सङ्कप्पं नाकङ्खामि सङ्कप्पेतुं न तं सङ्कप्पं सङ्कप्पेमि. अहञ्हि, ब्राह्मण, चेतोवसिप्पत्तो वितक्कपथे. अहञ्हि, ब्राह्मण, चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी अकिच्छलाभी अकसिरलाभी. अहञ्हि, ब्राह्मण, आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरामी’’’ति.
‘‘यो वेदि सब्बसत्तानं, मच्चुपासप्पमोचनं;
हितं देवमनुस्सानं, ञायं धम्मं पकासयि;
यं वे दिस्वा च सुत्वा च, पसीदन्ति बहू जना [पसीदति बहुज्जनो (सी. स्या. कं. पी.)].
‘‘मग्गामग्गस्स कुसलो, कतकिच्चो अनासवो;
बुद्धो अन्तिमसारीरो [अन्तिमधारितो (क.)], ‘‘(महापञ्ञो) [( ) स्या. पोत्थके नत्थि] महापुरिसोति वुच्चती’’ति. पञ्चमं;
६. दोणसुत्तं
३६. एकं समयं भगवा अन्तरा च उक्कट्ठं अन्तरा च सेतब्यं अद्धानमग्गप्पटिपन्नो होति. दोणोपि सुदं ब्राह्मणो अन्तरा च उक्कट्ठं अन्तरा च सेतब्यं अद्धानमग्गप्पटिपन्नो होति. अद्दसा खो दोणो ब्राह्मणो भगवतो पादेसु चक्कानि सहस्सारानि सनेमिकानि सनाभिकानि सब्बाकारपरिपूरानि; दिस्वानस्स एतदहोसि – ‘‘अच्छरियं वत, भो, अब्भुतं वत, भो! न वतिमानि मनुस्सभूतस्स पदानि भविस्सन्ती’’ति!! अथ ¶ खो भगवा मग्गा ओक्कम्म अञ्ञतरस्मिं रुक्खमूले निसीदि ¶ ¶ पल्लङ्कं ¶ आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा. अथ खो दोणो ब्राह्मणो भगवतो पदानि अनुगच्छन्तो अद्दस भगवन्तं अञ्ञतरस्मिं रुक्खमूले निसिन्नं पासादिकं पसादनीयं सन्तिन्द्रियं सन्तमानसं उत्तमदमथसमथमनुप्पत्तं दन्तं गुत्तं संयतिन्द्रियं [यतिन्द्रियं (महाव. २५७)] नागं. दिस्वान येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं एतदवोच –
‘‘देवो नो भवं भविस्सती’’ति? ‘‘न खो अहं, ब्राह्मण, देवो भविस्सामी’’ति. ‘‘गन्धब्बो नो भवं भविस्सती’’ति? ‘‘न खो अहं, ब्राह्मण, गन्धब्बो भविस्सामी’’ति. ‘‘यक्खो नो भवं भविस्सती’’ति? ‘‘न खो अहं, ब्राह्मण, यक्खो भविस्सामी’’ति. ‘‘मनुस्सो नो भवं भविस्सती’’ति? ‘‘न खो अहं, ब्राह्मण, मनुस्सो भविस्सामी’’ति.
‘‘‘देवो नो भवं भविस्सती’ति, इति पुट्ठो समानो – ‘न खो अहं, ब्राह्मण, देवो भविस्सामी’ति वदेसि. ‘गन्धब्बो नो भवं भविस्सती’ति, इति पुट्ठो समानो – ‘न खो अहं, ब्राह्मण, गन्धब्बो भविस्सामी’ति वदेसि. ‘यक्खो नो भवं भविस्सती’ति, इति पुट्ठो समानो – ‘न खो अहं, ब्राह्मण, यक्खो भविस्सामी’ति वदेसि. ‘मनुस्सो नो भवं भविस्सती’ति, इति पुट्ठो समानो – ‘न खो अहं, ब्राह्मण, मनुस्सो भविस्सामी’ति वदेसि. अथ को चरहि भवं भविस्सती’’ति?
‘‘येसं खो अहं, ब्राह्मण, आसवानं अप्पहीनत्ता देवो भवेय्यं, ते मे आसवा पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. येसं खो अहं, ब्राह्मण, आसवानं ¶ अप्पहीनत्ता गन्धब्बो भवेय्यं… यक्खो भवेय्यं… मनुस्सो भवेय्यं, ते मे आसवा पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. सेय्यथापि, ब्राह्मण, उप्पलं वा पदुमं वा पुण्डरीकं वा उदके जातं उदके संवड्ढं उदका अच्चुग्गम्म तिट्ठति अनुपलित्तं ¶ उदकेन; एवमेवं खो अहं, ब्राह्मण, लोके जातो लोके संवड्ढो लोकं अभिभुय्य विहरामि अनुपलित्तो लोकेन. बुद्धोति मं, ब्राह्मण, धारेही’’ति.
