📜

(१०) ५. असुरवग्गो

१. असुरसुत्तं

९१. ‘‘चत्तारोमे , भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? असुरो असुरपरिवारो, असुरो देवपरिवारो, देवो असुरपरिवारो, देवो देवपरिवारो.

‘‘कथञ्च , भिक्खवे, पुग्गलो असुरो होति असुरपरिवारो? इध, भिक्खवे, एकच्चो पुग्गलो दुस्सीलो होति पापधम्मो, परिसापिस्स होति दुस्सीला पापधम्मा. एवं खो, भिक्खवे, पुग्गलो असुरो होति असुरपरिवारो.

‘‘कथञ्च, भिक्खवे, पुग्गलो असुरो होति देवपरिवारो? इध, भिक्खवे, एकच्चो पुग्गलो दुस्सीलो होति पापधम्मो, परिसा च ख्वस्स होति सीलवती कल्याणधम्मा. एवं खो, भिक्खवे, पुग्गलो असुरो होति देवपरिवारो.

‘‘कथञ्च, भिक्खवे, पुग्गलो देवो होति असुरपरिवारो? इध , भिक्खवे, एकच्चो पुग्गलो सीलवा होति कल्याणधम्मो, परिसा च ख्वस्स होति दुस्सीला पापधम्मा. एवं खो, भिक्खवे, पुग्गलो देवो होति असुरपरिवारो.

‘‘कथञ्च, भिक्खवे, पुग्गलो देवो होति देवपरिवारो? इध, भिक्खवे, एकच्चो पुग्गलो सीलवा होति कल्याणधम्मो, परिसापिस्स होति सीलवती कल्याणधम्मा. एवं खो, भिक्खवे, पुग्गलो देवो होति, देवपरिवारो. इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति. पठमं.

२. पठमसमाधिसुत्तं

९२. ‘‘चत्तारोमे , भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? इध, भिक्खवे, एकच्चो पुग्गलो लाभी होति अज्झत्तं चेतोसमथस्स, न लाभी अधिपञ्ञाधम्मविपस्सनाय. इध पन, भिक्खवे, एकच्चो पुग्गलो लाभी होति अधिपञ्ञाधम्मविपस्सनाय, न लाभी अज्झत्तं चेतोसमथस्स. इध पन, भिक्खवे, एकच्चो पुग्गलो न चेव लाभी होति अज्झत्तं चेतोसमथस्स न च लाभी अधिपञ्ञाधम्मविपस्सनाय. इध पन, भिक्खवे, एकच्चो पुग्गलो लाभी चेव होति अज्झत्तं चेतोसमथस्स लाभी च अधिपञ्ञाधम्मविपस्सनाय. इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति. दुतियं.

३. दुतियसमाधिसुत्तं

९३. ‘‘चत्तारोमे , भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? इध, भिक्खवे, एकच्चो पुग्गलो लाभी होति अज्झत्तं चेतोसमथस्स, न लाभी अधिपञ्ञाधम्मविपस्सनाय. इध पन, भिक्खवे, एकच्चो पुग्गलो लाभी होति अधिपञ्ञाधम्मविपस्सनाय, न लाभी अज्झत्तं चेतोसमथस्स. इध पन, भिक्खवे, एकच्चो पुग्गलो न चेव लाभी होति अज्झत्तं चेतोसमथस्स न च लाभी अधिपञ्ञाधम्मविपस्सनाय. इध पन, भिक्खवे, एकच्चो पुग्गलो लाभी चेव होति अज्झत्तं चेतोसमथस्स लाभी च अधिपञ्ञाधम्मविपस्सनाय.

‘‘तत्र, भिक्खवे, य्वायं पुग्गलो लाभी होति अज्झत्तं चेतोसमथस्स न लाभी अधिपञ्ञाधम्मविपस्सनाय, तेन, भिक्खवे, पुग्गलेन अज्झत्तं चेतोसमथे पतिट्ठाय अधिपञ्ञाधम्मविपस्सनाय योगो करणीयो. सो अपरेन समयेन लाभी चेव होति अज्झत्तं चेतोसमथस्स लाभी च अधिपञ्ञाधम्मविपस्सनाय.

