📜

(८) ३. अपण्णकवग्गो

१. पधानसुत्तं

७१. ‘‘चतूहि , भिक्खवे, धम्मेहि समन्नागतो भिक्खु अपण्णकप्पटिपदं पटिपन्नो होति, योनि चस्स आरद्धा होति आसवानं खयाय. कतमेहि चतूहि? इध, भिक्खवे, भिक्खु सीलवा होति, बहुस्सुतो होति, आरद्धवीरियो होति, पञ्ञवा होति. इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो भिक्खु अपण्णकप्पटिपदं पटिपन्नो होति, योनि चस्स आरद्धा होति आसवानं खयाया’’ति. पठमं.

२. सम्मादिट्ठिसुत्तं

७२. ‘‘चतूहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु अपण्णकप्पटिपदं पटिपन्नो होति, योनि चस्स आरद्धा होति आसवानं खयाय. कतमेहि चतूहि? नेक्खम्मवितक्केन, अब्यापादवितक्केन, अविहिंसावितक्केन, सम्मादिट्ठिया – इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो भिक्खु अपण्णकप्पटिपदं पटिपन्नो होति, योनि चस्स आरद्धा होति आसवानं खयाया’’ति. दुतियं.

३. सप्पुरिससुत्तं

७३. ‘‘चतूहि , भिक्खवे, धम्मेहि समन्नागतो असप्पुरिसो वेदितब्बो. कतमेहि चतूहि? इध, भिक्खवे, असप्पुरिसो यो होति परस्स अवण्णो तं अपुट्ठोपि पातु करोति, को पन वादो पुट्ठस्स! पुट्ठो खो पन पञ्हाभिनीतो अहापेत्वा अलम्बित्वा परिपूरं वित्थारेन परस्स अवण्णं भासिता होति. वेदितब्बमेतं, भिक्खवे, असप्पुरिसो अयं भवन्ति.

‘‘पुन चपरं, भिक्खवे, असप्पुरिसो यो होति परस्स वण्णो तं पुट्ठोपि न पातु करोति, को पन वादो अपुट्ठस्स! पुट्ठो खो पन पञ्हाभिनीतो हापेत्वा लम्बित्वा अपरिपूरं अवित्थारेन परस्स वण्णं भासिता होति. वेदितब्बमेतं, भिक्खवे, असप्पुरिसो अयं भवन्ति.

‘‘पुन चपरं, भिक्खवे, असप्पुरिसो यो होति अत्तनो अवण्णो तं पुट्ठोपि न पातु करोति, को पन वादो अपुट्ठस्स! पुट्ठो खो पन पञ्हाभिनीतो हापेत्वा लम्बित्वा अपरिपूरं अवित्थारेन अत्तनो अवण्णं भासिता होति. वेदितब्बमेतं, भिक्खवे, असप्पुरिसो अयं भवन्ति.

‘‘पुन चपरं, भिक्खवे, असप्पुरिसो यो होति अत्तनो वण्णो तं अपुट्ठोपि पातु करोति, को पन वादो पुट्ठस्स! पुट्ठो खो पन पञ्हाभिनीतो अहापेत्वा अलम्बित्वा परिपूरं वित्थारेन अत्तनो वण्णं भासिता होति. वेदितब्बमेतं, भिक्खवे, असप्पुरिसो अयं भवन्ति. इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो असप्पुरिसो वेदितब्बो.

‘‘चतूहि, भिक्खवे, धम्मेहि समन्नागतो सप्पुरिसो वेदितब्बो. कतमेहि चतूहि? इध, भिक्खवे, सप्पुरिसो यो होति परस्स अवण्णो तं पुट्ठोपि न पातु करोति, को पन वादो अपुट्ठस्स! पुट्ठो खो पन पञ्हाभिनीतो हापेत्वा लम्बित्वा अपरिपूरं अवित्थारेन परस्स अवण्णं भासिता होति. वेदितब्बमेतं, भिक्खवे, सप्पुरिसो अयं भवन्ति.