‘‘येन ¶ देवूपपत्यस्स, गन्धब्बो वा विहङ्गमो;
यक्खत्तं येन गच्छेय्यं, मनुस्सत्तञ्च अब्बजे;
ते मय्हं, आसवा खीणा, विद्धस्ता विनळीकता.
‘‘पुण्डरीकं ¶ यथा वग्गु, तोयेन नुपलिप्पति [नुपलिम्पति (क.)];
नुपलिप्पामि [नुपलिम्पामि (क.)] लोकेन, तस्मा बुद्धोस्मि ब्राह्मणा’’ति. छट्ठं;
७. अपरिहानियसुत्तं
३७. ‘‘चतूहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु अभब्बो परिहानाय निब्बानस्सेव सन्तिके. कतमेहि चतूहि? इध, भिक्खवे, भिक्खु सीलसम्पन्नो होति, इन्द्रियेसु गुत्तद्वारो होति, भोजने मत्तञ्ञू होति, जागरियं अनुयुत्तो होति.
‘‘कथञ्च, भिक्खवे, भिक्खु सीलसम्पन्नो होति? इध, भिक्खवे, भिक्खु सीलवा होति पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी, समादाय सिक्खति सिक्खापदेसु. एवं खो, भिक्खवे, भिक्खु सीलसम्पन्नो होति.
‘‘कथञ्च, भिक्खवे, भिक्खु इन्द्रियेसु गुत्तद्वारो होति ¶ ? इध, भिक्खवे, भिक्खु चक्खुना रूपं दिस्वा न निमित्तग्गाही होति नानुब्यञ्जनग्गाही. यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति; रक्खति चक्खुन्द्रियं; चक्खुन्द्रिये संवरं आपज्जति. सोतेन सद्दं सुत्वा… घानेन गन्धं घायित्वा… जिव्हाय रसं सायित्वा… कायेन फोट्ठब्बं फुसित्वा… मनसा धम्मं विञ्ञाय न निमित्तग्गाही होति नानुब्यञ्जनग्गाही. यत्वाधिकरणमेनं मनिन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा ¶ अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति; रक्खति मनिन्द्रियं; मनिन्द्रिये संवरं आपज्जति. एवं खो, भिक्खवे, भिक्खु इन्द्रियेसु गुत्तद्वारो होति.
‘‘कथञ्च ¶ , भिक्खवे, भिक्खु भोजने मत्तञ्ञू होति? इध, भिक्खवे, भिक्खु पटिसङ्खा योनिसो आहारं आहारेति – ‘नेव दवाय न मदाय न मण्डनाय न विभूसनाय; यावदेव इमस्स कायस्स ठितिया यापनाय विहिंसूपरतिया ब्रह्मचरियानुग्गहाय. इति पुराणञ्च वेदनं पटिहङ्खामि, नवञ्च वेदनं न उप्पादेस्सामि, यात्रा च मे भविस्सति, अनवज्जता च फासुविहारो चा’ति. एवं खो, भिक्खवे, भिक्खु भोजने मत्तञ्ञू होति.
‘‘कथञ्च ¶ , भिक्खवे, भिक्खु जागरियं अनुयुत्तो होति? इध, भिक्खवे, भिक्खु दिवसं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेति; रत्तिया पठमं यामं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेति; रत्तिया मज्झिमं यामं दक्खिणेन पस्सेन सीहसेय्यं कप्पेति ¶ , पादे पादं अच्चाधाय, सतो सम्पजानो उट्ठानसञ्ञं मनसि करित्वा; रत्तिया पच्छिमं यामं पच्चुट्ठाय चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेति. एवं खो, भिक्खवे, भिक्खु जागरियं अनुयुत्तो होति. इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो भिक्खु अभब्बो परिहानाय, निब्बानस्सेव सन्तिकेति.
‘‘सीले पतिट्ठितो भिक्खु, इन्द्रियेसु च संवुतो;
भोजनम्हि च मत्तञ्ञू, जागरियं अनुयुञ्जति.
‘‘एवं विहारी आतापी, अहोरत्तमतन्दितो;
भावयं कुसलं धम्मं, योगक्खेमस्स पत्तिया.
