📜

(७) २. पत्तकम्मवग्गो

१. पत्तकम्मसुत्तं

६१. अथ खो अनाथपिण्डिको गहपति येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो अनाथपिण्डिकं गहपतिं भगवा एतदवोच –

‘‘चत्तारोमे , गहपति, धम्मा इट्ठा कन्ता मनापा दुल्लभा लोकस्मिं. कतमे चत्तारो? भोगा मे उप्पज्जन्तु सहधम्मेनाति, अयं पठमो धम्मो इट्ठो कन्तो मनापो दुल्लभो लोकस्मिं.

‘‘भोगे लद्धा सहधम्मेन यसो मे आगच्छतु सह ञातीहि सह उपज्झायेहीति, अयं दुतियो धम्मो इट्ठो कन्तो मनापो दुल्लभो लोकस्मिं.

‘‘भोगे लद्धा सहधम्मेन यसं लद्धा सह ञातीहि सह उपज्झायेहि चिरं जीवामि दीघमायुं पालेमीति, अयं ततियो धम्मो इट्ठो कन्तो मनापो दुल्लभो लोकस्मिं.

‘‘भोगे लद्धा सहधम्मेन यसं लद्धा सह ञातीहि सह उपज्झायेहि चिरं जीवित्वा दीघमायुं पालेत्वा कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जामीति, अयं चतुत्थो धम्मो इट्ठो कन्तो मनापो दुल्लभो लोकस्मिं. इमे खो, गहपति, चत्तारो धम्मा इट्ठा कन्ता मनापा दुल्लभा लोकस्मिं.

‘‘इमेसं खो, गहपति, चतुन्नं धम्मानं इट्ठानं कन्तानं मनापानं दुल्लभानं लोकस्मिं चत्तारो धम्मा पटिलाभाय संवत्तन्ति. कतमे चत्तारो? सद्धासम्पदा, सीलसम्पदा, चागसम्पदा, पञ्ञासम्पदा.

‘‘कतमा च, गहपति, सद्धासम्पदा? इध, गहपति, अरियसावको सद्धो होति, सद्दहति तथागतस्स बोधिं – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि, सत्था देवमनुस्सानं बुद्धो भगवा’ति. अयं वुच्चति, गहपति, सद्धासम्पदा.

‘‘कतमा च, गहपति, सीलसम्पदा? इध, गहपति, अरियसावको पाणातिपाता पटिविरतो होति…पे… सुरामेरयमज्जपमादट्ठाना पटिविरतो होति. अयं वुच्चति, गहपति, सीलसम्पदा.

‘‘कतमा च, गहपति, चागसम्पदा? इध, गहपति, अरियसावको विगतमलमच्छेरेन चेतसा अगारं अज्झावसति मुत्तचागो पयतपाणि वोसग्गरतो याचयोगो दानसंविभागरतो. अयं वुच्चति, गहपति, चागसम्पदा.

‘‘कतमा च, गहपति, पञ्ञासम्पदा? अभिज्झाविसमलोभाभिभूतेन , गहपति, चेतसा विहरन्तो अकिच्चं करोति, किच्चं अपराधेति. अकिच्चं करोन्तो किच्चं अपराधेन्तो यसा च सुखा च धंसति. ब्यापादाभिभूतेन, गहपति, चेतसा विहरन्तो अकिच्चं करोति, किच्चं अपराधेति. अकिच्चं करोन्तो किच्चं अपराधेन्तो यसा च सुखा च धंसति. थिनमिद्धाभिभूतेन, गहपति, चेतसा विहरन्तो अकिच्चं करोति किच्चं अपराधेति. अकिच्चं करोन्तो किच्चं अपराधेन्तो यसा च सुखा च धंसति. उद्धच्चकुक्कुच्चाभिभूतेन, गहपति, चेतसा विहरन्तो अकिच्चं करोति, किच्चं अपराधेति. अकिच्चं करोन्तो किच्चं अपराधेन्तो यसा च सुखा च धंसति. विचिकिच्छाभिभूतेन, गहपति, चेतसा विहरन्तो अकिच्चं करोति, किच्चं अपराधेति. अकिच्चं करोन्तो किच्चं अपराधेन्तो यसा च सुखा च धंसति.

