📜

(९) ४. मचलवग्गो

१. पाणातिपातसुत्तं

८१. ‘‘चतूहि , भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. कतमेहि चतूहि? पाणातिपाती होति, अदिन्नादायी होति , कामेसुमिच्छाचारी होति, मुसावादी होति – इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये.

‘‘चतूहि, भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे. कतमेहि चतूहि? पाणातिपाता पटिविरतो होति, अदिन्नादाना पटिविरतो होति, कामेसुमिच्छाचारा पटिविरतो होति, मुसावादा पटिविरतो होति – इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे’’ति. पठमं.

२. मुसावादसुत्तं

८२. ‘‘चतूहि, भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. कतमेहि चतूहि? मुसावादी होति, पिसुणवाचो होति, फरुसवाचो होति, सम्फप्पलापी होति – इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये.

‘‘चतूहि , भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे. कतमेहि चतूहि? मुसावादा पटिविरतो होति, पिसुणाय वाचाय पटिविरतो होति, फरुसाय वाचाय पटिविरतो होति, सम्फप्पलापा पटिविरतो होति – इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे’’ति. दुतियं.

३. अवण्णारहसुत्तं

८३. ‘‘चतूहि , भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. कतमेहि चतूहि? अननुविच्च अपरियोगाहेत्वा अवण्णारहस्स वण्णं भासति, अननुविच्च अपरियोगाहेत्वा वण्णारहस्स अवण्णं भासति, अननुविच्च अपरियोगाहेत्वा अप्पसादनीये ठाने पसादं उपदंसेति, अननुविच्च अपरियोगाहेत्वा पसादनीये ठाने अप्पसादं उपदंसेति – इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये.

‘‘चतूहि, भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे. कतमेहि चतूहि? अनुविच्च परियोगाहेत्वा अवण्णारहस्स अवण्णं भासति, अनुविच्च परियोगाहेत्वा वण्णारहस्स वण्णं भासति, अनुविच्च परियोगाहेत्वा अप्पसादनीये ठाने अप्पसादं उपदंसेति अनुविच्च परियोगाहेत्वा पसादनीये ठाने पसादं उपदंसेति – इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे’’ति. ततियं.

४. कोधगरुसुत्तं

८४. ‘‘चतूहि, भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. कतमेहि चतूहि? कोधगरु होति न सद्धम्मगरु, मक्खगरु होति न सद्धम्मगरु, लाभगरु होति न सद्धम्मगरु, सक्कारगरु होति न सद्धम्मगरु – इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये.

‘‘चतूहि , भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे. कतमेहि चतूहि? सद्धम्मगरु होति न कोधगरु, सद्धम्मगरु होति न मक्खगरु, सद्धम्मगरु होति न लाभगरु, सद्धम्मगरु होति न सक्कारगरु – इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे’’ति. चतुत्थं.

५. तमोतमसुत्तं

८५. ‘‘चत्तारोमे , भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? तमो तमपरायणो [… परायनो (स्या. कं. पी.) पु. प. १६८; सं. नि. १.१३२], तमो जोतिपरायणो, जोति तमपरायणो , जोति जोतिपरायणो.

‘‘कथञ्च, भिक्खवे, पुग्गलो तमो होति तमपरायणो? इध, भिक्खवे, एकच्चो पुग्गलो नीचे कुले पच्चाजातो होति – चण्डालकुले वा वेनकुले वा नेसादकुले वा रथकारकुले वा पुक्कुसकुले वा दलिद्दे अप्पन्नपानभोजने कसिरवुत्तिके, यत्थ कसिरेन घासच्छादो लब्भति. सो च होति दुब्बण्णो दुद्दसिको ओकोटिमको बव्हाबाधो काणो वा कुणी वा खञ्जो वा पक्खहतो वा, न लाभी अन्नस्स पानस्स वत्थस्स यानस्स मालागन्धविलेपनस्स सेय्यावसथपदीपेय्यस्स. सो कायेन दुच्चरितं चरति, वाचाय दुच्चरितं चरति, मनसा दुच्चरितं चरति. सो कायेन दुच्चरितं चरित्वा, वाचाय दुच्चरितं चरित्वा, मनसा दुच्चरितं चरित्वा कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति. एवं खो, भिक्खवे, पुग्गलो तमो होति तमपरायणो.