‘‘पुन चपरं, भिक्खवे, सप्पुरिसो यो होति परस्स वण्णो तं अपुट्ठोपि पातु करोति, को पन वादो पुट्ठस्स! पुट्ठो खो पन पञ्हाभिनीतो अहापेत्वा अलम्बित्वा परिपूरं वित्थारेन परस्स वण्णं भासिता होति. वेदितब्बमेतं, भिक्खवे, सप्पुरिसो अयं भवन्ति.

‘‘पुन चपरं, भिक्खवे, सप्पुरिसो यो होति अत्तनो अवण्णो तं अपुट्ठोपि पातु करोति, को पन वादो पुट्ठस्स! पुट्ठो खो पन पञ्हाभिनीतो अहापेत्वा अलम्बित्वा परिपूरं वित्थारेन अत्तनो अवण्णं भासिता होति. वेदितब्बमेतं, भिक्खवे, सप्पुरिसो अयं भवन्ति.

‘‘पुन चपरं, भिक्खवे, सप्पुरिसो यो होति अत्तनो वण्णो तं पुट्ठोपि न पातु करोति, को पन वादो अपुट्ठस्स! पुट्ठो खो पन पञ्हाभिनीतो हापेत्वा लम्बित्वा अपरिपूरं अवित्थारेन अत्तनो वण्णं भासिता होति. वेदितब्बमेतं , भिक्खवे, सप्पुरिसो अयं भवन्ति. इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो सप्पुरिसो वेदितब्बो.

‘‘सेय्यथापि, भिक्खवे, वधुका यञ्ञदेव रत्तिं वा दिवं वा आनीता होति, तावदेवस्सा तिब्बं हिरोत्तप्पं पच्चुपट्ठितं होति सस्सुयापि ससुरेपि सामिकेपि अन्तमसो दासकम्मकरपोरिसेसु. सा अपरेन समयेन संवासमन्वाय विस्सासमन्वाय सस्सुम्पि ससुरम्पि सामिकम्पि एवमाह – ‘अपेथ, किं पन तुम्हे जानाथा’ति! एवमेवं खो, भिक्खवे, इधेकच्चो भिक्खु यञ्ञदेव रत्तिं वा दिवं वा अगारस्मा अनगारियं पब्बजितो होति, तावदेवस्स तिब्बं हिरोत्तप्पं पच्चुपट्ठितं होति भिक्खूसु भिक्खुनीसु उपासकेसु उपासिकासु अन्तमसो आरामिकसमणुद्देसेसु. सो अपरेन समयेन संवासमन्वाय विस्सासमन्वाय आचरियम्पि उपज्झायम्पि एवमाह – ‘अपेथ, किं पन तुम्हे जानाथा’ति! तस्मातिह, भिक्खवे, एवं सिक्खितब्बं – ‘अधुनागतवधुकासमेन चेतसा विहरिस्सामा’ति. एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति. ततियं.

४. पठमअग्गसुत्तं

७४. ‘‘चत्तारिमानि, भिक्खवे, अग्गानि. कतमानि चत्तारि? सीलग्गं, समाधिग्गं [समाधग्गं (सी. स्या. कं)], पञ्ञाग्गं, विमुत्तग्गं – इमानि खो, भिक्खवे, चत्तारि अग्गानी’’ति. चतुत्थं.

५. दुतियअग्गसुत्तं

७५. ‘‘चत्तारिमानि , भिक्खवे, अग्गानि. कतमानि चत्तारि? रूपग्गं, वेदनाग्गं, सञ्ञाग्गं, भवग्गं – इमानि खो, भिक्खवे, चत्तारि अग्गानी’’ति. पञ्चमं.