‘‘अप्पमादरतो भिक्खु, पमादे भयदस्सि वा [भयदस्सावी (क.) ध. प. ३२ धम्मपदेपि];
अभब्बो परिहानाय, निब्बानस्सेव सन्तिके’’ति. सत्तमं;
८. पतिलीनसुत्तं
३८. ‘‘पनुण्णपच्चेकसच्चो ¶ [पणुन्नपच्चेकसच्चो (?)], भिक्खवे, भिक्खु ‘समवयसट्ठेसनो पस्सद्धकायसङ्खारो पतिलीनो’ति वुच्चति. कथञ्च, भिक्खवे, भिक्खु पनुण्णपच्चेकसच्चो होति? इध, भिक्खवे, भिक्खुनो यानि तानि पुथुसमणब्राह्मणानं ¶ पुथुपच्चेकसच्चानि, सेय्यथिदं – सस्सतो लोकोति वा, असस्सतो लोकोति वा, अन्तवा लोकोति वा, अनन्तवा लोकोति वा, तं जीवं तं सरीरन्ति वा, अञ्ञं जीवं अञ्ञं सरीरन्ति वा, होति तथागतो परं मरणाति वा, न होति तथागतो परं मरणाति वा, होति च न च होति तथागतो परं मरणाति वा, नेव होति न ¶ न होति तथागतो परं मरणाति वा; सब्बानि तानि नुण्णानि होन्ति पनुण्णानि चत्तानि वन्तानि मुत्तानि पहीनानि पटिनिस्सट्ठानि. एवं खो, भिक्खवे, भिक्खु पनुण्णपच्चेकसच्चो होति.
‘‘कथञ्च ¶ , भिक्खवे, भिक्खु समवयसट्ठेसनो होति? इध, भिक्खवे, भिक्खुनो कामेसना पहीना होति, भवेसना पहीना होति, ब्रह्मचरियेसना पटिप्पस्सद्धा. एवं खो, भिक्खवे, भिक्खु समवयसट्ठेसनो होति.
‘‘कथञ्च, भिक्खवे, भिक्खु पस्सद्धकायसङ्खारो होति? इध, भिक्खवे, भिक्खु सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति. एवं खो, भिक्खवे, भिक्खु पस्सद्धकायसङ्खारो होति.
‘‘कथञ्च, भिक्खवे, भिक्खु पतिलीनो होति? इध, भिक्खवे, भिक्खुनो अस्मिमानो पहीनो होति उच्छिन्नमूलो तालावत्थुकतो अनभावंकतो आयतिं अनुप्पादधम्मो. एवं खो, भिक्खवे, भिक्खु पतिलीनो होति. पनुण्णपच्चेकसच्चो, भिक्खवे, भिक्खु ‘समवयसट्ठेसनो पस्सद्धकायसङ्खारो पतिलीनो’ति वुच्चती’’ति.
[इतिवु. ५५ इतिवुत्तकेपि] ‘‘कामेसना ¶ भवेसना, ब्रह्मचरियेसना सह;
इति सच्चपरामासो, दिट्ठिट्ठाना समुस्सया.
[इतिवु. ५५ इतिवुत्तकेपि] ‘‘सब्बरागविरत्तस्स, तण्हक्खयविमुत्तिनो;
एसना पटिनिस्सट्ठा, दिट्ठिट्ठाना समूहता.
‘‘स वे सन्तो सतो भिक्खु, पस्सद्धो अपराजितो;
मानाभिसमया बुद्धो, पतिलीनोति वुच्चती’’ति. अट्ठमं;
९. उज्जयसुत्तं
३९. अथ ¶ ¶ खो उज्जयो ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो उज्जयो ब्राह्मणो भगवन्तं एतदवोच – ‘‘भवम्पि नो गोतमो यञ्ञं वण्णेती’’ति ¶ ? ‘‘न खो अहं, ब्राह्मण, सब्बं यञ्ञं वण्णेमि; न पनाहं, ब्राह्मण, सब्बं यञ्ञं न वण्णेमि. यथारूपे खो, ब्राह्मण, यञ्ञे गावो हञ्ञन्ति, अजेळका हञ्ञन्ति, कुक्कुटसूकरा हञ्ञन्ति, विविधा पाणा सङ्घातं आपज्जन्ति; एवरूपं खो अहं, ब्राह्मण, सारम्भं यञ्ञं न वण्णेमि. तं किस्स हेतु? एवरूपञ्हि, ब्राह्मण, सारम्भं यञ्ञं न उपसङ्कमन्ति अरहन्तो वा अरहत्तमग्गं वा समापन्ना.
‘‘यथारूपे च खो, ब्राह्मण, यञ्ञे नेव गावो हञ्ञन्ति, न अजेळका हञ्ञन्ति, न कुक्कुटसूकरा हञ्ञन्ति, न विविधा पाणा सङ्घातं आपज्जन्ति; एवरूपं खो अहं, ब्राह्मण, निरारम्भं यञ्ञं वण्णेमि, यदिदं निच्चदानं अनुकुलयञ्ञं. तं किस्स हेतु? एवरूपञ्हि, ब्राह्मण, निरारम्भं यञ्ञं उपसङ्कमन्ति अरहन्तो वा अरहत्तमग्गं वा समापन्ना’’ति.