‘‘कथञ्च, भिक्खवे, पुग्गलो तमो होति जोतिपरायणो? इध, भिक्खवे, एकच्चो पुग्गलो नीचे कुले पच्चाजातो होति – चण्डालकुले वा वेनकुले वा नेसादकुले वा रथकारकुले वा पुक्कुसकुले वा दलिद्दे अप्पन्नपानभोजने कसिरवुत्तिके, यत्थ कसिरेन घासच्छादो लब्भति; सो च होति दुब्बण्णो दुद्दसिको ओकोटिमको बव्हाबाधो काणो वा कुणी वा खञ्जो वा पक्खहतो वा न लाभी अन्नस्स पानस्स वत्थस्स यानस्स मालागन्धविलेपनस्स सेय्यावसथपदीपेय्यस्स. सो कायेन सुचरितं चरति, वाचाय सुचरितं चरति, मनसा सुचरितं चरति. सो कायेन सुचरितं चरित्वा, वाचाय सुचरितं चरित्वा, मनसा सुचरितं चरित्वा कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति. एवं खो, भिक्खवे, पुग्गलो तमो होति जोतिपरायणो.

‘‘कथञ्च , भिक्खवे, पुग्गलो जोति होति तमपरायणो? इध , भिक्खवे, एकच्चो पुग्गलो उच्चे कुले पच्चाजातो होति – खत्तियमहासालकुले वा ब्राह्मणमहासालकुले वा गहपतिमहासालकुले वा अड्ढे महद्धने महाभोगे पहूतजातरूपरजते पहूतवित्तूपकरणे पहूतधनधञ्ञे; सो च होति अभिरूपो दस्सनीयो पासादिको परमाय वण्णपोक्खरताय समन्नागतो, लाभी अन्नस्स पानस्स वत्थस्स यानस्स मालागन्धविलेपनस्स सेय्यावसथपदीपेय्यस्स. सो कायेन दुच्चरितं चरति, वाचाय दुच्चरितं चरति, मनसा दुच्चरितं चरति. सो कायेन दुच्चरितं चरित्वा, वाचाय दुच्चरितं चरित्वा, मनसा दुच्चरितं चरित्वा कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति. एवं खो, भिक्खवे, पुग्गलो जोति होति तमपरायणो.

‘‘कथञ्च, भिक्खवे, पुग्गलो जोति होति जोतिपरायणो? इध, भिक्खवे, एकच्चो पुग्गलो उच्चे कुले पच्चाजातो होति – खत्तियमहासालकुले वा ब्राह्मणमहासालकुले वा गहपतिमहासालकुले वा अड्ढे महद्धने महाभोगे पहूतजातरूपरजते पहूतवित्तूपकरणे पहूतधनधञ्ञे; सो च होति अभिरूपो दस्सनीयो पासादिको परमाय वण्णपोक्खरताय समन्नागतो, लाभी अन्नस्स पानस्स वत्थस्स यानस्स मालागन्धविलेपनस्स सेय्यावसथपदीपेय्यस्स. सो कायेन सुचरितं चरति , वाचाय सुचरितं चरति, मनसा सुचरितं चरति. सो कायेन सुचरितं चरित्वा, वाचाय सुचरितं चरित्वा, मनसा सुचरितं चरित्वा कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति. एवं खो, भिक्खवे, पुग्गलो जोति होति जोतिपरायणो. इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति. पञ्चमं.

६. ओणतोणतसुत्तं

८६. ‘‘चत्तारोमे, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? ओणतोणतो, ओणतुण्णतो, उण्णतोणतो, उण्णतुण्णतो. इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति [पु. प. १६९]. छट्ठं.