‘‘स खो सो, गहपति, अरियसावको अभिज्झाविसमलोभो चित्तस्स उपक्किलेसोति, इति विदित्वा अभिज्झाविसमलोभं चित्तस्स उपक्किलेसं पजहति. ब्यापादो चित्तस्स उपक्किलेसोति, इति विदित्वा ब्यापादं चित्तस्स उपक्किलेसं पजहति. थिनमिद्धं चित्तस्स उपक्किलेसोति, इति विदित्वा थिनमिद्धं चित्तस्स उपक्किलेसं पजहति. उद्धच्चकुक्कुच्चं चित्तस्स उपक्किलेसोति, इति विदित्वा उद्धच्चकुक्कुच्चं चित्तस्स उपक्किलेसं पजहति. विचिकिच्छा चित्तस्स उपक्किलेसोति, इति विदित्वा विचिकिच्छं चित्तस्स उपक्किलेसं पजहति.

‘‘यतो च खो, गहपति, अरियसावकस्स अभिज्झाविसमलोभो चित्तस्स उपक्किलेसोति, इति विदित्वा अभिज्झाविसमलोभो चित्तस्स उपक्किलेसो पहीनो होति. ब्यापादो चित्तस्स उपक्किलेसोति, इति विदित्वा ब्यापादो चित्तस्स उपक्किलेसो पहीनो होति. थिनमिद्धं चित्तस्स उपक्किलेसोति, इति विदित्वा थिनमिद्धं चित्तस्स उपक्किलेसो पहीनो होति. उद्धच्चकुक्कुच्चं चित्तस्स उपक्किलेसोति, इति विदित्वा उद्धच्चकुक्कुच्चं चित्तस्स उपक्किलेसो पहीनो होति. विचिकिच्छा चित्तस्स उपक्किलेसोति, इति विदित्वा विचिकिच्छा चित्तस्स उपक्किलेसो पहीनो होति. अयं वुच्चति, गहपति, अरियसावको महापञ्ञो पुथुपञ्ञो आपातदसो [आपाथदसो (सी. स्या. कं. पी.)] पञ्ञासम्पन्नो [हासपञ्ञो (क.)]. अयं वुच्चति, गहपति , पञ्ञासम्पदा. इमेसं खो, गहपति, चतुन्नं धम्मानं इट्ठानं कन्तानं मनापानं दुल्लभानं लोकस्मिं इमे चत्तारो धम्मा पटिलाभाय संवत्तन्ति.

‘‘स खो सो, गहपति, अरियसावको उट्ठानवीरियाधिगतेहि भोगेहि बाहाबलपरिचितेहि सेदावक्खित्तेहि धम्मिकेहि धम्मलद्धेहि चत्तारि पत्तकम्मानि कत्ता होति. कतमानि चत्तारि? इध गहपति, अरियसावको उट्ठानवीरियाधिगतेहि भोगेहि बाहाबलपरिचितेहि सेदावक्खित्तेहि धम्मिकेहि धम्मलद्धेहि अत्तानं सुखेति पीणेति सम्मा सुखं परिहरति. मातापितरो सुखेति पीणेति सम्मा सुखं परिहरति. पुत्तदारदासकम्मकरपोरिसे सुखेति पीणेति सम्मा सुखं परिहरति. मित्तामच्चे सुखेति पीणेति सम्मा सुखं परिहरति. इदमस्स पठमं ठानगतं होति पत्तगतं आयतनसो परिभुत्तं.