‘‘तत्र, भिक्खवे, य्वायं पुग्गलो लाभी अधिपञ्ञाधम्मविपस्सनाय न लाभी अज्झत्तं चेतोसमथस्स, तेन, भिक्खवे, पुग्गलेन अधिपञ्ञाधम्मविपस्सनाय पतिट्ठाय अज्झत्तं चेतोसमथे योगो करणीयो. सो अपरेन समयेन लाभी चेव होति अधिपञ्ञाधम्मविपस्सनाय लाभी च अज्झत्तं चेतोसमथस्स.

‘‘तत्र, भिक्खवे, य्वायं पुग्गलो न चेव लाभी अज्झत्तं चेतोसमथस्स न च लाभी अधिपञ्ञाधम्मविपस्सनाय, तेन, भिक्खवे, पुग्गलेन तेसंयेव कुसलानं धम्मानं पटिलाभाय अधिमत्तो छन्दो च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानी च सति च सम्पजञ्ञञ्च करणीयं. सेय्यथापि, भिक्खवे, आदित्तचेलो वा आदित्तसीसो वा तस्सेव [तस्स तस्सेव (सी. स्या. कं.)] चेलस्स वा सीसस्स वा निब्बापनाय अधिमत्तं छन्दञ्च वायामञ्च उस्साहञ्च उस्सोळ्हिञ्च अप्पटिवानिञ्च सतिञ्च सम्पजञ्ञञ्च करेय्य; एवमेवं खो, भिक्खवे, तेन पुग्गलेन तेसंयेव कुसलानं धम्मानं पटिलाभाय अधिमत्तो छन्दो च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानी च सति च सम्पजञ्ञञ्च करणीयं. सो अपरेन समयेन लाभी चेव होति अज्झत्तं चेतोसमथस्स लाभी च अधिपञ्ञाधम्मविपस्सनाय.

‘‘तत्र, भिक्खवे, य्वायं पुग्गलो लाभी चेव होति अज्झत्तं चेतोसमथस्स लाभी च अधिपञ्ञाधम्मविपस्सनाय, तेन, भिक्खवे, पुग्गलेन तेसुयेव कुसलेसु धम्मेसु पतिट्ठाय उत्तरि [उत्तरिं (सी. स्या. कं. पी.)] आसवानं खयाय योगो करणीयो. इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति. ततियं.

४. ततियसमाधिसुत्तं

९४. ‘‘चत्तारोमे, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? इध, भिक्खवे, एकच्चो पुग्गलो लाभी होति अज्झत्तं चेतोसमथस्स, न लाभी अधिपञ्ञाधम्मविपस्सनाय. इध पन, भिक्खवे, एकच्चो पुग्गलो लाभी होति अधिपञ्ञाधम्मविपस्सनाय, न लाभी अज्झत्तं चेतोसमथस्स. इध पन, भिक्खवे, एकच्चो पुग्गलो न चेव लाभी होति अज्झत्तं चेतोसमथस्स न च लाभी अधिपञ्ञाधम्मविपस्सनाय. इध पन, भिक्खवे, एकच्चो पुग्गलो लाभी चेव होति अज्झत्तं चेतोसमथस्स लाभी च अधिपञ्ञाधम्मविपस्सनाय.

‘‘तत्र , भिक्खवे, य्वायं पुग्गलो लाभी अज्झत्तं चेतोसमथस्स न लाभी अधिपञ्ञाधम्मविपस्सनाय, तेन, भिक्खवे, पुग्गलेन य्वायं पुग्गलो लाभी अधिपञ्ञाधम्मविपस्सनाय सो उपसङ्कमित्वा एवमस्स वचनीयो – ‘कथं नु खो, आवुसो, सङ्खारा दट्ठब्बा? कथं सङ्खारा सम्मसितब्बा? कथं सङ्खारा विपस्सितब्बा’ [पस्सितब्बा (क.)] ति? तस्स सो यथादिट्ठं यथाविदितं ब्याकरोति – ‘एवं खो, आवुसो, सङ्खारा दट्ठब्बा, एवं सङ्खारा सम्मसितब्बा, एवं सङ्खारा विपस्सितब्बा’ति. सो अपरेन समयेन लाभी चेव होति अज्झत्तं चेतोसमथस्स लाभी च अधिपञ्ञाधम्मविपस्सनाय.