७. पुत्तसुत्तं

८७. ‘‘चत्तारोमे , भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? समणमचलो, समणपुण्डरीको, समणपदुमो, समणेसु समणसुखुमालो.

‘‘कथञ्च , भिक्खवे, पुग्गलो समणमचलो होति? इध, भिक्खवे, भिक्खु सेखो होति पाटिपदो [पटिपदो (स्या. कं. पी.) म. नि. २ सेखसुत्तवण्णना ओलोकेतब्बा]; अनुत्तरं योगक्खेमं पत्थयमानो विहरति. सेय्यथापि, भिक्खवे , रञ्ञो खत्तियस्स मुद्धावसित्तस्स जेट्ठो पुत्तो आभिसेको अनभिसित्तो मचलप्पत्तो; एवमेवं खो, भिक्खवे, भिक्खु सेखो होति पाटिपदो, अनुत्तरं योगक्खेमं पत्थयमानो विहरति. एवं खो, भिक्खवे, पुग्गलो समणमचलो होति.

‘‘कथञ्च, भिक्खवे, पुग्गलो समणपुण्डरीको होति? इध, भिक्खवे, भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति, नो च खो अट्ठ विमोक्खे कायेन फुसित्वा विहरति [फस्सित्वा (सी. पी.)]. एवं खो, भिक्खवे, पुग्गलो समणपुण्डरीको होति.

‘‘कथञ्च, भिक्खवे, पुग्गलो समणपदुमो होति? इध, भिक्खवे, भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति, अट्ठ च विमोक्खे कायेन फुसित्वा विहरति. एवं खो, भिक्खवे, पुग्गलो समणपदुमो होति.

‘‘कथञ्च, भिक्खवे, पुग्गलो समणेसु समणसुखुमालो होति? इध, भिक्खवे, भिक्खु याचितोव बहुलं चीवरं परिभुञ्जति, अप्पं अयाचितो; याचितोव बहुलं पिण्डपातं परिभुञ्जति, अप्पं अयाचितो; याचितोव बहुलं सेनासनं परिभुञ्जति, अप्पं अयाचितो; याचितोव बहुलं गिलानप्पच्चयभेसज्जपरिक्खारं परिभुञ्जति, अप्पं अयाचितो. येहि खो पन सब्रह्मचारीहि सद्धिं विहरति, त्यस्स [त्यास्स (सी.) अ. नि. ५.१०४] मनापेनेव बहुलं कायकम्मेन समुदाचरन्ति, अप्पं अमनापेन; मनापेनेव बहुलं वचीकम्मेन समुदाचरन्ति, अप्पं अमनापेन; मनापेनेव बहुलं मनोकम्मेन समुदाचरन्ति, अप्पं अमनापेन; मनापंयेव बहुलं उपहारं उपहरन्ति, अप्पं अमनापं. यानि खो पन तानि वेदयितानि पित्तसमुट्ठानानि वा सेम्हसमुट्ठानानि वा वातसमुट्ठानानि वा सन्निपातिकानि वा उतुपरिणामजानि वा विसमपरिहारजानि वा ओपक्कमिकानि वा कम्मविपाकजानि वा, तानि पनस्स न बहुदेव उप्पज्जन्ति. अप्पाबाधो होति. चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी, आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. एवं खो, भिक्खवे, पुग्गलो समणेसु समणसुखुमालो होति.

