📜
२. अधिकरणवग्गवण्णना
११. दुतियवग्गस्स ¶ पठमे अप्पटिसङ्खाने न कम्पतीति पटिसङ्खानबलं, उपपरिक्खनपञ्ञायेतं नामं. वीरियसीसेन सत्त बोज्झङ्गे भावेन्तस्स उप्पन्नं बलं भावनाबलं. वीरियुपत्थम्भेन हि कुसलभावना बलवती थिरा उप्पज्जति, तथा उप्पन्ना बलवती कुसलभावना बलवन्तो सत्त बोज्झङ्गातिपि वुच्चन्ति. अत्थतो वीरियसम्बोज्झङ्गसीसेन सत्त बोज्झङ्गा होन्ति. वुत्तम्पि चेतं – ‘‘तत्थ कतमं भावनाबलं? या कुसलानं धम्मानं आसेवना भावना बहुलीकम्मं, इदं वुच्चति भावनाबलं. सत्तपि बोज्झङ्गा भावनाबल’’न्ति (ध. स. १३६१).
अकम्पियट्ठेनाति पटिपक्खेहि अकम्पनीयट्ठेन. दुरभिभवनट्ठेनाति दुरभिभवनीयट्ठेन. अनज्झोमद्दनट्ठेनाति अधिभवित्वा अनवमद्दनट्ठेन. एतानीति ¶ एतानि यथावुत्तानि द्वेपि बलानि. एतदग्गं नागतन्ति ‘‘एतदग्गं, भिक्खवे, द्विन्नं बलानं यदिदं भावनाबल’’न्ति एवमेत्थ एतदग्गं नागतन्ति अत्थो.
१२. दुतिये विवेकं निस्सितन्ति विवेकनिस्सितं, यथा वा विवेकवसेन पवत्तं झानं ‘‘विवेकज’’न्ति वुत्तं, एवं विवेकवसेन पवत्तो सतिसम्बोज्झङ्गो ‘‘विवेकनिस्सितो’’ति दट्ठब्बो. निस्सयट्ठो च विपस्सनामग्गानं वसेन मग्गफलानं वेदितब्बो, असतिपि वा पुब्बापरभावे ‘‘पटिच्चसमुप्पादो’’ति एत्थ पच्चयेन समुप्पादनं विय अविनाभाविधम्मब्यापारा निस्सयनभावना सम्भवन्तीति. ‘‘तदङ्गसमुच्छेदनिस्सरणविवेकनिस्सित’’न्ति वत्वा पटिप्पस्सद्धिविवेकनिस्सितस्स अवचनं ‘‘सतिसम्बोज्झङ्गं भावेती’’तिआदिना इध भावेतब्बानं सम्बोज्झङ्गानं वुत्तत्ता. भावितबोज्झङ्गस्स हि सच्छिकातब्बा बलबोज्झङ्गा, तेसं किच्चं पटिप्पस्सद्धिविवेको. अज्झासयतोति ‘‘निब्बानं सच्छिकरिस्सामी’’ति पवत्तअज्झासयतो. यदिपि हि विपस्सनाक्खणे सङ्खारारम्मणं चित्तं, सङ्खारेसु पन आदीनवं दिस्वा तप्पटिपक्खे निब्बाने निन्नताय अज्झासयतो निस्सरणविवेकनिस्सितो होति उण्हाभिभूतस्स पुग्गलस्स सीतनिन्नचित्तता विय.
‘‘पञ्चविधविवेकनिस्सितम्पीति एके’’ति वत्वा तत्थ यथावुत्तविवेकत्तयतो अञ्ञं विवेकद्वयं ¶ उद्धरित्वा दस्सेतुं ‘‘ते ही’’तिआदि वुत्तं. तत्थ झानक्खणे ताव किच्चतो विक्खम्भनविवेकनिस्सितं, विपस्सनाक्खणे अज्झासयतो पटिप्पस्सद्धिविवेकनिस्सितं भावेतीति वत्तब्बं ‘‘एवाहं अनुत्तरं विमोक्खं उपसम्पज्ज विहरिस्सामी’’ति तत्थ निन्नज्झासयताय. तेनाह ‘‘तस्मा तेसं मतेना’’तिआदि. हेट्ठा कसिणज्झानग्गहणेन आरुप्पानम्पि गहणं दट्ठब्बं, तस्मा ‘‘एतेसं झानान’’न्ति इमिनापि तेसं सङ्गहो वेदितब्बो. यस्मा पहानविनयो विय विरागनिरोधापि इधाधिप्पेतविवेकेन अत्थतो निब्बिसिट्ठा, तस्मा वुत्तं ‘‘एस नयो विरागनिस्सितन्तिआदीसू’’ति. तेनाह ‘‘विवेकत्था एव हि विरागादयो’’ति.
वोस्सग्ग-सद्दो परिच्चागत्थो पक्खन्दनत्थो चाति वोस्सग्गस्स दुविधता वुत्ता. वोस्सज्जनञ्हि पहानं विस्सट्ठभावेन निरोधनपक्खन्दनम्पि च ¶ . तस्मा विपस्सनाक्खणे तदङ्गवसेन मग्गक्खणे समुच्छेदवसेन पटिपक्खस्स पहानं वोस्सग्गो, तथा विपस्सनाक्खणे तन्निन्नभावेन, मग्गक्खणे आरम्मणकरणेन विस्सट्ठसभावता वोस्सग्गोति वेदितब्बं. तेनेवाह ‘‘तत्थ परिच्चागवोस्सग्गो’’तिआदि. अयं सतिसम्बोज्झङ्गोति अयं मिस्सकवसेन वुत्तो सतिसम्बोज्झङ्गो. यथावुत्तेन पकारेनाति तदङ्गप्पहानसमुच्छेदप्पहानप्पकारेन तन्निन्नतदारम्मणप्पकारेन च. पुब्बे वोस्सग्गवचनस्सेव अत्थस्स वुत्तत्ता आह ‘‘सकलेन वचनेना’’ति. परिणमन्तन्ति विपस्सनाक्खणे तदङ्गतन्निन्नप्पकारेन परिणमन्तं. परिणतन्ति मग्गक्खणे समुच्छेदतदारम्मणप्पकारेन परिणतं. परिणामो नाम इध परिपाकोति आह ‘‘परिपच्चन्तं परिपक्कञ्चा’’ति. परिपाको च आसेवनलाभेन लद्धसामत्थियस्स किलेसे परिच्चजितुं निब्बानं पक्खन्दितुं तिक्खविसदभावो. तेनाह ‘‘अयञ्ही’’तिआदि. एस नयोति य्वायं नयो ‘‘विवेकनिस्सित’’न्तिआदिना सतिसम्बोज्झङ्गे वुत्तो, सेसेसु धम्मविचयसम्बोज्झङ्गादीसुपि एसेव नयो, एवं तत्थ नेतब्बन्ति अत्थो.
‘‘विवेकनिस्सित’’न्तिआदीसु लब्भमानमत्थं सामञ्ञतो दस्सेत्वा इदानि इधाधिप्पेतमत्थं दस्सेन्तो ‘‘इध पना’’तिआदिमाह. तत्थ सब्बसङ्खतेहीति सब्बेहि पच्चयसमुप्पन्नधम्मेहि. सब्बेसन्ति सङ्खतधम्मानं. विवेकं आरम्मणं कत्वाति निब्बानसङ्खातं विवेकं आरम्मणं कत्वा. तञ्च खोति तदेव सतिसम्बोज्झङ्गं.