‘‘तत्र, भिक्खवे, य्वायं पुग्गलो लाभी अधिपञ्ञाधम्मविपस्सनाय न लाभी अज्झत्तं चेतोसमथस्स, तेन, भिक्खवे, पुग्गलेन य्वायं पुग्गलो लाभी अज्झत्तं चेतोसमथस्स सो उपसङ्कमित्वा एवमस्स वचनीयो – ‘कथं नु खो, आवुसो, चित्तं सण्ठपेतब्बं? कथं चित्तं सन्निसादेतब्बं ? कथं चित्तं एकोदि कातब्बं? कथं चित्तं समादहातब्ब’न्ति? तस्स सो यथादिट्ठं यथाविदितं ब्याकरोति – ‘एवं खो, आवुसो, चित्तं सण्ठपेतब्बं, एवं चित्तं सन्निसादेतब्बं, एवं चित्तं एकोदि कातब्बं [एकोदि कत्तब्बं (पी.)], एवं चित्तं समादहातब्ब’न्ति. सो अपरेन समये लाभी चेव होति अधिपञ्ञाधम्मविपस्सनाय लाभी च अज्झत्तं चेतोसमथस्स.

‘‘तत्र, भिक्खवे, य्वायं पुग्गलो न चेव लाभी अज्झत्तं चेतोसमथस्स न च लाभी अधिपञ्ञाधम्मविपस्सनाय, तेन, भिक्खवे, पुग्गलेन य्वायं पुग्गलो लाभी चेव अज्झत्तं चेतोसमथस्स लाभी च अधिपञ्ञाधम्मविपस्सनाय सो उपसङ्कमित्वा एवमस्स वचनीयो – ‘कथं नु खो, आवुसो, चित्तं सण्ठपेतब्बं? कथं चित्तं सन्निसादेतब्बं? कथं चित्तं एकोदि कातब्बं? कथं चित्तं समादहातब्बं? कथं सङ्खारा दट्ठब्बा? कथं सङ्खारा सम्मसितब्बा? कथं सङ्खारा विपस्सितब्बा’ति? तस्स सो यथादिट्ठं यथाविदितं ब्याकरोति – ‘एवं खो, आवुसो, चित्तं सण्ठपेतब्बं, एवं चित्तं सन्निसादेतब्बं, एवं चित्तं एकोदि कातब्बं, एवं चित्तं समादहातब्बं, एवं सङ्खारा दट्ठब्बा, एवं सङ्खारा सम्मसितब्बा, एवं सङ्खारा विपस्सितब्बा’ति. सो अपरेन समयेन लाभी चेव होति अज्झत्तं चेतोसमथस्स लाभी च अधिपञ्ञाधम्मविपस्सनाय.

‘‘तत्र, भिक्खवे, य्वायं पुग्गलो लाभी चेव होति अज्झत्तं चेतोसमथस्स लाभी अधिपञ्ञाधम्मविपस्सनाय , तेन, भिक्खवे, पुग्गलेन तेसु चेव कुसलेसु धम्मेसु पतिट्ठाय उत्तरि आसवानं खयाय योगो करणीयो. इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति. चतुत्थं.

५. छवालातसुत्तं

९५. ‘‘चत्तारोमे, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? नेवत्तहिताय पटिपन्नो नो परहिताय, परहिताय पटिपन्नो नो अत्तहिताय, अत्तहिताय पटिपन्नो नो परहिताय, अत्तहिताय चेव [अत्तहिताय च (सी. स्या. कं. पी.)] पटिपन्नो परहिताय च.

‘‘सेय्यथापि , भिक्खवे, छवालातं उभतो पदित्तं [आदित्तं (क.)], मज्झे गूथगतं, नेव गामे कट्ठत्थं फरति न अरञ्ञे ( ) [(कट्ठत्थं फरति) कत्थचि]; तथूपमाहं , भिक्खवे, इमं पुग्गलं वदामि य्वायं पुग्गलो नेवत्तहिताय पटिपन्नो नो परहिताय.

‘‘तत्र, भिक्खवे, य्वायं पुग्गलो परहिताय पटिपन्नो नो अत्तहिताय, अयं इमेसं द्विन्नं पुग्गलानं अभिक्कन्ततरो च पणीततरो च. तत्र, भिक्खवे, य्वायं पुग्गलो अत्तहिताय पटिपन्नो नो परहिताय, अयं इमेसं तिण्णं पुग्गलानं अभिक्कन्ततरो च पणीततरो च. तत्र, भिक्खवे, य्वायं पुग्गलो अत्तहिताय चेव पटिपन्नो परहिताय च, अयं इमेसं चतुन्नं पुग्गलानं अग्गो च सेट्ठो च पामोक्खो [मोक्खो (पी.) सं. नि. ३.६६२-६६३; अ. नि. ५.१८१] च उत्तमो च पवरो च.