६. कुसिनारसुत्तं

७६. एकं समयं भगवा कुसिनारायं विहरति उपवत्तने मल्लानं सालवने अन्तरेन यमकसालानं परिनिब्बानसमये. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

‘‘सिया खो पन, भिक्खवे [दी. नि. २.२१७], एकभिक्खुस्सपि कङ्खा वा विमति वा बुद्धे वा धम्मे वा सङ्घे वा मग्गे वा पटिपदाय वा, पुच्छथ, भिक्खवे, मा पच्छा विप्पटिसारिनो अहुवत्थ – ‘सम्मुखीभूतो नो सत्था अहोसि, नासक्खिम्ह भगवन्तं सम्मुखा पटिपुच्छितु’’’न्ति. एवं वुत्ते ते भिक्खू तुण्ही अहेसुं. दुतियम्पि खो भगवा भिक्खू आमन्तेसि – ‘‘सिया खो पन, भिक्खवे, एकभिक्खुस्सपि कङ्खा वा विमति वा बुद्धे वा धम्मे वा सङ्घे वा मग्गे वा पटिपदाय वा, पुच्छथ, भिक्खवे, मा पच्छा विप्पटिसारिनो अहुवत्थ – ‘सम्मुखीभूतो नो सत्था अहोसि, नासक्खिम्ह भगवन्तं सम्मुखा पटिपुच्छितु’’’न्ति. दुतियम्पि खो ते भिक्खू तुण्ही अहेसुं. ततियम्पि खो भगवा भिक्खू आमन्तेसि – ‘‘सिया खो पन, भिक्खवे, एकभिक्खुस्सपि कङ्खा वा विमति वा बुद्धे वा धम्मे वा सङ्घे वा मग्गे वा पटिपदाय वा, पुच्छथ, भिक्खवे, मा पच्छा विप्पटिसारिनो अहुवत्थ – ‘सम्मुखीभूतो नो सत्था अहोसि, नासक्खिम्ह भगवन्तं सम्मुखा पटिपुच्छितु’’’न्ति. ततियम्पि खो ते भिक्खू तुण्ही अहेसुं.

अथ खो भगवा भिक्खू आमन्तेसि – ‘‘सिया खो पन, भिक्खवे, सत्थुगारवेनपि न पुच्छेय्याथ, सहायकोपि, भिक्खवे, सहायकस्स आरोचेतू’’ति. एवं वुत्ते ते भिक्खू तुण्ही अहेसुं. अथ खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘अच्छरियं, भन्ते, अब्भुतं, भन्ते! एवं पसन्नो अहं, भन्ते! नत्थि इमस्मिं भिक्खुसङ्घे एकभिक्खुस्सपि कङ्खा वा विमति वा बुद्धे वा धम्मे वा सङ्घे वा मग्गे वा पटिपदाय वा’’ति.

‘‘पसादा खो त्वं, आनन्द, वदेसि. ञाणमेव हेत्थ, आनन्द, तथागतस्स – ‘नत्थि इमस्मिं भिक्खुसङ्घे एकभिक्खुस्सपि कङ्खा वा विमति वा बुद्धे वा धम्मे वा सङ्घे वा मग्गे वा पटिपदाय वा’. इमेसञ्हि, आनन्द, पञ्चन्नं भिक्खुसतानं यो पच्छिमको भिक्खु सो सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायणो’’ति. छट्ठं.

७. अचिन्तेय्यसुत्तं

७७. ‘‘चत्तारिमानि, भिक्खवे, अचिन्तेय्यानि, न चिन्तेतब्बानि; यानि चिन्तेन्तो उम्मादस्स विघातस्स भागी अस्स. कतमानि चत्तारि? बुद्धानं, भिक्खवे, बुद्धविसयो अचिन्तेय्यो, न चिन्तेतब्बो; यं चिन्तेन्तो उम्मादस्स विघातस्स भागी अस्स. झायिस्स, भिक्खवे, झानविसयो अचिन्तेय्यो, न चिन्तेतब्बो; यं चिन्तेन्तो उम्मादस्स विघातस्स भागी अस्स. कम्मविपाको, भिक्खवे, अचिन्तेय्यो, न चिन्तेतब्बो; यं चिन्तेन्तो उम्मादस्स विघातस्स भागी अस्स. लोकचिन्ता, भिक्खवे, अचिन्तेय्या, न चिन्तेतब्बा; यं चिन्तेन्तो उम्मादस्स विघातस्स भागी अस्स. इमानि खो, भिक्खवे, चत्तारि अचिन्तेय्यानि, न चिन्तेतब्बानि; यानि चिन्तेन्तो उम्मादस्स विघातस्स भागी अस्सा’’ति. सत्तमं.