१३. ततिये चित्तेकग्गत्थायाति चित्तसमाधानत्थाय, दिट्ठधम्मे सुखविहारायाति अत्थो. चित्तेकग्गतासीसेन हि दिट्ठधम्मसुखविहारो वुत्तो. सुक्खविपस्सकखीणासवानं वसेन हेतं वुत्तं. ते हि समापज्जित्वा ‘‘एकग्गचित्ता सुखं दिवसं विहरिस्सामा’’ति इच्चेव कसिणपरिकम्मं ¶ कत्वा अट्ठ समापत्तियो निब्बत्तेन्ति. विपस्सनापादकत्थायातिआदीसु पन सेक्खपुथुज्जना ‘‘समापत्तितो वुट्ठाय समाहितेन चित्तेन विपस्सामा’’ति निब्बत्तेन्ता विपस्सनापादकत्थाय भावेन्ति.
ये पन अट्ठ समापत्तियो निब्बत्तेत्वा अभिञ्ञापादकज्झानं समापज्जित्वा समापत्तितो वुट्ठाय ‘‘एकोपि हुत्वा बहुधा होती’’ति (दी. नि. १.२३८; म. नि. १.१४७; सं. नि. २.७०; ५.८३४, ८४२) वुत्तनया ¶ अभिञ्ञायो पत्थेन्ता निब्बत्तेन्ति, ते अभिञ्ञापादकत्थाय भावेन्ति. ये अट्ठ समापत्तियो निब्बत्तेत्वा निरोधसमापत्तिं समापज्जित्वा ‘‘सत्ताहं अचित्ता हुत्वा दिट्ठेव धम्मे निरोधं निब्बानं पत्वा सुखं विहरिस्सामा’’ति निब्बत्तेन्ति, ते निरोधपादकत्थाय भावेन्ति. ये पन अट्ठ समापत्तियो निब्बत्तेत्वा ‘‘अपरिहीनज्झाना ब्रह्मलोके उप्पज्जिस्सामा’’ति निब्बत्तेन्ति, ते भवविसेसत्थाय भावेन्ति.
युत्तं ताव चित्तेकग्गताय भवविसेसत्थता विय विपस्सनापादकत्थतापि चतुक्कज्झानसाधारणाति तेसं वसेन ‘‘चत्तारि झानानी’’ति वचनं, अभिञ्ञापादकत्थता पन निरोधपादकत्थता च चतुत्थस्सेव झानस्स आवेणिका, सा कथं चतुक्कज्झानसाधारणा वुत्ताति? परम्पराधिट्ठानभावतो. पदट्ठानपदट्ठानम्पि हि पदट्ठानन्ति वुच्चति कारणकारणन्ति यथा ‘‘तिणेहि भत्तं सिद्ध’’न्ति.
१४. चतुत्थे ससकस्स उप्पतनं विय होतीति पथविजिगुच्छनससकस्स उप्पतनं विय होति. तत्थायं अत्थसल्लापिका उपमा – पथवी किर ससकं आह – ‘‘हे ससका’’ति. ससको आह – ‘‘को एसो’’ति. कस्मा ममेव उपरि सब्बइरियापथे कप्पेन्तो उच्चारपस्सावं करोन्तो मं न जानासीति? सुट्ठु तया अहं दिट्ठो, मया अक्कन्तट्ठानञ्हि अङ्गुलग्गेहि फुट्ठट्ठानं विय होति, विस्सट्ठउदकं अप्पमत्तकं, करीसं कटकफलमत्तं, हत्थिअस्सादीहि पन अक्कन्तट्ठानम्पि महन्तं, पस्सावोपि नेसं घटमत्तो, उच्चारोपि पच्छिमत्तो होति, अलं मय्हं तयाति उप्पतित्वा अञ्ञस्मिं ठाने पतितो. ततो नं पथवी आह – ‘‘अहो दूरं गतोपि ननु मय्हंयेव उपरि पतितोसी’’ति? सो पुन तं जिगुच्छन्तो उप्पतित्वा अञ्ञत्थ पतितो. एवं वस्ससहस्सम्पि उप्पतित्वा उप्पतित्वा पतमानो ससको नेव पथविया अन्तं पापुणितुं सक्कोति. न कोटिन्ति न पुब्बकोटिं. इतरेसन्ति विपञ्चितञ्ञुनेय्यपदपरमानं.
१५. पञ्चमे ¶ समथेहि अधिकरीयति वूपसम्मतीति अधिकरणं, अट्ठारस भेदकरवत्थूनि निस्साय उप्पन्नो विवादोयेव विवादाधिकरणं. ‘‘इध भिक्खू भिक्खुं अनुवदन्ति सीलविपत्तिया वा’’तिआदिना (चूळव. २१५) चतस्सो ¶ विपत्तियो निस्साय उप्पन्नो अनुवादोयेव अनुवादाधिकरणं. पञ्चपि आपत्तिक्खन्धा आपत्ताधिकरणं. ‘‘सत्तपि आपत्तिक्खन्धा आपत्ताधिकरण’’न्ति (चूळव. २१५) वचनतो आपत्तियेव आपत्ताधिकरणं. ‘‘या सङ्घस्स किच्चयता करणीयता अपलोकनकम्मं ञत्तिकम्मं ञत्तिदुतियकम्मं ञत्तिचतुत्थकम्म’’न्ति (चूळव. २१५) एवमागतं चतुब्बिधं सङ्घकिच्चं किच्चाधिकरणन्ति वेदितब्बं. सेसमेत्थ उत्तानमेव.
१६. छट्ठे अपाकटनामोति ‘‘सेलो, कूटदन्तो’’तिआदिना अनभिञ्ञातो. येन वा कारणेनाति हेतुम्हि इदं करणवचनं. हेतुअत्थो हि किरियाकारणं, न करणं विय किरियत्थो, तस्मा नानप्पकारगुणविसेसाधिगमत्था इध उपसङ्कमनकिरियाति ‘‘अन्नेन वसति, अज्झेनेन वसती’’तिआदीसु विय हेतुअत्थमेवेतं करणवचनं युत्तं, न करणत्थं तस्स अयुज्जमानत्ताति वुत्तं ‘‘येन वा कारणेना’’ति. अविभागतो सततं पवत्तितनिरतिसयसादुविपुलामतरससद्धम्मफलताय सादुफलनिच्चफलितमहारुक्खेन भगवा उपमितो. सादुफलूपभोगाधिप्पायग्गहणेनेव हि रुक्खस्स सादुफलता गहिताति. उपसङ्कमीति उपसङ्कन्तो. सम्पत्तकामताय हि किञ्चि ठानं गच्छन्तो तंतंपदेसातिक्कमनेन उपसङ्कमि, उपसङ्कन्तोति च वत्तब्बतं लभति. तेनाह ‘‘गतोति वुत्तं होती’’ति, उपगतोति अत्थो. उपसङ्कमित्वाति पुब्बकालकिरियानिद्देसोति आह ‘‘उपसङ्कमनपरियोसानदीपन’’न्ति. ततोति यं ठानं पत्तो ‘‘उपसङ्कमी’’ति वुत्तो, ततो उपगतट्ठानतो.