‘‘सेय्यथापि, भिक्खवे, गवा खीरं, खीरम्हा दधि, दधिम्हा नवनीतं, नवनीतम्हा सप्पि, सप्पिम्हा सप्पिमण्डो, सप्पिमण्डो [सप्पिम्हा सप्पिमण्डो (क.)] तत्थ [तत्र (सं. नि. ३.६६२-६६२)] अग्गमक्खायति; एवमेवं खो, भिक्खवे, य्वायं पुग्गलो अत्तहिताय चेव पटिपन्नो परहिताय च, अयं इमेसं चतुन्नं पुग्गलानं अग्गो च सेट्ठो च पामोक्खो च उत्तमो च पवरो च. इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति. पञ्चमं.

६. रागविनयसुत्तं

९६. ‘‘चत्तारोमे , भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? अत्तहिताय पटिपन्नो नो परहिताय, परहिताय पटिपन्नो नो अत्तहिताय, नेवत्तहिताय पटिपन्नो नो परहिताय, अत्तहिताय चेव पटिपन्नो परहिताय च.

‘‘कथञ्च, भिक्खवे, पुग्गलो अत्तहिताय पटिपन्नो होति नो परहिताय? इध, भिक्खवे, एकच्चो पुग्गलो अत्तना रागविनयाय पटिपन्नो होति, नो परं रागविनयाय समादपेति; अत्तना दोसविनयाय पटिपन्नो होति, नो परं दोसविनयाय समादपेति; अत्तना मोहविनयाय पटिपन्नो होति, नो परं मोहविनयाय समादपेति. एवं खो, भिक्खवे, पुग्गलो अत्तहिताय पटिपन्नो होति, नो परहिताय.

‘‘कथञ्च, भिक्खवे, पुग्गलो परहिताय पटिपन्नो होति, नो अत्तहिताय? इध, भिक्खवे, एकच्चो पुग्गलो अत्तना न रागविनयाय पटिपन्नो होति, परं रागविनयाय समादपेति; अत्तना न दोसविनयाय पटिपन्नो होति, परं दोसविनयाय समादपेति; अत्तना न मोहविनयाय पटिपन्नो होति, परं मोहविनयाय समादपेति. एवं खो, भिक्खवे, पुग्गलो परहिताय पटिपन्नो होति, नो अत्तहिताय.

‘‘कथञ्च, भिक्खवे, पुग्गलो नेवत्तहिताय पटिपन्नो होति, नो परहिताय? इध, भिक्खवे, एकच्चो पुग्गलो अत्तना न रागविनयाय पटिपन्नो होति, नो परं रागविनयाय समादपेति; अत्तना न दोसविनयाय पटिपन्नो होति, नो परं दोसविनयाय समादपेति; अत्तना न मोहविनयाय पटिपन्नो होति, नो परं मोहविनयाय समादपेति. एवं खो, भिक्खवे, पुग्गलो नेवत्तहिताय पटिपन्नो होति, नो परहिताय.

‘‘कथञ्च, भिक्खवे, पुग्गलो अत्तहिताय चेव पटिपन्नो होति परहिताय च? इध, भिक्खवे, एकच्चो पुग्गलो अत्तना च रागविनयाय पटिपन्नो होति, परञ्च रागविनयाय समादपेति; अत्तना च दोसविनयाय पटिपन्नो होति, परञ्च दोसविनयाय समादपेति; अत्तना च मोहविनयाय पटिपन्नो होति, परञ्च मोहविनयाय समादपेति. एवं खो, भिक्खवे , पुग्गलो अत्तहिताय चेव पटिपन्नो होति परहिताय च. इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति. छट्ठं.

७. खिप्पनिसन्तिसुत्तं

९७. ‘‘चत्तारोमे, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? अत्तहिताय पटिपन्नो नो परहिताय, परहिताय पटिपन्नो नो अत्तहिताय, नेवत्तहिताय पटिपन्नो नो परहिताय, अत्तहिताय चेव पटिपन्नो परहिताय च.