‘‘पुन चपरं, गहपति, अरियसावको उट्ठानवीरियाधिगतेहि भोगेहि बाहाबलपरिचितेहि सेदावक्खित्तेहि धम्मिकेहि धम्मलद्धेहि या ता होन्ति आपदा अग्गितो वा उदकतो वा राजतो वा चोरतो वा अप्पियतो वा दायादतो [अ. नि. ५.४१], तथारूपासु आपदासु परियोधाय संवत्तति. सोत्थिं अत्तानं करोति. इदमस्स दुतियं ठानगतं होति पत्तगतं आयतनसो परिभुत्तं.

‘‘पुन चपरं, गहपति, अरियसावको उट्ठानवीरियाधिगतेहि भोगेहि बाहाबलपरिचितेहि सेदावक्खित्तेहि धम्मिकेहि धम्मलद्धेहि पञ्चबलिं कत्ता होति – ञातिबलिं, अतिथिबलिं, पुब्बपेतबलिं, राजबलिं, देवताबलिं. इदमस्स ततियं ठानगतं होति पत्तगतं आयतनसो परिभुत्तं.

‘‘पुन चपरं, गहपति, अरियसावको उट्ठानवीरियाधिगतेहि भोगेहि बाहाबलपरिचितेहि सेदावक्खित्तेहि धम्मिकेहि धम्मलद्धेहि ये ते समणब्राह्मणा मदप्पमादा पटिविरता खन्तिसोरच्चे निविट्ठा एकमत्तानं दमेन्ति, एकमत्तानं समेन्ति, एकमत्तानं परिनिब्बापेन्ति, तथारूपेसु समणब्राह्मणेसु उद्धग्गिकं दक्खिणं पतिट्ठापेति सोवग्गिकं सुखविपाकं सग्गसंवत्तनिकं . इदमस्स चतुत्थं ठानगतं होति पत्तगतं आयतनसो परिभुत्तं.

‘‘स खो सो, गहपति, अरियसावको उट्ठानवीरियाधिगतेहि भोगेहि बाहाबलपरिचितेहि सेदावक्खित्तेहि धम्मिकेहि धम्मलद्धेहि इमानि चत्तारि पत्तकम्मानि कत्ता होति. यस्स कस्सचि, गहपति, अञ्ञत्र इमेहि चतूहि पत्तकम्मेहि भोगा परिक्खयं गच्छन्ति, इमे वुच्चन्ति, गहपति, भोगा अट्ठानगता अपत्तगता अनायतनसो परिभुत्ता. यस्स कस्सचि, गहपति, इमेहि चतूहि पत्तकम्मेहि भोगा परिक्खयं गच्छन्ति, इमे वुच्चन्ति, गहपति, भोगा ठानगता पत्तगता आयतनसो परिभुत्ता’’ति.

‘‘भुत्ता भोगा भता भच्चा [गता भूता (क.) भटा भच्चा (स्या. कं.)], वितिण्णा आपदासु मे;

उद्धग्गा दक्खिणा दिन्ना, अथो पञ्चबली कता;

उपट्ठिता सीलवन्तो, सञ्ञता ब्रह्मचारयो.

‘‘यदत्थं भोगं इच्छेय्य, पण्डितो घरमावसं;

सो मे अत्थो अनुप्पत्तो, कतं अननुतापियं.

‘‘एतं [एवं (क.)] अनुस्सरं मच्चो, अरियधम्मे ठितो नरो;

इधेव नं पसंसन्ति, पेच्च सग्गे पमोदती’’ति. पठमं;

२. आनण्यसुत्तं

६२. अथ खो अनाथपिण्डिको गहपति येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो अनाथपिण्डिकं गहपतिं भगवा एतदवोच –

‘‘चत्तारिमानि, गहपति, सुखानि अधिगमनीयानि गिहिना कामभोगिना कालेन कालं समयेन समयं उपादाय. कतमानि चत्तारि? अत्थिसुखं, भोगसुखं, आनण्यसुखं [अणणसुखं (सी. स्या. कं. पी.)], अनवज्जसुखं.