यथा खमनीयादीनि पुच्छन्तोति यथा भगवा ‘‘कच्चि ते, ब्राह्मण, खमनीयं, कच्चि यापनीय’’न्तिआदिना खमनीयादीनि पुच्छन्तो तेन ब्राह्मणेन सद्धिं समप्पवत्तमोदो अहोसि पुब्बभासिताय, एवं सोपि ब्राह्मणो तदनुकरणेन भगवता सद्धिं समप्पवत्तमोदो अहोसीति योजना. तं पन समप्पवत्तमोदतं उपमाय दस्सेतुं ‘‘सीतोदकं विया’’तिआदि वुत्तं. तत्थ सम्मोदितन्ति संसन्दितं. एकीभावन्ति सम्मोदनकिरियाय समानतं. खमनीयन्ति ‘‘इदं चतुचक्कं नवद्वारं सरीरयन्तं दुक्खबहुलताय सभावतो दुस्सहं, कच्चि खमितुं सक्कुणेय्य’’न्ति ¶ पुच्छति. यापनीयन्ति आहारादिप्पटिबद्धवुत्तिकं चिरप्पबन्धसङ्खाताय यापनाय कच्चि यापेतुं सक्कुणेय्यं. सीसरोगादिआबाधाभावेन कच्चि अप्पाबाधं. दुक्खजीविकाभावेन कच्चि अप्पातङ्कं. तंतंकिच्चकरणे उट्ठानसुखताय कच्चि लहुट्ठानं. तदनुरूपबलयोगतो कच्चि बलं ¶ . सुखविहारसम्भवेन कच्चि फासुविहारो अत्थीति सब्बत्थ कच्चि-सद्दं योजेत्वा अत्थो वेदितब्बो.
बलप्पत्ता पीति पीतियेव. तरुणपीति पामोज्जं. सम्मोदं जनेति करोतीति सम्मोदनीकं, तदेव सम्मोदनीयं. सम्मोदितब्बतो सम्मोदनीयन्ति इमं पन अत्थं दस्सेतुं ‘‘सम्मोदितुं युत्तभावतो’’ति आह. सरितब्बभावतोति अनुस्सरितब्बभावतो. ‘‘सरणीय’’न्ति वत्तब्बे दीघं कत्वा ‘‘सारणीय’’न्ति वुत्तं. सुय्यमानसुखतोति आपाथगतमधुरतं आह, अनुस्सरियमानसुखतोति विमद्दरमणीयतं. ब्यञ्जनपरिसुद्धतायाति सभावनिरुत्तिभावेन तस्सा कथाय वचनचातुरियमाह. अत्थपरिसुद्धतायाति अत्थस्स निरुपक्किलेसतं. अनेकेहि परियायेहीति अनेकेहि कारणेहि.
अतिदूरअच्चासन्नप्पटिक्खेपेन नातिदूरं नच्चासन्नं नाम गहितं, तं पन अवकंसतो उभिन्नं पसारितहत्थासङ्घट्टनेन दट्ठब्बं. गीवं पसारेत्वाति गीवं परिवट्टनवसेन पसारेत्वा.
एतदवोचाति एतं ‘‘को नु खो, भन्ते, हेतू’’तिआदिपुच्छावचनं अवोच. तेनेव ‘‘एतदवोचा’’ति पदं उद्धरित्वा दुविधा हि पुच्छातिआदिना पुच्छाविभागं दस्सेति. तत्थ अगारे नियुत्तो अगारिको, तस्स पुच्छा अगारिकपुच्छा. अगारिकतो अञ्ञो अनगारिको पब्बज्जूपगतो, तस्स पुच्छा अनगारिकपुच्छा. किञ्चापि अञ्ञत्थ ‘‘जनको हेतु, पग्गाहको पच्चयो. असाधारणो हेतु, साधारणो पच्चयो. सभागो हेतु, असभागो पच्चयो. पुब्बकालिको हेतु, सहपवत्तो पच्चयो’’तिआदिना हेतुपच्चया विभज्ज वुच्चन्ति. इध पन ‘‘चत्तारो खो, भिक्खवे, महाभूता हेतु चत्तारो महाभूता पच्चयो रूपक्खन्धस्स पञ्ञापनाया’’तिआदीसु (म. नि. ३.८६) विय हेतुपच्चयसद्दा समानत्थाति दस्सेन्तो ‘‘उभयम्पेतं कारणवेवचनमेवा’’ति आह. विसमचरियाति भावनपुंसकनिद्देसो.
अभिक्कन्ताति ¶ अतिक्कन्ता, विगताति अत्थोति आह ‘‘खये दिस्सती’’ति. तथा हि ‘‘निक्खन्तो पठमो यामो’’ति उपरि वुत्तं. अभिक्कन्ततरोति अतिविय कन्ततरो मनोरमो, तादिसो च सुन्दरो भद्दको नाम होतीति आह ‘‘सुन्दरे दिस्सती’’ति. कोति देवनागयक्खगन्धब्बादीसु को कतमो? मेति मम. पादानीति पादे. इद्धियाति इमाय एवरूपाय देविद्धिया. यससाति इमिना एदिसेन परिवारेन परिच्छेदेन च. जलन्ति विज्जोतमानो. अभिक्कन्तेनाति अतिविय कन्तेन कमनीयेन अभिरूपेन. वण्णेनाति छविवण्णेन ¶ सरीरवण्णनिभाय. सब्बा ओभासयं दिसाति दस दिसा पभासेन्तो, चन्दो विय सूरियो विय च एकोभासं एकालोकं करोन्तोति गाथाय अत्थो. अभिरूपेति उळाररूपे सम्पन्नरूपे.
‘‘चोरो, चोरो; सप्पो, सप्पो’’तिआदीसु भये आमेडितं. ‘‘विज्झ, विज्झ; पहर, पहरा’’तिआदीसु कोधे. ‘‘साधु, साधू’’तिआदीसु (म. नि. ३२७.सं. नि. २.१२७; ३.३५; ५.१०८५) पसंसायं. ‘‘गच्छ, गच्छ; लुनाहि, लुनाही’’तिआदीसु तुरिते. ‘‘आगच्छ, आगच्छा’’तिआदीसु कोतूहले. ‘‘बुद्धो, बुद्धोति चिन्तेन्तो’’तिआदीसु (बु. वं. २.४४) अच्छरे. ‘‘अभिक्कमथायस्मन्तो, अभिक्कमथायस्मन्तो’’तिआदीसु हासे. ‘‘कहं एकपुत्तक, कहं एकपुत्तका’’तिआदीसु (म. नि. २.३५३; सं. नि. २.६३) सोके. ‘‘अहो सुखं, अहो सुख’’न्तिआदीसु (उदा. २०; दी. नि. ३.३०५; चूळव. ३३२) पसादे. च-सद्दो अवुत्तसमुच्चयत्तो. तेन गरहाअसम्मानादीनं सङ्गहो दट्ठब्बो. तत्थ ‘‘पापो, पापो’’तिआदीसु गरहायं. ‘‘अभिरूपक, अभिरूपका’’तिआदीसु असम्माने दट्ठब्बं.
नयिदं आमेडितवसेन द्विक्खत्तुं वुत्तं, अथ खो अत्थद्वयवसेनाति दस्सेन्तो ‘‘अथ वा’’तिआदिमाह. ‘‘अभिक्कन्त’’न्ति वचनं अपेक्खित्वा नपुंसकवसेन वुत्तं, तं पन भगवतो वचनं धम्मस्स देसनाति कत्वा तथा वुत्तं ‘‘भोतो गोतमस्स धम्मदेसना’’ति. दुतियपदेपि एसेव नयो. दोसनासनतोति रागादिकिलेसविधमनतो. गुणाधिगमनतोति सीलादिगुणानं सम्पापनतो. ये गुणे देसना अधिगमेति, तेसु पधानभूते ताव दस्सेतुं ‘‘सद्धाजननतो पञ्ञाजननतो’’ति वुत्तं. सद्धापमुखा हि लोकिया गुणा, पञ्ञापमुखा लोकुत्तरा ¶ .