‘‘कथञ्च , भिक्खवे, पुग्गलो अत्तहिताय पटिपन्नो होति, नो परहिताय? इध, भिक्खवे, एकच्चो पुग्गलो खिप्पनिसन्ती च होति कुसलेसु धम्मेसु, सुतानञ्च धम्मानं धारकजातिको [धारणजातिको (क.)] होति, धातानञ्च [धतानञ्च (सी. स्या. कं. पी.)] धम्मानं अत्थूपपरिक्खी होति अत्थमञ्ञाय धम्ममञ्ञाय, धम्मानुधम्मप्पटिपन्नो होति; नो च कल्याणवाचो होति कल्याणवाक्करणो पोरिया वाचाय समन्नागतो विस्सट्ठाय अनेलगलाय अत्थस्स विञ्ञापनिया, नो च सन्दस्सको होति समादपको [समादापको (?)] समुत्तेजको सम्पहंसको सब्रह्मचारीनं. एवं खो, भिक्खवे, पुग्गलो अत्तहिताय पटिपन्नो होति, नो परहिताय.

‘‘कथञ्च, भिक्खवे, पुग्गलो परहिताय पटिपन्नो होति, नो अत्तहिताय? इध, भिक्खवे, एकच्चो पुग्गलो न हेव खो खिप्पनिसन्ती होति कुसलेसु धम्मेसु, नो च सुतानं धम्मानं धारकजातिको होति, नो च धातानं धम्मानं अत्थूपपरिक्खी होति, नो च अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो होति; कल्याणवाचो च होति कल्याणवाक्करणो पोरिया वाचाय समन्नागतो विस्सट्ठाय अनेलगलाय अत्थस्स विञ्ञापनिया, सन्दस्सको च होति समादपको समुत्तेजको सम्पहंसको सब्रह्मचारीनं. एवं खो, भिक्खवे, पुग्गलो परहिताय पटिपन्नो होति, नो अत्तहिताय.

‘‘कथञ्च , भिक्खवे, पुग्गलो नेवत्तहिताय पटिपन्नो होति, नो परहिताय? इध, भिक्खवे, एकच्चो पुग्गलो न हेव खो खिप्पनिसन्ती होति कुसलेसु धम्मेसु, नो च सुतानं धम्मानं धारकजातिको होति, नो च धातानं धम्मानं अत्थूपपरिक्खी होति, नो च अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो होति; नो च कल्याणवाचो होति कल्याणवाक्करणो पोरिया वाचाय समन्नागतो विस्सट्ठाय अनेलगलाय अत्थस्स विञ्ञापनिया, नो च सन्दस्सको होति समादपको समुत्तेजको सम्पहंसको सब्रह्मचारीनं. एवं खो, भिक्खवे, पुग्गलो नेवत्तहिताय पटिपन्नो होति, नो परहिताय.

‘‘कथञ्च , भिक्खवे, पुग्गलो अत्तहिताय चेव पटिपन्नो होति परहिताय च? इध, भिक्खवे, एकच्चो पुग्गलो खिप्पनिसन्ती च होति कुसलेसु धम्मेसु, सुतानञ्च धम्मानं धारकजातिको होति, धातानञ्च धम्मानं अत्थूपपरिक्खी होति अत्थमञ्ञाय धम्ममञ्ञाय, धम्मानुधम्मप्पटिपन्नो होति; कल्याणवाचो च होति कल्याणवाक्करणो पोरिया वाचाय समन्नागतो विस्सट्ठाय अनेलगलाय अत्थस्स विञ्ञापनिया, सन्दस्सको च होति समादपको समुत्तेजको सम्पहंसको सब्रह्मचारीनं. एवं खो, भिक्खवे, पुग्गलो अत्तहिताय चेव पटिपन्नो होति परहिताय च. इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति. सत्तमं.

८. अत्तहितसुत्तं

९८. ‘‘चत्तारोमे, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? अत्तहिताय पटिपन्नो नो परहिताय, परहिताय पटिपन्नो नो अत्तहिताय, नेवत्तहिताय पटिपन्नो नो परहिताय, अत्तहिताय चेव पटिपन्नो परहिताय च. इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति. अट्ठमं.