‘‘कतमञ्च, गहपति, अत्थिसुखं? इध, गहपति, कुलपुत्तस्स भोगा होन्ति उट्ठानवीरियाधिगता बाहाबलपरिचिता सेदावक्खित्ता धम्मिका धम्मलद्धा . सो ‘भोगा मे अत्थि उट्ठानवीरियाधिगता बाहाबलपरिचिता सेदावक्खित्ता धम्मिका धम्मलद्धा’ति अधिगच्छति सुखं, अधिगच्छति सोमनस्सं. इदं वुच्चति, गहपति, अत्थिसुखं.

‘‘कतमञ्च, गहपति, भोगसुखं? इध, गहपति, कुलपुत्तो उट्ठानवीरियाधिगतेहि भोगेहि बाहाबलपरिचितेहि सेदावक्खित्तेहि धम्मिकेहि धम्मलद्धेहि परिभुञ्जति पुञ्ञानि च करोति. सो ‘उट्ठानवीरियाधिगतेहि भोगेहि बाहाबलपरिचितेहि सेदावक्खित्तेहि धम्मिकेहि धम्मलद्धेहि परिभुञ्जामि पुञ्ञानि च करोमी’ति अधिगच्छति सुखं, अधिगच्छति सोमनस्सं. इदं वुच्चति, गहपति, भोगसुखं .

‘‘कतमञ्च, गहपति, आनण्यसुखं? इध, गहपति, कुलपुत्तो न कस्सचि किञ्चि धारेति अप्पं वा बहुं वा. सो ‘न कस्सचि किञ्चि धारेमि [किञ्चि वा देति (क.)] अप्पं वा बहुं वा’ति अधिगच्छति सुखं, अधिगच्छति सोमनस्सं. इदं वुच्चति, गहपति, आनण्यसुखं.

‘‘कतमञ्च, गहपति, अनवज्जसुखं? इध, गहपति, अरियसावको अनवज्जेन कायकम्मेन समन्नागतो होति, अनवज्जेन वचीकम्मेन समन्नागतो होति, अनवज्जेन मनोकम्मेन समन्नागतो होति. सो ‘अनवज्जेनम्हि कायकम्मेन समन्नागतो, अनवज्जेन वचीकम्मेन समन्नागतो, अनवज्जेन मनोकम्मेन समन्नागतो’ति अधिगच्छति सुखं, अधिगच्छति सोमनस्सं. इदं वुच्चति, गहपति, अनवज्जसुखं. इमानि खो, गहपति, चत्तारि सुखानि अधिगमनीयानि गिहिना कामभोगिना कालेन कालं समयेन समयं उपादाया’’ति.

‘‘आनण्यसुखं ञत्वान, अथो अत्थिसुखं परं;

भुञ्जं भोगसुखं मच्चो, ततो पञ्ञा विपस्सति.

‘‘विपस्समानो जानाति, उभो भोगे सुमेधसो;

अनवज्जसुखस्सेतं, कलं नाग्घति सोळसि’’न्ति. दुतियं;

३. ब्रह्मसुत्तं

६३. ‘‘सब्रह्मकानि, भिक्खवे [इतिवु. १०६], तानि कुलानि येसं पुत्तानं मातापितरो अज्झागारे पूजिता होन्ति. सपुब्बाचरियकानि, भिक्खवे, तानि कुलानि , येसं पुत्तानं मातापितरो अज्झागारे पूजिता होन्ति. सपुब्बदेवतानि [सपुब्बदेवानि (स्या. कं.)], भिक्खवे, तानि कुलानि येसं पुत्तानं मातापितरो अज्झागारे पूजिता होन्ति. साहुनेय्यकानि, भिक्खवे, तानि कुलानि येसं पुत्तानं मातापितरो अज्झागारे पूजिता होन्ति.