सीलादिअत्थसम्पत्तिया सात्थतो, सभावनिरुत्तिसम्पत्तिया सब्यञ्जनतो. सुविञ्ञेय्यसद्दप्पयोगताय उत्तानपदतो, सण्हसुखुमभावेन दुविञ्ञेय्यत्थताय गम्भीरत्थतो. सिनिद्धमुदुमधुरसद्दप्पयोगताय कण्णसुखतो, विपुलविसुद्धपेमनीयत्थताय हदयङ्गमतो. मानातिमानविधमनेन अनत्तुक्कंसनतो, थम्भसारम्भनिम्मद्दनेन अपरवम्भनतो. हिताधिप्पायप्पवत्तिया परेसं रागपरिळाहादिवूपसमनेन करुणासीतलतो, किलेसन्धकारविधमनेन पञ्ञावदाततो. करवीकरुतमञ्जुताय आपाथरमणीयतो, पुब्बापराविरुद्धसुविसुद्धत्थताय विमद्दक्खमतो. आपाथरमणीयताय एवं सुय्यमानसुखतो, विमद्दक्खमताय हितज्झासयप्पवत्तितताय च वीमंसियमानहिततो ¶ . एवमादीहीति आदि-सद्देन संसारचक्कनिवत्तनतो, सद्धम्मचक्कप्पवत्तनतो, मिच्छावादविगमनतो, सम्मावादपतिट्ठापनतो, अकुसलमूलसमुद्धरणतो, कुसलमूलसंरोपनतो, अपायद्वारपिधानतो, सग्गमोक्खद्वारविवरणतो, परियुट्ठानवूपसमनतो, अनुसयसमुग्घातनतोति एवमादीनं सङ्गहो दट्ठब्बो.
अधोमुखट्ठपितन्ति केनचि अधोमुखं ठपितं. हेट्ठामुखजातन्ति सभावेनेव हेट्ठामुखजातं. उपरिमुखन्ति उद्धंमुखं. उग्घाटेय्याति विवटं करेय्य. हत्थे गहेत्वाति ‘‘पुरत्थाभिमुखो उत्तराभिमुखो वा गच्छा’’तिआदीनि अवत्वा हत्थे गहेत्वा ‘‘निस्सन्देहं एस मग्गो, एवं गच्छेय्या’’ति वदेय्य. काळपक्खचातुद्दसीति काळपक्खे चातुद्दसी.
निक्कुज्जितं आधेय्यस्स अनाधारभूतं भाजनं आधारभावापादनवसेन उक्कुज्जेय्य. हेट्ठामुखजातताय सद्धम्मविमुखं, अधोमुखठपितताय असद्धम्मे पतितन्ति एवं पदद्वयं यथारहं योजेतब्बं, न यथासङ्ख्यं. कामं कामच्छन्दादयोपि पटिच्छादका नीवरणभावतो, मिच्छादिट्ठि पन सविसेसं पटिच्छादिका सत्ते मिच्छाभिनिवेसनवसेनाति आह ‘‘मिच्छादिट्ठिगहनपटिच्छन्न’’न्ति. तेनाह भगवा ‘‘मिच्छादिट्ठिपरमाहं, भिक्खवे, वज्जं वदामी’’ति (अ. नि. १.३१०). सब्बो अपायगामिमग्गो कुम्मग्गो ‘‘कुच्छितो मग्गो’’ति कत्वा. सम्मादिट्ठिआदीनं उजुपटिपक्खताय मिच्छादिट्ठिआदयो अट्ठ मिच्छत्तधम्मा मिच्छामग्गो. तेनेव हि तदुभयप्पटिपक्खतं सन्धाय ‘‘सग्गमोक्खमग्गं आविकरोन्तेना’’ति वुत्तं. सप्पिआदिसन्निस्सयो पदीपो ¶ न तथा उज्जलो, यथा तेलसन्निस्सयोति तेलपज्जोतग्गहणं.एतेहि परियायेहीति एतेहि निक्कुज्जितुक्कुज्जनप्पटिच्छन्नविवरणादिउपमोपमितब्बाकारेहि.
पसन्नकारन्ति पसन्नेहि कातब्बं सक्कारं. सरणन्ति पटिसरणं. तेनाह ‘‘परायण’’न्ति. परायणभावो च अनत्थनिसेधनेन अत्थसम्पटिपादनेन च होतीति आह ‘‘अघस्स, ताता, हितस्स च विधाता’’ति. अघस्साति दुक्खतोति वदन्ति, पापतोति पन अत्थो युत्तो. निस्सक्के चेतं सामिवचनं. एत्थ च नायं गमि-सद्दो नी-सद्दादयो विय द्विकम्मको, तस्मा यथा ‘‘अजं गामं नेती’’ति वुच्चति, एवं ‘‘भगवन्तं सरणं गच्छामी’’ति वत्तुं न सक्का. ‘‘सरणन्ति गच्छामी’’ति पन वत्तब्बं. इति-सद्दो चेत्थ लुत्तनिद्दिट्ठो. तस्स चायमत्थो – गमनञ्च तदधिप्पायेन भजनं जाननं वाति दस्सेन्तो ‘‘इति इमिना अधिप्पायेना’’तिआदिमाह. तत्थ भजामीतिआदीसु पुरिमस्स पुरिमस्स पच्छिमं पच्छिमं अत्थवचनं. भजनं वा सरणाधिप्पायेन उपसङ्कमनं. सेवनं सन्तिकावचरता. पयिरुपासनं वत्तप्पटिवत्तकरणेन उपट्ठानन्ति ¶ एवं सब्बथापि अनञ्ञसरणतंयेव दीपेति. ‘‘गच्छामी’’ति पदस्स बुज्झामीति अयमत्थो कथं लब्भतीति आह ‘‘येसं ही’’तिआदि.
अधिगतमग्गे सच्छिकतनिरोधेति पदद्वयेनपि फलट्ठा एव दस्सिता, न मग्गट्ठाति ते दस्सेन्तो ‘‘यथानुसिट्ठं पटिपज्जमाने चा’’ति आह. ननु च कल्याणपुथुज्जनोपि यथानुसिट्ठं पटिपज्जतीति वुच्चतीति? किञ्चापि वुच्चति, निप्परियायेन पन मग्गट्ठा एव तथा वत्तब्बा, न इतरे सम्मत्तनियामोक्कमनाभावतो. तथा हि ते एव वुत्ता ‘‘अपायेसु अपतमाने धारेती’’ति. सम्मत्तनियामोक्कमनेन हि अपायविनिमुत्तिसम्भवो. अक्खायतीति एत्थ इति-सद्दो आद्यत्थो, पकारत्थो वा. तेन ‘‘यावता, भिक्खवे, धम्मा सङ्खता वा असङ्खता वा, विरागो तेसं अग्गमक्खायती’’ति (इतिवु. ९०; अ. नि. ४.३४) सुत्तपदं सङ्गण्हाति, ‘‘वित्थारो’’ति वा इमिना. एत्थ च अरियमग्गो निय्यानिकताय, निब्बानं तस्स तदत्थसिद्धिहेतुतायाति उभयमेव निप्परियायेन धम्मोति वुत्तो. निब्बानञ्हि आरम्मणपच्चयभूतं लभित्वा अरियमग्गो तदत्थसिद्धिया संवत्तति, तथापि यस्मा अरियफलानं ‘‘ताय सद्धाय अवूपसन्ताया’’तिआदिवचनतो मग्गेन ¶ समुच्छिन्नानं किलेसानं पटिप्पस्सद्धिप्पहानकिच्चताय निय्यानानुगुणताय निय्यानपरियोसानताय च. परियत्तिधम्मस्स पन निय्यानिकधम्मसमधिगमहेतुतायाति इमिना परियायेन वुत्तनयेन धम्मभावो लब्भति एव. स्वायमत्थो पाठारुळ्हो एवाति दस्सेन्तो ‘‘न केवल’’न्तिआदिमाह.