‘‘यञ्हि तं, भिक्खवे, सम्मा वदमानो वदेय्य समणेसु समणसुखुमालोति, ममेव तं, भिक्खवे, सम्मा वदमानो वदेय्य समणेसु समणसुखुमालोति. अहञ्हि, भिक्खवे, याचितोव बहुलं चीवरं परिभुञ्जामि, अप्पं अयाचितो; याचितोव बहुलं पिण्डपातं परिभुञ्जामि, अप्पं अयाचितो; याचितोव बहुलं सेनासनं परिभुञ्जामि, अप्पं अयाचितो; याचितोव बहुलं गिलानप्पच्चयभेसज्जपरिक्खारं परिभुञ्जामि, अप्पं अयाचितो. येहि खो पन भिक्खूहि सद्धिं विहरामि ते मे मनापेनेव बहुलं कायकम्मेन समुदाचरन्ति, अप्पं अमनापेन; मनापेनेव बहुलं वचीकम्मेन समुदाचरन्ति, अप्पं अमनापेन; मनापेनेव बहुलं मनोकम्मेन समुदाचरन्ति, अप्पं अमनापेन; मनापंयेव बहुलं उपहारं उपहरन्ति, अप्पं अमनापं. यानि खो पन तानि वेदयितानि पित्तसमुट्ठानानि वा सेम्हसमुट्ठानानि वा वातसमुट्ठानानि वा सन्निपातिकानि वा उतुपरिणामजानि वा विसमपरिहारजानि वा ओपक्कमिकानि वा कम्मविपाकजानि वा, तानि मे न बहुदेव उप्पज्जन्ति. अप्पाबाधोहमस्मि. चतुन्नं खो पनस्मि झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी अकिच्छलाभी अकसिरलाभी, आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरामि.

‘‘यञ्हि तं, भिक्खवे, सम्मा वदमानो वदेय्य समणेसु समणसुखुमालोति, ममेव तं, भिक्खवे, सम्मा वदमानो वदेय्य समणेसु समणसुखुमालोति. इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति. सत्तमं.

८. संयोजनसुत्तं

८८. ‘‘चत्तारोमे, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? समणमचलो, समणपुण्डरीको, समणपदुमो, समणेसु समणसुखुमालो.

‘‘कथञ्च, भिक्खवे, पुग्गलो [पु. प. १९० (थोकं विसदिसं)] समणमचलो होति? इध, भिक्खवे, भिक्खु तिण्णं संयोजनानं परिक्खया सोतापन्नो होति अविनिपातधम्मो नियतो सम्बोधिपरायणो. एवं खो, भिक्खवे, पुग्गलो समणमचलो होति.

‘‘कथञ्च, भिक्खवे, पुग्गलो समणपुण्डरीको होति? इध भिक्खवे, भिक्खु तिण्णं संयोजनानं परिक्खया, रागदोसमोहानं तनुत्ता सकदागामी होति, सकिदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करोति. एवं खो, भिक्खवे, पुग्गलो समणपुण्डरीको होति.

‘‘कथञ्च, भिक्खवे, पुग्गलो समणपदुमो होति? इध, भिक्खवे, भिक्खु पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका. एवं खो, भिक्खवे, पुग्गलो समणपदुमो होति.

‘‘कथञ्च, भिक्खवे, पुग्गलो समणेसु समणसुखुमालो होति? इध, भिक्खवे, भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. एवं खो, भिक्खवे, पुग्गलो समणेसु समणसुखुमालो होति. इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति. अट्ठमं.

९. सम्मादिट्ठिसुत्तं

८९. ‘‘चत्तारोमे, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? समणमचलो, समणपुण्डरीको, समणपदुमो, समणेसु समणसुखुमालो.

‘‘कथञ्च, भिक्खवे, पुग्गलो समणमचलो होति? इध, भिक्खवे, भिक्खु सम्मादिट्ठिको होति, सम्मासङ्कप्पो होति, सम्मावाचो होति, सम्माकम्मन्तो होति, सम्माआजीवो होति, सम्मावायामो होति, सम्मासति [सम्मासती (सी. क.)] होति, सम्मासमाधि [सम्मासमाधी (सी. क.)] होति. एवं खो, भिक्खवे, पुग्गलो समणमचलो होति.