‘‘ब्रह्माति, भिक्खवे, मातापितूनं [मातापितुन्नं (सी. पी.)] एतं अधिवचनं. पुब्बाचरियाति, भिक्खवे, मातापितूनं एतं अधिवचनं. पुब्बदेवताति [पुब्बदेवाति (सी. स्या. कं.)], भिक्खवे, मातापितूनं एतं अधिवचनं. आहुनेय्याति, भिक्खवे, मातापितूनं एतं अधिवचनं. तं किस्स हेतु? बहुकारा, भिक्खवे, मातापितरो, पुत्तानं आपादका पोसका इमस्स लोकस्स दस्सेतारो’’ति.

‘‘ब्रह्माति मातापितरो, पुब्बाचरियाति वुच्चरे;

आहुनेय्या च पुत्तानं, पजाय अनुकम्पका.

‘‘तस्मा हि ने नमस्सेय्य, सक्करेय्य च पण्डितो;

अन्नेन अथ पानेन, वत्थेन सयनेन च;

उच्छादनेन न्हापनेन, पादानं धोवनेन च.

‘‘ताय नं पारिचरियाय, मातापितूसु पण्डिता;

इधेव नं पसंसन्ति, पेच्च सग्गे पमोदती’’ति. ततियं;

४. निरयसुत्तं

६४. ‘‘चतूहि , भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. कतमेहि चतूहि? पाणातिपाती होति, अदिन्नादायी होति, कामेसुमिच्छाचारी होति, मुसावादी होति – इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये’’ति.

‘‘पाणातिपातो अदिन्नादानं, मुसावादो च वुच्चति;

परदारगमनञ्चापि, नप्पसंसन्ति पण्डिता’’ति. चतुत्थं;

५. रूपसुत्तं

६५. ‘‘चत्तारोमे, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? रूपप्पमाणो रूपप्पसन्नो, घोसप्पमाणो घोसप्पसन्नो , लूखप्पमाणो लूखप्पसन्नो, धम्मप्पमाणो धम्मप्पसन्नो – इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति.

‘‘ये च रूपे पमाणिंसु [ये च रूपेन पामिंसु (सी. स्या. कं. पी.)], ये च घोसेन अन्वगू;

छन्दरागवसूपेता, नाभिजानन्ति ते जना [न ते जानन्ति तं जना (सी. स्या. कं. पी.)].

‘‘अज्झत्तञ्च न जानाति, बहिद्धा च न पस्सति;

समन्तावरणो बालो, स वे घोसेन वुय्हति.

‘‘अज्झत्तञ्च न जानाति, बहिद्धा च विपस्सति;

बहिद्धा फलदस्सावी, सोपि घोसेन वुय्हति.

‘‘अज्झत्तञ्च पजानाति, बहिद्धा च विपस्सति;

विनीवरणदस्सावी, न सो घोसेन वुय्हती’’ति. पञ्चमं;

६. सरागसुत्तं

६६. ‘‘चत्तारोमे, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? सरागो, सदोसो, समोहो, समानो – इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति.

‘‘सारत्ता रजनीयेसु, पियरूपाभिनन्दिनो;

मोहेन आवुता [अधमा (सी. स्या. कं. पी.)] सत्ता, बद्धा [बन्धा (क.)] वड्ढेन्ति बन्धनं.

‘‘रागजं दोसजञ्चापि, मोहजं चापविद्दसू;

करोन्ताकुसलं कम्मं [धम्मं (क.)], सविघातं दुखुद्रयं.

‘‘अविज्जानिवुता पोसा, अन्धभूता अचक्खुका;

यथा धम्मा तथा सन्ता, न तस्सेवन्ति [नस्सेवन्ति (सी.)] मञ्ञरे’’ति. छट्ठं;

७. अहिराजसुत्तं

६७. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन सावत्थियं अञ्ञतरो भिक्खु अहिना दट्ठो कालङ्कतो होति. अथ खो सम्बहुला भिक्खू येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘इध , भन्ते, सावत्थियं अञ्ञतरो भिक्खु अहिना दट्ठो कालङ्कतो’’ति.