‘‘अस्समेधं पुरिसमेधं, सम्मापासं वाजपेय्यं निरग्गळं ¶ ;
महायञ्ञा महारम्भा [सम्मापासं वाजपेय्यं; निरग्गळं महारम्भा (पी.) सं. नि. १.१२०], न ते होन्ति महप्फला.
‘‘अजेळका च गावो च, विविधा यत्थ हञ्ञरे;
न तं सम्मग्गता यञ्ञं, उपयन्ति महेसिनो.
‘‘ये ¶ च यञ्ञा निरारम्भा, यजन्ति अनुकुलं सदा;
अजेळका च गावो च, विविधा नेत्थ हञ्ञरे [नाजेळका च गावो च, विविधा यत्थ हञ्ञरे (स्या. कं.)];
तञ्च सम्मग्गता यञ्ञं, उपयन्ति महेसिनो.
‘‘एतं ¶ [एवं (स्या. कं.)] यजेथ मेधावी, एसो यञ्ञो महप्फलो;
एतं [एवं (स्या. कं. क.)] हि यजमानस्स, सेय्यो होति न पापियो;
यञ्ञो च विपुलो होति, पसीदन्ति च देवता’’ति. नवमं;
१०. उदायीसुत्तं
४०. अथ खो उदायी [उदायि (सब्बत्थ)] ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता ¶ …पे… एकमन्तं निसिन्नो खो उदायी ब्राह्मणो भगवन्तं एतदवोच – ‘‘भवम्पि नो गोतमो यञ्ञं वण्णेती’’ति? ‘‘न खो अहं, ब्राह्मण, सब्बं यञ्ञं वण्णेमि; न पनाहं, ब्राह्मण, सब्बं यञ्ञं न वण्णेमि. यथारूपे खो, ब्राह्मण, यञ्ञे गावो हञ्ञन्ति, अजेळका हञ्ञन्ति, कुक्कुटसूकरा हञ्ञन्ति, विविधा पाणा सङ्घातं आपज्जन्ति; एवरूपं खो अहं, ब्राह्मण, सारम्भं यञ्ञं न वण्णेमि. तं किस्स हेतु? एवरूपञ्हि, ब्राह्मण, सारम्भं यञ्ञं न उपसङ्कमन्ति अरहन्तो वा अरहत्तमग्गं वा समापन्ना.
‘‘यथारूपे च खो, ब्राह्मण, यञ्ञे नेव गावो हञ्ञन्ति, न अजेळका हञ्ञन्ति, न कुक्कुटसूकरा हञ्ञन्ति, न विविधा पाणा सङ्घातं आपज्जन्ति; एवरूपं खो अहं, ब्राह्मण, निरारम्भं यञ्ञं वण्णेमि ¶ , यदिदं निच्चदानं अनुकुलयञ्ञं. तं किस्स हेतु? एवरूपञ्हि, ब्राह्मण, निरारम्भं यञ्ञं उपसङ्कमन्ति अरहन्तो वा अरहत्तमग्गं वा समापन्ना’’ति.
‘‘अभिसङ्खतं निरारम्भं, यञ्ञं कालेन कप्पियं;
तादिसं ¶ उपसंयन्ति, सञ्ञता ब्रह्मचारयो.
‘‘विवटच्छदा [विवत्तच्छदा (सी. पी.), विवट्टच्छदा (क.)] ये लोके, वीतिवत्ता कुलं गतिं;
यञ्ञमेतं पसंसन्ति, बुद्धा यञ्ञस्स [पुञ्ञस्स (स्या. कं. पी.)] कोविदा.
‘‘यञ्ञे वा यदि वा सद्धे, हब्यं [हव्यं (सी. पी.), हुञ्ञं (स्या. कं.)] कत्वा यथारहं;
पसन्नचित्तो यजति [पसन्नचित्ता यजन्ति (क.)], सुखेत्ते ब्रह्मचारिसु.
‘‘सुहुतं ¶ सुयिट्ठं सुप्पत्तं [सम्पत्तं (स्या. कं. क.)], दक्खिणेय्येसु यं कतं;
यञ्ञो च विपुलो होति, पसीदन्ति च देवता.
‘‘एवं [एतं (क.) अ. नि. ६.३७] यजित्वा मेधावी, सद्धो मुत्तेन चेतसा;
अब्याबज्झं सुखं लोकं, पण्डितो उपपज्जती’’ति. दसमं;
चक्कवग्गो चतुत्थो.
तस्सुद्दानं –
चक्को ¶ सङ्गहो सीहो, पसादो वस्सकारेन पञ्चमं;
दोणो अपरिहानियो पतिलीनो, उज्जयो उदायिना ते दसाति.