९. सिक्खापदसुत्तं

९९. ‘‘चत्तारोमे, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? अत्तहिताय पटिपन्नो नो परहिताय, परहिताय पटिपन्नो नो अत्तहिताय, नेवत्तहिताय पटिपन्नो नो परहिताय, अत्तहिताय चेव पटिपन्नो परहिताय च.

‘‘कथञ्च, भिक्खवे, पुग्गलो अत्तहिताय पटिपन्नो होति, नो परहिताय? इध, भिक्खवे , एकच्चो पुग्गलो अत्तना पाणातिपाता पटिविरतो होति, नो परं पाणातिपाता वेरमणिया समादपेति; अत्तना अदिन्नादाना पटिविरतो होति, नो परं अदिन्नादाना वेरमणिया समादपेति; अत्तना कामेसुमिच्छाचारा पटिविरतो होति, नो परं कामेसुमिच्छाचारा वेरमणिया समादपेति ; अत्तना मुसावादा पटिविरतो होति, नो परं मुसावादा वेरमणिया समादपेति; अत्तना सुरामेरयमज्जपमादट्ठाना पटिविरतो होति, नो परं सुरामेरयमज्जपमादट्ठाना वेरमणिया समादपेति. एवं खो, भिक्खवे , पुग्गलो अत्तहिताय पटिपन्नो होति, नो परहिताय.

‘‘कथञ्च, भिक्खवे, पुग्गलो परहिताय पटिपन्नो होति, नो अत्तहिताय? इध, भिक्खवे, एकच्चो पुग्गलो अत्तना पाणातिपाता अप्पटिविरतो होति, परं पाणातिपाता वेरमणिया समादपेति; अत्तना अदिन्नादाना अप्पटिविरतो होति, परं अदिन्नादाना वेरमणिया समादपेति; अत्तना कामेसुमिच्छाचारा अप्पटिविरतो होति, परं कामेसुमिच्छाचारा वेरमणिया समादपेति; अत्तना मुसावादा अप्पटिविरतो होति, परं मुसावादा वेरमणिया समादपेति; अत्तना सुरामेरयमज्जपमादट्ठाना अप्पटिविरतो होति, परं सुरामेरयमज्जपमादट्ठाना वेरमणिया समादपेति. एवं खो, भिक्खवे, पुग्गलो परहिताय पटिपन्नो होति, नो अत्तहिताय.

‘‘कथञ्च, भिक्खवे, पुग्गलो नेवत्तहिताय पटिपन्नो होति नो परहिताय? इध, भिक्खवे, एकच्चो पुग्गलो अत्तना पाणातिपाता अप्पटिविरतो होति, नो परं पाणातिपाता वेरमणिया समादपेति…पे… अत्तना सुरामेरयमज्जपमादट्ठाना अप्पटिविरतो होति, नो परं सुरामेरयमज्जपमादट्ठाना वेरमणिया समादपेति. एवं खो, भिक्खवे, पुग्गलो नेवत्तहिताय पटिपन्नो होति, नो परहिताय.

‘‘कथञ्च, भिक्खवे, पुग्गलो अत्तहिताय चेव पटिपन्नो होति परहिताय च? इध, भिक्खवे, एकच्चो पुग्गलो अत्तना च पाणातिपाता पटिविरतो होति, परञ्च पाणातिपाता वेरमणिया समादपेति…पे… अत्तना च सुरामेरयमज्जपमादट्ठाना पटिविरतो होति, परञ्च सुरामेरयमज्जपमादट्ठाना वेरमणिया समादपेति. एवं खो, भिक्खवे, पुग्गलो अत्तहिताय चेव पटिपन्नो होति परहिताय च. इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति. नवमं.

१०. पोतलियसुत्तं

१००. अथ खो पोतलियो परिब्बाजको येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो पोतलियं परिब्बाजकं भगवा एतदवोच –