कामरागो भवरागोति एवमादिभेदो सब्बोपि रागो विरज्जति पहीयति एतेनाति रागविरागोति मग्गो कथितो. एजासङ्खाताय तण्हाय अन्तोनिज्झानलक्खणस्स सोकस्स च तदुप्पत्तियं सब्बसो परिक्खीणत्ता अनेजमसोकन्ति फलं कथितं. अप्पटिकूलन्ति अविरोधदीपनतो केनचि अविरुद्धं, इट्ठं पणीतन्ति वा अत्थो. पगुणरूपेन पवत्तितत्ता, पकट्ठगुणविभावनतो वा पगुणं. सब्बधम्मक्खन्धा कथिताति योजना.
दिट्ठिसीलसङ्घातेनाति ‘‘यायं दिट्ठि अरिया निय्यानिका निय्याति तक्करस्स सम्मा दुक्खक्खयाय, तथारूपाय दिट्ठिया दिट्ठिसामञ्ञगतो विहरती’’ति (दी. नि. ३.३२४, ३५७; म. नि. १.४९२; ३.५४; अ. नि. ६.१२; परि. २७४) एवं ¶ वुत्ताय दिट्ठिया, ‘‘यानि तानि सीलानि अखण्डानि अच्छिद्दानि असबलानि अकम्मासानि भुजिस्सानि विञ्ञुप्पसत्थानि अपरामट्ठानि समाधिसंवत्तनिकानि, तथारूपेहि सीलेहि सीलसामञ्ञगतो विहरती’’ति (दी. नि. ३.३२४; म. नि. १.४९२; ३.५४; अ. नि. ६.१२; परि. २७४) च एवं वुत्तानं सीलानञ्च संहतभावेन, दिट्ठिसीलसामञ्ञेनाति अत्थो. संहतोति घटितो, समेतोति अत्थो. अरियपुग्गला हि यत्थ कत्थचि दूरे ठितापि अत्तनो गुणसामग्गिया संहता एव. अट्ठ च पुग्गल धम्मदसा तेति ते पुरिसयुगवसेन चत्तारोपि पुग्गलवसेन अट्ठेव अरियधम्मस्स पच्चक्खदस्साविताय धम्मदसा. तीणि वत्थूनि सरणन्ति गमनेन तिक्खत्तुं गमनेन च तीणि सरणगमनानि. पटिवेदेसीति अत्तनो हदयगतं वाचाय पवेदेसि.
सरणगमनस्स विसयप्पभेदफलसंकिलेसभेदानं विय कत्तुविभावना तत्थ कोसल्लाय होतीति सरणगमनेसु अत्थकोसल्लत्थं ‘‘सरणं, सरणगमनं, यो च सरणं गच्छति, सरणगमनप्पभेदो, सरणगमनफलं, संकिलेसो, भेदोति अयं विधि वेदितब्बो’’ति ¶ वुत्तं तेन विना सरणगमनस्सेव असम्भवतो. कस्मा पनेत्थ वोदानं न गहितं, ननु वोदानविभावनापि तत्थ कोसल्लाय होतीति? सच्चमेतं, तं पन संकिलेसग्गहणेन अत्थतो दीपितं होतीति न गहितं. यानि हि नेसं संकिलेसकारणानि अञ्ञाणादीनि, तेसं सब्बेन सब्बं अनुप्पन्नानं अनुप्पादनेन, उप्पन्नानञ्च पहानेन वोदानं होतीति.
हिंसत्थस्स धातुसद्दस्स वसेनेतं पदं दट्ठब्बन्ति ‘‘हिंसतीति सरण’’न्ति वत्वा तं पन हिंसनं केसं, कथं, कस्स वाति चोदनं सोधेन्तो ‘‘सरणगतान’’न्तिआदिमाह. तत्थ भयन्ति वट्टभयं. सन्तासन्ति चित्तुत्रासं. तेनेव चेतसिकदुक्खस्स गहितत्ता दुक्खन्ति कायिकं दुक्खं. दुग्गतिपरिकिलेसन्ति दुग्गतिपरियापन्नं सब्बम्पि दुक्खं. तयिदं सब्बं परतो फलकथाय आवि भविस्सति. एतन्ति सरणन्ति पदं. एवं अविसेसतो सरणसद्दस्स पदत्थं दस्सेत्वा इदानि विसेसतो दस्सेतुं ‘‘अथ वा’’तिआदि वुत्तं. हिते पवत्तनेनाति ‘‘सम्पन्नसीला, भिक्खवे, विहरथा’’तिआदिना (म. नि. १.६४, ६९) अत्थे नियोजनेन. अहिता निवत्तनेनाति ‘‘पाणातिपातस्स खो पापको विपाको अभिसम्पराय’’न्तिआदिना आदीनवदस्सनादिमुखेन अनत्थतो निवत्तनेन. भयं हिंसतीति हिताहितेसु अप्पवत्तिप्पवत्तिहेतुकं ब्यसनं अप्पवत्तिकरणेन विनासेति बुद्धो. भवकन्तारा उत्तारणेन मग्गसङ्खातो धम्मो. इतरो अस्सासदानेन सत्तानं भयं हिंसतीति योजना. कारानन्ति दानवसेन पूजावसेन च उपनीतानं सक्कारानं. विपुलफलप्पटिलाभकरणेन सत्तानं भयं हिंसति सङ्घो अनुत्तरदक्खिणेय्यभावतोति अधिप्पायो. इमिनापि परियायेनाति इमिनापि विभजित्वा वुत्तेन कारणेन.
‘‘सम्मासम्बुद्धो ¶ भगवा, स्वाक्खातो धम्मो, सुप्पटिपन्नो सङ्घो’’ति एवं पवत्तो तत्थ रतनत्तये पसादो तप्पसादो, तदेव रत्तनत्तयं गरु एतस्साति तग्गरु, तब्भावो तग्गरुता, तप्पसादो च तग्गरुता च तप्पसादतग्गरुता. ताहि तप्पसादतग्गरुताहि. विधुतदिट्ठिविचिकिच्छासम्मोहअस्सद्धियादिताय विहतकिलेसो. तदेव रतनत्तयं परायणं गति ताणं लेणन्ति एवं पवत्तिया तप्परायणताकारप्पवत्तो चित्तुप्पादो ¶ सरणगमनं सरणन्ति गच्छति एतेनाति. तंसमङ्गीति तेन यथावुत्तचित्तुप्पादेन समन्नागतो. एवं उपेतीति एवं भजति सेवति पयिरुपासति, एवं वा जानाति बुज्झतीति एवमत्थो वेदितब्बो.