‘‘न हि नून [न ह नून (सी. स्या. कं. पी.)] सो, भिक्खवे, भिक्खु चत्तारि अहिराजकुलानि मेत्तेन चित्तेन फरि. सचे हि सो, भिक्खवे, भिक्खु चत्तारि अहिराजकुलानि मेत्तेन चित्तेन फरेय्य, न हि सो, भिक्खवे, भिक्खु अहिना दट्ठो कालङ्करेय्य.

‘‘कतमानि चत्तारि? विरूपक्खं अहिराजकुलं, एरापथं अहिराजकुलं, छब्यापुत्तं अहिराजकुलं, कण्हागोतमकं अहिराजकुलं. न हि नून सो, भिक्खवे, भिक्खु इमानि चत्तारि अहिराजकुलानि मेत्तेन चित्तेन फरि. सचे हि सो, भिक्खवे, भिक्खु इमानि चत्तारि अहिराजकुलानि मेत्तेन चित्तेन फरेय्य, न हि सो, भिक्खवे, भिक्खु अहिना दट्ठो कालङ्करेय्य.

‘‘अनुजानामि, भिक्खवे, इमानि चत्तारि अहिराजकुलानि मेत्तेन चित्तेन फरितुं अत्तगुत्तिया अत्तरक्खाय अत्तपरित्ताया’’ति.

[चूळव. २५१; जा. १.२.१०५ पस्सितब्बं] ‘‘विरूपक्खेहि मे मेत्तं, मेत्तं एरापथेहि मे;

छब्यापुत्तेहि मे मेत्तं, मेत्तं कण्हागोतमकेहि च.

‘‘अपादकेहि मे मेत्तं, मेत्तं द्विपादकेहि [दिपादकेहि (सी. स्या. कं. पी.)] मे;

चतुप्पदेहि मे मेत्तं, मेत्तं बहुप्पदेहि मे.

‘‘मा मं अपादको हिंसि, मा मं हिंसि द्विपादको [दिपादको (सी. स्या. कं. पी.)];

मा मं चतुप्पदो हिंसि, मा मं हिंसि बहुप्पदो.

‘‘सब्बे सत्ता सब्बे पाणा, सब्बे भूता च केवला;

सब्बे भद्रानि पस्सन्तु, मा कञ्चि [किञ्चि (स्या. कं. क.)] पापमागमा.

‘‘अप्पमाणो बुद्धो, अप्पमाणो धम्मो;

अप्पमाणो सङ्घो, पमाणवन्तानि सरीसपानि [सिरिंसपानि (सी. स्या. कं. पी.)].

‘‘अहिविच्छिका सतपदी, उण्णनाभी सरबू मूसिका;

कता मे रक्खा कता मे परित्ता [कतं मे परित्तं (?)], पटिक्कमन्तु भूतानि;

सोहं नमो भगवतो, नमो सत्तन्नं सम्मासम्बुद्धान’’न्ति. सत्तमं;

८. देवदत्तसुत्तं

६८. एकं समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते अचिरपक्कन्ते देवदत्ते. तत्र खो भगवा देवदत्तं आरब्भ भिक्खू आमन्तेसि – ‘‘अत्तवधाय, भिक्खवे [चूळव. २५२; सं. नि. २.१८४], देवदत्तस्स लाभसक्कारसिलोको उदपादि. पराभवाय, भिक्खवे, देवदत्तस्स लाभसक्कारसिलोको उदपादि.

‘‘सेय्यथापि, भिक्खवे, कदली अत्तवधाय फलं देति, पराभवाय फलं देति; एवमेवं खो, भिक्खवे, अत्तवधाय देवदत्तस्स लाभसक्कारसिलोको उदपादि, पराभवाय देवदत्तस्स लाभसक्कारसिलोको उदपादि.