८. दक्खिणसुत्तं

७८. ‘‘चतस्सो इमा, भिक्खवे, दक्खिणा विसुद्धियो. कतमा चतस्सो? अत्थि, भिक्खवे, दक्खिणा दायकतो विसुज्झति, नो पटिग्गाहकतो; अत्थि, भिक्खवे, दक्खिणा पटिग्गाहकतो विसुज्झति, नो दायकतो; अत्थि, भिक्खवे, दक्खिणा नेव दायकतो विसुज्झति, नो पटिग्गाहकतो; अत्थि, भिक्खवे, दक्खिणा दायकतो चेव विसुज्झति पटिग्गाहकतो च.

‘‘कथञ्च , भिक्खवे, दक्खिणा दायकतो विसुज्झति, नो पटिग्गाहकतो? इध, भिक्खवे, दायको होति सीलवा कल्याणधम्मो; पटिग्गाहका होन्ति दुस्सीला पापधम्मा [पटिग्गाहको होति दुस्सीलो पापधम्मो (स्या. कं. क.) म. नि. ३.३८१ ओलोकेतब्बं]. एवं खो, भिक्खवे, दक्खिणा दायकतो विसुज्झति, नो पटिग्गाहकतो.

‘‘कथञ्च , भिक्खवे, दक्खिणा पटिग्गाहकतो विसुज्झति, नो दायकतो? इध, भिक्खवे , दायको होति दुस्सीलो पापधम्मो; पटिग्गाहका होन्ति सीलवन्तो कल्याणधम्मा. एवं खो, भिक्खवे, दक्खिणा पटिग्गाहकतो विसुज्झति, नो दायकतो.

‘‘कथञ्च, भिक्खवे, दक्खिणा नेव दायकतो विसुज्झति, नो पटिग्गाहकतो? इध, भिक्खवे, दायको होति दुस्सीलो पापधम्मो; पटिग्गाहकापि होन्ति दुस्सीला पापधम्मा. एवं खो, भिक्खवे, दक्खिणा नेव दायकतो विसुज्झति, नो पटिग्गाहकतो.

‘‘कथञ्च, भिक्खवे, दक्खिणा दायकतो चेव विसुज्झति पटिग्गाहकतो च? इध, भिक्खवे, दायको होति सीलवा कल्याणधम्मो; पटिग्गाहकापि होन्ति सीलवन्तो कल्याणधम्मा. एवं खो, भिक्खवे, दक्खिणा दायकतो चेव विसुज्झति पटिग्गाहकतो च. इमा खो, भिक्खवे, चतस्सो दक्खिणा विसुद्धियो’’ति. अट्ठमं.

९. वणिज्जसुत्तं

७९. अथ खो आयस्मा सारिपुत्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु को पच्चयो, येन मिधेकच्चस्स तादिसाव वणिज्जा पयुत्ता छेदगामिनी होति? को पन, भन्ते, हेतु को पच्चयो, येन मिधेकच्चस्स तादिसाव वणिज्जा पयुत्ता न यथाधिप्पाया [यथाधिप्पायं (सी.)] होति? को नु खो, भन्ते हेतु को पच्चयो, येन मिधेकच्चस्स तादिसाव वणिज्जा पयुत्ता यथाधिप्पाया [यथाधिप्पायं (सी.)] होति? को पन, भन्ते, हेतु को पच्चयो, येन मिधेकच्चस्स तादिसाव वणिज्जा पयुत्ता पराधिप्पाया होती’’ति?