‘‘चत्तारोमे, पोतलिय, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? इध, पोतलिय, एकच्चो पुग्गलो [पु. प. १६५] अवण्णारहस्स अवण्णं भासिता होति भूतं तच्छं कालेन, नो च खो वण्णारहस्स वण्णं भासिता होति भूतं तच्छं कालेन. इध पन, पोतलिय, एकच्चो पुग्गलो वण्णारहस्स वण्णं भासिता होति भूतं तच्छं कालेन, नो च खो अवण्णारहस्स अवण्णं भासिता होति भूतं तच्छं कालेन. इध पन, पोतलिय, एकच्चो पुग्गलो नेव अवण्णारहस्स अवण्णं भासिता होति भूतं तच्छं कालेन, नो च वण्णारहस्स वण्णं भासिता होति भूतं तच्छं कालेन. इध पन, पोतलिय, एकच्चो पुग्गलो अवण्णारहस्स च अवण्णं भासिता होति भूतं तच्छं कालेन, वण्णारहस्स च वण्णं भासिता होति भूतं तच्छं कालेन. इमे खो, पोतलिय, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिं. इमेसं खो, पोतलिय, चतुन्नं पुग्गलानं कतमो ते पुग्गलो खमति अभिक्कन्ततरो च पणीततरो चा’’ति?

‘‘चत्तारोमे, भो गोतम, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? इध, भो गोतम, एकच्चो पुग्गलो अवण्णारहस्स अवण्णं भासिता होति भूतं तच्छं कालेन, नो च खो वण्णारहस्स वण्णं भासिता होति भूतं तच्छं कालेन. इध पन, भो गोतम, एकच्चो पुग्गलो वण्णारहस्स वण्णं भासिता होति भूतं तच्छं कालेन, नो च खो अवण्णारहस्स अवण्णं भासिता होति भूतं तच्छं कालेन. इध पन, भो गोतम, एकच्चो पुग्गलो नेव अवण्णारहस्स अवण्णं भासिता होति भूतं तच्छं कालेन, नो च वण्णारहस्स वण्णं भासिता होति भूतं तच्छं कालेन. इध पन, भो गोतम, एकच्चो पुग्गलो अवण्णारहस्स च अवण्णं भासिता होति भूतं तच्छं कालेन, वण्णारहस्स च वण्णं भासिता होति भूतं तच्छं कालेन. इमे खो, भो गोतम, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिं. इमेसं, भो गोतम, चतुन्नं पुग्गलानं य्वायं पुग्गलो नेव अवण्णारहस्स अवण्णं भासिता होति भूतं तच्छं कालेन, नो च वण्णारहस्स वण्णं भासिता होति भूतं तच्छं कालेन; अयं मे पुग्गलो खमति इमेसं चतुन्नं पुग्गलानं अभिक्कन्ततरो च पणीततरो च. तं किस्स हेतु? अभिक्कन्ता [अभिक्कन्ततरा (क.)] हेसा, भो गोतम, यदिदं उपेक्खा’’ति.

‘‘चत्तारोमे, पोतलिय, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो…पे… इमे खो, पोतलिय, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिं. इमेसं खो, पोतलिय, चतुन्नं पुग्गलानं य्वायं पुग्गलो अवण्णारहस्स च अवण्णं भासिता होति भूतं तच्छं कालेन, वण्णारहस्स च वण्णं भासिता होति भूतं तच्छं कालेन; अयं इमेसं चतुन्नं पुग्गलानं अभिक्कन्ततरो च पणीततरो च. तं किस्स हेतु? अभिक्कन्ता हेसा, पोतलिय, यदिदं तत्थ तत्थ कालञ्ञुता’’ति.

‘‘चत्तारोमे, भो गोतम, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो…पे… इमे खो, भो गोतम, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिं. इमेसं, भो गोतम, चतुन्नं पुग्गलानं य्वायं पुग्गलो अवण्णारहस्स च अवण्णं भासिता भूतं तच्छं कालेन, वण्णारहस्स च वण्णं भासिता भूतं तच्छं कालेन; अयं मे पुग्गलो खमति इमेसं चतुन्नं पुग्गलानं अभिक्कन्ततरो च पणीततरो च. तं किस्स हेतु? अभिक्कन्ता हेसा, भो गोतम, यदिदं तत्थ तत्थ कालञ्ञुता.

‘‘अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतम! सेय्यथापि, भो गोतम, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य – चक्खुमन्तो रूपानि दक्खन्तीति, एवमेवं भोता गोतमेन अनेकपरियायेन धम्मो पकासितो . एसाहं भवन्तं गोतमं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च. उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति. दसमं.

असुरवग्गो पञ्चमो.

तस्सुद्दानं –

असुरो तयो समाधी, छवालातेन पञ्चमं;

रागो निसन्ति अत्तहितं, सिक्खा पोतलियेन चाति.

दुतियपण्णासकं समत्तं.

३. ततियपण्णासकं