एत्थ च पसादग्गहणेन लोकियसरणगमनमाह. तञ्हि पसादप्पधानं. गरुतागहणेन लोकुत्तरं. अरिया हि रतनत्तयगुणाभिञ्ञताय पासाणच्छत्तं पिय गरुं कत्वा पस्सन्ति, तस्मा तप्पसादेन विक्खम्भनवसेन विहतकिलेसो, तग्गरुताय समुच्छेदवसेनाति योजेतब्बं अगारवकरणहेतूनं समुच्छिन्दनतो. तप्परायणता पनेत्थ तग्गतिकताति ताय चतुब्बिधम्पि वक्खमानं सरणगमनं गहितन्ति दट्ठब्बं. अविसेसेन वा पसादगरुता जोतिताति पसादग्गहणेन अवेच्चप्पसादस्स इतरस्स च गहणं, तथा गरुतागहणेनाति उभयेनपि उभयं सरणगमनं योजेतब्बं.
मग्गक्खणे इज्झतीति योजना. निब्बानारम्मणं हुत्वाति एतेन अत्थतो चतुसच्चाधिगमो एव लोकुत्तरसरणगमनन्ति दस्सेति. तत्थ हि निब्बानधम्मो सच्छिकिरियाभिसमयवसेन, मग्गधम्मो भावनाभिसमयवसेन पटिविज्झियमानोयेव सरणगमनत्तं साधेति, बुद्धगुणा पन सावकगोचरभूता परिञ्ञाभिसमयवसेन, तथा अरियसङ्घगुणा. तेनाह ‘‘किच्चतो सकलेपि रतनत्तये इज्झती’’ति. इज्झन्तञ्च सहेव इज्झति, न लोकियं विय पटिपाटिया असम्मोहप्पटिवेधेन पटिविद्धत्ताति अधिप्पायो. ये पन वदन्ति ‘‘न सरणगमनं निब्बानारम्मणं हुत्वा पवत्तति, मग्गस्स अधिगतत्ता पन अधिगतमेव होति एकच्चानं तेविज्जादीनं लोकियविज्जादयो विया’’ति, तेसं लोकियमेव सरणगमनं सिया, न लोकुत्तरं, तञ्च अयुत्तं दुविधस्सपि इच्छितब्बत्ता.
तन्ति लोकियसरणगमनं. सद्धापटिलाभो ‘‘सम्मासम्बुद्धो भगवा’’तिआदिना. सद्धामूलिकाति यथावुत्तसद्धापुब्बङ्गमा. सम्मादिट्ठि बुद्धसुबुद्धतं, धम्मसुधम्मतं, सङ्घसुप्पटिपत्तिञ्च लोकियावबोधवसेनेव सम्मा ञायेन दस्सनतो. सद्धामूलिका च सम्मादिट्ठीति एतेन सद्धूपनिस्सया यथावुत्तलक्खणा पञ्ञा लोकियसरणगमनन्ति दस्सेति. तेनाह ¶ ‘‘दिट्ठिजुकम्मन्ति वुच्चती’’ति. दिट्ठियेव अत्तनो पच्चयेहि उजु करीयतीति कत्वा ¶ , दिट्ठि वा उजु करीयति एतेनाति दिट्ठिजुकम्मं, तथापवत्तो चित्तुप्पादो. एवञ्च कत्वा ‘‘तप्परायणताकारप्पवत्तो चित्तुप्पादो’’ति इदञ्च वचनं समत्थितं होति, सद्धापुब्बङ्गमसम्मादिट्ठिग्गहणं पन चित्तुप्पादस्स तप्पधानतायाति दट्ठब्बं. सद्धापटिलाभोति इमिना मातादीहि उस्साहितदारकादीनं विय ञाणविप्पयुत्तं सरणगमनं दस्सेति, सम्मादिट्ठीति इमिना ञाणसम्पयुत्तं सरणगमनं.
तयिदं लोकियं सरणगमनं. अत्ता सन्निय्यातीयति अप्पीयति परिच्चजीयति एतेनाति अत्तसन्निय्यातनं, यथावुत्तं दिट्ठिजुकम्मं. तं रतनत्तयं परायणं पटिसरणं एतस्साति तप्परायणो, पुग्गलो चित्तुप्पादो वा, तस्स भावो तप्परायणता, यथावुत्तं दिट्ठिजुकम्ममेव. सरणन्ति अधिप्पायेन सिस्सभावं अन्तेवासिकभावं उपगच्छति एतेनाति सिस्सभावूपगमनं. सरणगमनाधिप्पायेनेव पणिपतति एतेनाति पणिपातो. सब्बत्थ यथावुत्तदिट्ठिजुकम्मवसेनेव अत्थो वेदितब्बो. अत्तपरिच्चजनन्ति संसारदुक्खनिस्सरणत्थं अत्तनो अत्थभावस्स परिच्चजनं. एस नयो सेसेसुपि. बुद्धादीनंयेवाति अवधारणं अत्तसन्निय्यातनादीसुपि तत्थ तत्थ वत्तब्बं. एवञ्हि तदञ्ञनिवत्तनं कतं होति.
एवं अत्तसन्निय्यातनादीनि एकेन पकारेन दस्सेत्वा इदानि अपरेहिपि पकारेहि दस्सेतुं ‘‘अपिचा’’तिआदि आरद्धं. तेन परियायन्तरेहिपि अत्तसन्निय्यातनं कतमेव होति अत्थस्स अभिन्नत्ताति दस्सेति. आळवकादीनन्ति आदि-सद्देन सातागिरिहेमवतादीनं सङ्गहो दट्ठब्बो. ननु चेते आळवकादयो मग्गेनेव आगतसरणगमना, कथं तेसं तप्परायणतासरणगमनं वुत्तन्ति? मग्गेनागतसरणगमनेहिपि ‘‘सो अहं विचरिस्सामि…पे… सुधम्मतं (सं. नि. १.२४६; सु. नि. १९४). ते मयं विचरिस्साम, गामा गामं नगा नगं…पे… सुधम्मत’’न्ति (सु. नि. १८२) च तेहि तप्परायणताकारस्स पवेदितत्ता तथा वुत्तं.
सो पनेस ञाति…पे… वसेनाति एत्थ ञातिवसेन, भयवसेन, आचरियवसेन, दक्खिणेय्यवसेनाति पच्चेकं ‘‘वसेना’’ति पदं योजेतब्बं. तत्थ ञातिवसेनाति ञातिभाववसेन. एवं सेसेसुपि ¶ . दक्खिणेय्यपणिपातेनाति दक्खिणेय्यताहेतुकेन पणिपतनेनाति अत्थो. इतरेहीति ञातिभावादिवसप्पवत्तेहि तीहि पणिपातेहि. इतरेहीतिआदिना सङ्खेपतो वुत्तमत्थं वित्थारतो दस्सेतुं ‘‘तस्मा’’तिआदि वुत्तं. वन्दतीति पणिपातस्स लक्खणवचनं ¶ . एवरूपन्ति दिट्ठधम्मिकं सन्धाय वदति. सम्परायिकञ्हि निय्यानिकं वा अनिय्यानिकं वा अनुसासनिं पच्चासीसन्तो दक्खिणेय्यपणिपातमेव करोतीति अधिप्पायो. सरणगमनप्पभेदोति सरणगमनविभागो.