‘‘इध, सारिपुत्त, एकच्चो समणं वा ब्राह्मणं वा उपसङ्कमित्वा पवारेति – ‘वदतु, भन्ते, पच्चयेना’ति. सो येन पवारेति तं न देति. सो चे ततो चुतो इत्थत्तं आगच्छति, सो यञ्ञदेव वणिज्जं पयोजेति, सास्स होति छेदगामिनी.

‘‘इध पन, सारिपुत्त, एकच्चो समणं वा ब्राह्मणं वा उपसङ्कमित्वा पवारेति – ‘वदतु , भन्ते, पच्चयेना’ति. सो येन पवारेति तं न यथाधिप्पायं देति. सो चे ततो चुतो इत्थत्तं आगच्छति, सो यञ्ञदेव वणिज्जं पयोजेति, सास्स न होति यथाधिप्पाया [यथाधिप्पायं (सी. क.)].

‘‘इध पन, सारिपुत्त, एकच्चो समणं वा ब्राह्मणं वा उपसङ्कमित्वा पवारेति – ‘वदतु, भन्ते, पच्चयेना’ति. सो येन पवारेति तं यथाधिप्पायं देति. सो चे ततो चुतो इत्थत्तं आगच्छति, सो यञ्ञदेव वणिज्जं पयोजेति, सास्स होति यथाधिप्पाया [यथाधिप्पायं (सी. क.)].

‘‘इध, सारिपुत्त, एकच्चो समणं वा ब्राह्मणं वा उपसङ्कमित्वा पवारेति – ‘वदतु, भन्ते, पच्चयेना’ति. सो येन पवारेति तं पराधिप्पायं देति. सो चे ततो चुतो इत्थत्तं आगच्छति, सो यञ्ञदेव वणिज्जं पयोजेति, सास्स होति पराधिप्पाया [पराधिप्पायं (क.)].

‘‘अयं खो, सारिपुत्त, हेतु अयं पच्चयो, येन मिधेकच्चस्स तादिसाव वणिज्जा पयुत्ता छेदगामिनी होति. अयं पन, सारिपुत्त, हेतु अयं पच्चयो, येन मिधेकच्चस्स तादिसाव वणिज्जा पयुत्ता न यथाधिप्पाया होति. अयं खो पन, सारिपुत्त, हेतु अयं पच्चयो, येन मिधेकच्चस्स तादिसाव वणिज्जा पयुत्ता यथाधिप्पाया होति. अयं पन, सारिपुत्त, हेतु अयं पच्चयो, येन मिधेकच्चस्स तादिसाव वणिज्जा पयुत्ता पराधिप्पाया होती’’ति. नवमं.

१०. कम्बोजसुत्तं

८०. एकं समयं भगवा कोसम्बियं विहरति घोसितारामे. अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच –

‘‘को नु खो, भन्ते, हेतु को पच्चयो, येन मातुगामो नेव सभायं निसीदति, न कम्मन्तं पयोजेति, न कम्बोजं गच्छती’’ति? ‘‘कोधनो, आनन्द, मातुगामो; इस्सुकी, आनन्द, मातुगामो; मच्छरी , आनन्द, मातुगामो; दुप्पञ्ञो, आनन्द, मातुगामो – अयं खो , आनन्द, हेतु अयं पच्चयो, येन मातुगामो नेव सभायं निसीदति, न कम्मन्तं पयोजेति, न कम्बोजं गच्छती’’ति. दसमं.

अपण्णकवग्गो ततियो.

तस्सुद्दानं –

पधानं दिट्ठिसप्पुरिस, वधुका द्वे च होन्ति अग्गानि;

कुसिनारअचिन्तेय्या, दक्खिणा च वणिज्जा कम्बोजन्ति.