‘‘सेय्यथापि, भिक्खवे, वेळु अत्तवधाय फलं देति, पराभवाय फलं देति; एवमेवं खो, भिक्खवे, अत्तवधाय देवदत्तस्स लाभसक्कारसिलोको उदपादि, पराभवाय देवदत्तस्स लाभसक्कारसिलोको उदपादि.

‘‘सेय्यथापि, भिक्खवे, नळो अत्तवधाय फलं देति, पराभवाय फलं देति; एवमेवं खो, भिक्खवे, अत्तवधाय देवदत्तस्स लाभसक्कारसिलोको उदपादि, पराभवाय देवदत्तस्स लाभसक्कारसिलोको उदपादि.

‘‘सेय्यथापि, भिक्खवे, अस्सतरी अत्तवधाय गब्भं गण्हाति, पराभवाय गब्भं गण्हाति; एवमेवं खो, भिक्खवे, अत्तवधाय देवदत्तस्स लाभसक्कारसिलोको उदपादि, पराभवाय देवदत्तस्स लाभसक्कारसिलोको उदपादी’’ति.

‘‘फलं वे कदलिं हन्ति, फलं वेळुं फलं नळं;

सक्कारो कापुरिसं हन्ति, गब्भो अस्सतरिं यथा’’ति [चूळव. ३३५; सं. नि. १.१८३; २.१८४; नेत्ति. ९०]. अट्ठमं;

९. पधानसुत्तं

६९. ‘‘चत्तारिमानि , भिक्खवे, पधानानि. कतमानि चत्तारि? संवरप्पधानं, पहानप्पधानं, भावनाप्पधानं, अनुरक्खणाप्पधानं. कतमञ्च, भिक्खवे, संवरप्पधानं? इध, भिक्खवे, भिक्खु अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति. इदं वुच्चति, भिक्खवे, संवरप्पधानं.

‘‘कतमञ्च, भिक्खवे, पहानप्पधानं? इध, भिक्खवे, भिक्खु उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति. इदं वुच्चति, भिक्खवे, पहानप्पधानं.

‘‘कतमञ्च, भिक्खवे, भावनाप्पधानं? इध, भिक्खवे, भिक्खु अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति. इदं वुच्चति, भिक्खवे, भावनाप्पधानं.

‘‘कतमञ्च, भिक्खवे, अनुरक्खणाप्पधानं? इध, भिक्खवे, भिक्खु उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति. इदं वुच्चति, भिक्खवे, अनुरक्खणाप्पधानं. इमानि खो, भिक्खवे, चत्तारि पधानानी’’ति.

‘‘संवरो च पहानञ्च, भावना अनुरक्खणा;

एते पधाना चत्तारो, देसितादिच्चबन्धुना;

यो हि [येहि (?)] भिक्खु इधातापी, खयं दुक्खस्स पापुणे’’ति. नवमं;

१०. अधम्मिकसुत्तं

७०. ‘‘यस्मिं , भिक्खवे, समये राजानो अधम्मिका होन्ति, राजायुत्तापि तस्मिं समये अधम्मिका होन्ति. राजायुत्तेसु अधम्मिकेसु ब्राह्मणगहपतिकापि तस्मिं समये अधम्मिका होन्ति. ब्राह्मणगहपतिकेसु अधम्मिकेसु नेगमजानपदापि तस्मिं समये अधम्मिका होन्ति. नेगमजानपदेसु अधम्मिकेसु विसमं चन्दिमसूरिया परिवत्तन्ति . विसमं चन्दिमसूरियेसु परिवत्तन्तेसु विसमं नक्खत्तानि तारकरूपानि परिवत्तन्ति. विसमं नक्खत्तेसु तारकरूपेसु परिवत्तन्तेसु विसमं रत्तिन्दिवा [रत्तिदिवा (क.)] परिवत्तन्ति. विसमं रत्तिन्दिवेसु परिवत्तन्तेसु विसमं मासद्धमासा परिवत्तन्ति. विसमं मासद्धमासेसु परिवत्तन्तेसु विसमं उतुसंवच्छरा परिवत्तन्ति. विसमं उतुसंवच्छरेसु परिवत्तन्तेसु विसमं वाता वायन्ति विसमा अपञ्जसा . विसमं वातेसु वायन्तेसु विसमेसु अपञ्जसेसु देवता परिकुपिता भवन्ति. देवतासु परिकुपितासु देवो न सम्मा धारं अनुप्पवेच्छति. देवे न सम्मा धारं अनुप्पवेच्छन्ते विसमपाकानि [विसमपाकीनि (सी. स्या. कं.), विसमं पाकानि (क.)] सस्सानि भवन्ति. विसमपाकानि, भिक्खवे, सस्सानि मनुस्सा परिभुञ्जन्ता अप्पायुका होन्ति दुब्बण्णा च बव्हाबाधा [बह्वाबाधा (क.)] च.