‘‘कथञ्च, भिक्खवे, पुग्गलो समणपुण्डरीको होति? इध, भिक्खवे, भिक्खु सम्मादिट्ठिको होति, सम्मासङ्कप्पो होति, सम्मावाचो होति, सम्माकम्मन्तो होति, सम्माआजीवो होति, सम्मावायामो होति, सम्मासति होति, सम्मासमाधि होति, सम्माञाणी होति, सम्माविमुत्ति [सम्माविमुत्ती (सी. क.)] होति, नो च खो अट्ठ विमोक्खे कायेन फुसित्वा विहरति . एवं खो, भिक्खवे, पुग्गलो समणपुण्डरीको होति.

‘‘कथञ्च, भिक्खवे, पुग्गलो समणपदुमो होति? इध, भिक्खवे, भिक्खु सम्मादिट्ठिको होति…पे… सम्माविमुत्ति होति, अट्ठ च विमोक्खे कायेन फुसित्वा विहरति. एवं खो, भिक्खवे, पुग्गलो समणपदुमो होति.

‘‘कथञ्च, भिक्खवे, पुग्गलो समणेसु समणसुखुमालो होति? इध, भिक्खवे, भिक्खु याचितोव बहुलं चीवरं परिभुञ्जति, अप्पं अयाचितो…पे… यञ्हि तं, भिक्खवे, सम्मा वदमानो वदेय्य समणेसु समणसुखुमालोति, ममेव तं, भिक्खवे , सम्मा वदमानो वदेय्य समणेसु समणसुखुमालोति. इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति. नवमं.

१०. खन्धसुत्तं

९०. ‘‘चत्तारोमे, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? समणमचलो, समणपुण्डरीको, समणपदुमो, समणेसु समणसुखुमालो.

‘‘कथञ्च, भिक्खवे, पुग्गलो समणमचलो होति? इध, भिक्खवे, भिक्खु सेखो होति अप्पत्तमानसो, अनुत्तरं योगक्खेमं पत्थयमानो विहरति. एवं खो, भिक्खवे, पुग्गलो समणमचलो होति.

‘‘कथञ्च , भिक्खवे, पुग्गलो समणपुण्डरीको होति? इध, भिक्खवे, भिक्खु पञ्चसु उपादानक्खन्धेसु उदयब्बयानुपस्सी विहरति – ‘इति रूपं, इति रूपस्स समुदयो, इति रूपस्स अत्थङ्गमो; इति वेदना…पे… इति सञ्ञा…पे… इति सङ्खारा…पे… इति विञ्ञाणं, इति विञ्ञाणस्स समुदयो, इति विञ्ञाणस्स अत्थङ्गमो’ति ; नो च खो अट्ठ विमोक्खे कायेन फुसित्वा विहरति. एवं खो, भिक्खवे, पुग्गलो समणपुण्डरीको होति.

‘‘कथञ्च, भिक्खवे, पुग्गलो समणपदुमो होति? इध, भिक्खवे, भिक्खु पञ्चसु उपादानक्खन्धेसु उदयब्बयानुपस्सी विहरति – ‘इति रूपं, इति रूपस्स समुदयो, इति रूपस्स अत्थङ्गमो; इति वेदना…पे… इति सञ्ञा…पे… इति सङ्खारा…पे… इति विञ्ञाणं, इति विञ्ञाणस्स समुदयो, इति विञ्ञाणस्स अत्थङ्गमो’ति ; अट्ठ च विमोक्खे कायेन फुसित्वा विहरति . एवं खो, भिक्खवे, पुग्गलो समणपदुमो होति.

‘‘कथञ्च, भिक्खवे, पुग्गलो समणेसु समणसुखुमालो होति? इध, भिक्खवे, भिक्खु याचितोव बहुलं चीवरं परिभुञ्जति, अप्पं अयाचितो…पे… ममेव तं, भिक्खवे, सम्मा वदमानो वदेय्य समणेसु समणसुखुमालोति. इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति. दसमं.

मचलवग्गो चतुत्थो.

तस्सुद्दानं –

पाणातिपातो च मुसा, अवण्णकोधतमोणता;

पुत्तो संयोजनञ्चेव, दिट्ठि खन्धेन ते दसाति.