अरियमग्गो एव लोकुत्तरं सरणगमनन्ति आह ‘‘चत्तारि सामञ्ञफलानि विपाकफल’’न्ति. सब्बदुक्खक्खयोति सकलस्स वट्टदुक्खस्स अनुप्पादनिरोधो. एतन्ति ‘‘चत्तारि अरियसच्चानि, सम्मप्पञ्ञाय पस्सती’’ति (ध. प. १९०) एवं वुत्तं अरियसच्चानं दस्सनं.
निच्चतो अनुपगमनादिवसेनाति निच्चन्ति अग्गहणादिवसेन. अट्ठानन्ति हेतुप्पटिक्खेपो. अनवकासोति पच्चयप्पटिक्खेपो. उभयेनपि कारणमेव पटिक्खिपति. यन्ति येन कारणेन. दिट्ठिसम्पन्नोति मग्गदिट्ठिया समन्नागतो सोतापन्नो. कञ्चि सङ्खारन्ति चतुभूमकेसु सङ्खतसङ्खारेसु एकसङ्खारम्पि. निच्चतो उपगच्छेय्याति निच्चोति गण्हेय्य. सुखतो उपगच्छेय्याति ‘‘एकन्तसुखी अत्ता होति अरोगो परं मरणा’’ति (दी. नि. १.७६, ७९) एवं अत्तदिट्ठिवसेन सुखतो गाहं सन्धायेतं वुत्तं. दिट्ठिविप्पयुत्तचित्तेन पन अरियसावको परिळाहवूपसमनत्थं मत्तहत्थिपरितासितो विय चोक्खब्राह्मणो उक्कारभूमिं कञ्चि सङ्खारं सुखतो उपगच्छति. अत्तवारे कसिणादिपञ्ञत्तिसङ्गहत्थं ‘‘सङ्खार’’न्ति अवत्वा ‘‘कञ्चि धम्म’’न्ति वुत्तं. इमेसुपि ठानेसु चतुभूमकवसेनेव परिच्छेदो वेदितब्बो तेभूमकवसेनेव वा. यं यञ्हि पुथुज्जनो गाहवसेन गण्हाति, ततो ततो अरियसावको गाहं विनिवेठेति.
मातरन्तिआदीसु जनिका माता, जनको पिता, मनुस्सभूतो खीणासवो अरहाति अधिप्पेतो. किं पन अरियसावको अञ्ञं जीविता वोरोपेय्याति? एतम्पि अट्ठानं, पुथुज्जनभावस्स पन महासावज्जभावदस्सनत्थं अरियभावस्स च फलदस्सनत्थं एवं वुत्तं. पदुट्ठचित्तोति वधकचित्तेन पदुट्ठचित्तो. लोहितं उप्पादेय्याति जीवमानकसरीरे ¶ खुद्दकमक्खिकाय पिवनमत्तम्पि लोहितं उप्पादेय्य. सङ्घं भिन्देय्याति समानसंवासकं समानसीमायं ठितं सङ्घं ‘‘कम्मेन उद्देसेन वोहरन्तो अनुस्सावनेन सलाकग्गाहेना’’ति (परि. ४५८) एवं वुत्तेहि पञ्चहि कारणेहि भिन्देय्य. अञ्ञं सत्थारन्ति अञ्ञं तित्थकरं ‘‘अयं मे सत्था’’ति एवं गण्हेय्याति नेतं ठानं विज्जतीति अत्थो.
न ते ¶ गमिस्सन्ति अपायन्ति ते बुद्धं सरणं गता तन्निमित्तं अपायं न गमिस्सन्ति, देवकायं पन परिपूरेस्सन्तीति अत्थो. दसहि ठानेहीति दसहि कारणेहि. अधिगण्हन्तीति अधिभवन्ति.
वेलामसुत्तादिवसेनाति एत्थ ‘‘करीसस्स चतुत्थभागप्पमाणानं चतुरासीतिसहस्ससङ्खानं सुवण्णपातिरूपियपातिकंसपातीनं यथाक्कमं रूपियसुवण्णहिरञ्ञपूरानं सब्बालङ्कारप्पटिमण्डितानं चतुरासीतिया हत्थिसहस्सानं, चतुरासीतिया अस्ससहस्सानं, चतुरासीतिया रथसहस्सानं, चतुरासीतिया धेनुसहस्सानं, चतुरासीतिया कञ्ञासहस्सानं, चतुरासीतिया पल्लङ्कसहस्सानं, चतुरासीतिया वत्थकोटिसहस्सानं, अपरिमाणस्स च खज्जभोज्जादिभेदस्स आहारस्स परिच्चजनवसेन सत्तमासाधिकानि सत्त संवच्छरानि निरन्तरं पवत्तवेलाममहादानतो एकस्स सोतापन्नस्स दिन्नदानं महप्फलतरं. ततो सतं सोतापन्नानं दिन्नदानतो एकस्स सकदागामिनो, ततो एकस्स अनागामिनो, ततो एकस्स अरहतो, ततो एकस्स पच्चेकबुद्धस्स, ततो सम्मासम्बुद्धस्स, ततो बुद्धप्पमुखस्स सङ्घस्स दिन्नदानं महप्फलतरं, ततो चातुद्दिसं सङ्घं उद्दिस्स विहारकरणं, ततो सरणगमनं महप्फलतर’’न्ति इममत्थं पकासेन्तस्स वेलामसुत्तस्स (अ. नि. ९.२०) वसेन. वुत्तञ्हेतं ‘‘यं, गहपति, वेलामो ब्राह्मणो दानं अदासि महादानं, यो एकं दिट्ठिसम्पन्नं भोजेय्य, इदं ततो महप्फलतर’’न्तिआदि (अ. नि. ९.२०). वेलामसुत्तादीति आदि-सद्देन अग्गप्पसादसुत्तादीनं (अ. नि. ४.३४; इतिवु. ९०) सङ्गहो दट्ठब्बो.
अञ्ञाणं वत्थुत्तयस्स गुणानं अजाननं तत्थ सम्मोहो, ‘‘बुद्धो नु खो, न नु खो’’तिआदिना विचिकिच्छा संसयो. मिच्छाञाणं तस्स गुणानं अगुणभावपरिकप्पनेन विपरीतग्गाहो. आदि-सद्देन अनादरागारवादीनं ¶ सङ्गहो. न महाजुतिकन्ति न उज्जलं, अपरिसुद्धं अपरियोदातन्ति अत्थो. न महाविप्फारन्ति अनुळारं. सावज्जोति दिट्ठितण्हादिवसेन सदोसो. लोकियं सरणगमनं सिक्खासमादानं विय अग्गहितकालपरिच्छेदं जीवितपरियन्तमेव होति, तस्मा तस्स खन्धभेदेन भेदोति आह ‘‘अनवज्जो कालकिरियाया’’ति. सोति अनवज्जो सरणगमनभेदो. सतिपि अनवज्जत्ते इट्ठफलोपि न होतीति आह ‘‘अफलो’’ति. कस्मा? अविपाकत्ता. न हि तं अकुसलन्ति.
को उपासकोति सरूपपुच्छा, तस्मा ‘‘किंलक्खणो उपासको’’ति वुत्तं होति. कस्माति हेतुपुच्छा. तेन केन पवत्तिनिमित्तेन उपासकसद्दो तस्मिं पुग्गले निरुळ्होति दस्सेति ¶ . तेनाह ‘‘कस्मा उपासकोति वुच्चती’’ति. सद्दस्स अभिधेय्यो पवत्तिनिमित्तं तदत्थस्स तब्भावकारणं. किमस्स सीलन्ति कीदिसं अस्स उपासकस्स सीलं, कित्तकेन सीलेनायं सीलसम्पन्नो नाम होतीति अत्थो. को आजीवोति को अस्स सम्माआजीवो? सो पन मिच्छाजीवस्स परिवज्जनेन होतीति सोपि विभजीयतीति. का विपत्तीति का सीलस्स, आजीवस्स वा विपत्ति. अनन्तरस्स हि विधि वा पटिसेधो वाति. का सम्पतीति एत्थापि एसेव नयो.