‘‘यस्मिं, भिक्खवे, समये राजानो धम्मिका होन्ति, राजायुत्तापि तस्मिं समये धम्मिका होन्ति. राजायुत्तेसु धम्मिकेसु ब्राह्मणगहपतिकापि तस्मिं समये धम्मिका होन्ति. ब्राह्मणगहपतिकेसु धम्मिकेसु नेगमजानपदापि तस्मिं समये धम्मिका होन्ति. नेगमजानपदेसु धम्मिकेसु समं चन्दिमसूरिया परिवत्तन्ति. समं चन्दिमसूरियेसु परिवत्तन्तेसु समं नक्खत्तानि तारकरूपानि परिवत्तन्ति. समं नक्खत्तेसु तारकरूपेसु परिवत्तन्तेसु समं रत्तिन्दिवा परिवत्तन्ति. समं रत्तिन्दिवेसु परिवत्तन्तेसु समं मासद्धमासा परिवत्तन्ति. समं मासद्धमासेसु परिवत्तन्तेसु समं उतुसंवच्छरा परिवत्तन्ति. समं उतुसंवच्छरेसु परिवत्तन्तेसु समं वाता वायन्ति समा पञ्जसा. समं वातेसु वायन्तेसु समेसु पञ्जसेसु देवता अपरिकुपिता भवन्ति. देवतासु अपरिकुपितासु देवो सम्मा धारं अनुप्पवेच्छति. देवे सम्मा धारं अनुप्पवेच्छन्ते समपाकानि सस्सानि भवन्ति. समपाकानि, भिक्खवे, सस्सानि मनुस्सा परिभुञ्जन्ता दीघायुका च होन्ति वण्णवन्तो च बलवन्तो च अप्पाबाधा चा’’ति.

‘‘गुन्नं चे तरमानानं, जिम्हं गच्छति पुङ्गवो;

सब्बा ता जिम्हं गच्छन्ति, नेत्ते जिम्हं गते सति.

‘‘एवमेवं मनुस्सेसु, यो होति सेट्ठसम्मतो;

सो चे अधम्मं चरति, पगेव इतरा पजा;

सब्बं रट्ठं दुक्खं सेति, राजा चे होति अधम्मिको.

‘‘गुन्नं चे तरमानानं, उजुं गच्छति पुङ्गवो;

सब्बा ता उजुं गच्छन्ति, नेत्ते उजुं गते सति.

‘‘एवमेवं मनुस्सेसु, यो होति सेट्ठसम्मतो;

सो सचे [सो चेव (सी. पी.), सो चे (स्या.)] धम्मं चरति, पगेव इतरा पजा;

सब्बं रट्ठं सुखं सेति, राजा चे होति धम्मिको’’ति. दसमं;

पत्तकम्मवग्गो दुतियो.

तस्सुद्दानं –

पत्तकम्मं आनण्यको [अनणको (सी. पी.), अनण्यको (क.)], सब्रह्मनिरया रूपेन पञ्चमं;

सरागअहिराजा देवदत्तो, पधानं अधम्मिकेन चाति.