यो कोचीति खत्तियादीसु यो कोचि. तेन सरणगमनमेवेत्थ कारणं, न जातिआदिविसेसोति दस्सेति. उपासनतोति तेनेव सरणगमनेन तत्थ च सक्कच्चकिरियाय आदरगारवबहुमानादियोगेन पयिरुपासनतो. वेरमणियोति वेरं वुच्चति पाणातिपातादिदुस्सील्यं, तस्स मणनतो हननतो विनासनतो वेरमणियो, पञ्च विरतियो विरतिप्पधानत्ता तस्स सीलस्स. तेनेवाह ‘‘पटिविरतो होती’’ति.
मिच्छावणिज्जाति न सम्मावणिज्जा अयुत्तवणिज्जा असारुप्पवणिज्जा. पहायाति अकरणेनेव पजहित्वा. धम्मेनाति धम्मतो अनपेतेन. तेन अञ्ञम्पि अधम्मिकं जीविकं पटिक्खिपति. समेनाति अविसमेन. तेन कायविसमादिदुच्चरितं वज्जेत्वा कायसमादिना सुचरितेन आजीवं दस्सेति. सत्थवणिज्जाति आयुधभण्डं कत्वा वा कारेत्वा वा यथाकतं ¶ वा पटिलभित्वा तस्स विक्कयो. सत्तवणिज्जाति मनुस्सविक्कयो. मंसवणिज्जाति सूनकारादयो विय मिगसूकरादिके पोसेत्वा मंसं सम्पादेत्वा विक्कयो. मज्जवणिज्जाति यं किञ्चि मज्जं योजेत्वा तस्स विक्कयो. विसवणिज्जाति विसं योजेत्वा विसं गहेत्वा वा तस्स विक्कयो. तत्थ सत्थवणिज्जा परोपरोधनिमित्तताय अकरणीया वुत्ता. सत्तवणिज्जा अभुजिस्सभावकरणतो, मंसविसवणिज्जा वधहेतुतो, मज्जवणिज्जा पमादट्ठानतो.
तस्सेवाति पञ्चवेरमणिलक्खणस्स सीलस्स चेव पञ्चमिच्छावणिज्जालक्खणस्स आजीवस्स च. विपत्तीति भेदो पकोपो च. यायाति याय पटिपत्तिया. चण्डालोति उपासकचण्डालो. मलन्ति उपासकमलं. पटिकुट्ठोति उपासकनिहीनो. बुद्धादीसु कम्मकम्मफलेसु च सद्धाविपरियायो अस्सद्धियं मिच्छाधिमोक्खो, यथावुत्तेन अस्सद्धियेन समन्नागतो अस्सद्धो. यथावुत्तसीलविपत्तिआजीवविपत्तिवसेन दुस्सीलो. ‘‘इमिना दिट्ठादिना इदं नाम मङ्गलं होती’’ति – एवं बालजनपरिकप्पितकोतूहलसङ्खातेन दिट्ठसुतमुतमङ्गलेन समन्नागतो कोतूहलमङ्गलिको. मङ्गलं पच्चेतीति दिट्ठमङ्गलादिभेदं मङ्गलमेव पत्तियायति. नो कम्मन्ति ¶ कम्मस्सकतं नो पत्तियायति. इतो बहिद्धाति इतो सब्बञ्ञुबुद्धसासनतो बहिद्धा बाहिरकसमये. दक्खिणेय्यं परियेसतीति दुप्पटिपन्नं दक्खिणारहसञ्ञी गवेसति. पुब्बकारं करोतीति दानमाननादिकं कुसलकिरियं पठमतरं करोति. एत्थ च दक्खिणेय्यपरियेसनपुब्बकारे एकं कत्वा पञ्च धम्मा वेदितब्बा.
विपत्तियं वुत्तविपरियायेन सम्पत्ति वेदितब्बा. अयं पन विसेसो – चतुन्नम्पि परिसानं रतिजननट्ठेन उपासकोव रतनं उपासकरतनं. गुणसोभाकित्तिसद्दसुगन्धताहि उपासकोव पदुमं उपासकपदुमं. तथा उपासकपुण्डरीको.
आदिम्हीति आदिअत्थे. कोटियन्ति परियन्तकोटियं. विहारग्गेनाति ओवरककोट्ठासेन, ‘‘इमस्मिं गब्भे वसन्तानं इदं नाम फलं पापुणाती’’तिआदीना तं तं वसनट्ठानकोट्ठासेनाति अत्थो. अज्जतन्ति अज्ज इच्चेव अत्थो.
पाणेहि ¶ उपेतन्ति इमिना तस्स सरणगमनस्स आपाणकोटिकतं दस्सेन्तो ‘‘याव मे जीवितं पवत्तती’’तिआदीनि वत्वा पुन जीवितेनपि तं वत्थुत्तयं पटिपूजेन्तो सरणगमनं रक्खामीति उप्पन्नं तस्स ब्राह्मणस्स अधिप्पायं विभावेन्तो ‘‘अहञ्ही’’तिआदिमाह. पाणेहि उपेतन्ति हि याव मे पाणा धरन्ति, ताव सरणं उपेतं. उपेन्तो च न वाचामत्तेन न एकवारं चित्तुप्पादमत्तेन, अथ खो पाणानं परिच्चजनवसेनपि यावजीवं उपेतन्ति एवमेत्थ अत्थो वेदितब्बो.
१७-१९. सत्तमे जाणुस्सोणीति नेतं तस्स मातापितूहि कतं नामं, अपिच खो ठानन्तरप्पटिलाभलद्धन्ति दस्सेन्तो आह ‘‘जाणुस्सोणीति ठानन्तरं किरा’’तिआदि. एकं ठानन्तरन्ति एकं पुरोहितट्ठानं. उण्हीसआदिककुधभण्डेहि सद्धिं लद्धं तथा चस्स रञ्ञा दिन्नन्ति वदन्ति. तेनाह ‘‘रञ्ञो सन्तिके च लद्धजाणुस्सोणिसक्कारत्ता’’ति. सेसमेत्थ उत्तानमेव. अट्ठमनवमेसु नत्थि वत्तब्बं.
२०-२१. दसमे दुन्निक्खित्तन्ति दुट्ठु निक्खित्तं पदपच्चाभट्ठं कत्वा मनसि ठपितं. पज्जति ञायति अत्थो एतेनाति पदं, अत्थं ब्यञ्जयति पकासेतीति ब्यञ्जनं, पदमेव. तेनेवाह ‘‘उप्पटिपाटिया…पे… ब्यञ्जनन्ति वुच्चती’’ति. पदसमुदायब्यतिरेकेन विसुं पाळि नाम ¶ नत्थीति आह ‘‘उभयमेतं पाळियाव नाम’’न्ति. पकट्ठानञ्हि वचनप्पबन्धानं आळियेव पाळीति वुच्चति. सेसमेत्थ एकादसमञ्च उत्तानत्थमेव.
अधिकरणवग्गवण्णना निट्ठिता.