📜
(११) १. आसादुप्पजहवग्गवण्णना
११९. ततियपण्णासकस्स ¶ ¶ पठमे दुक्खेन पजहितब्बाति दुप्पजहा. दुच्चजातिआदीसुपि एसेव नयो. द्विन्नं आसानं दुच्चजभावो कथं जानितब्बोति पठमं ताव लाभासाय दुच्चजभावं विभावेति ‘‘लाभासाया’’तिआदिना. उभतोब्यूळ्हन्ति युद्धत्थाय उभतो सन्निपतितं. पक्खन्दन्तीति अनुप्पविसन्ति. जीवितासाय दुप्पजहत्तातिआदिना जीवितासाय दुच्चजभावं विभावेति.
१२०. दुतिये दुल्लभाति न सुलभा. इणं देमीति सञ्ञं करोतीति एवं सञ्ञं करोन्तो विय होतीति अत्थो. एत्थ च ‘‘पुब्बकारीति पठमं उपकारस्स कारको. कतञ्ञू कतवेदीति तेन कतं ञत्वा पच्छा कारको. तेसु पुब्बकारी ‘इणं देमी’ति सञ्ञं करोति, पच्छा कारको ‘इणं जीरापेमी’ति सञ्ञं करोती’’ति एत्तकमेव इध वुत्तं. पुग्गलपण्णत्तिसंवण्णनायं (पु. प. अट्ठ. ८३) पन –
‘‘पुब्बकारीति पठममेव कारको. कतवेदीति कतं वेदेति, विदितं पाकटं करोति. ते अगारियानगारियेहि दीपेतब्बा. अगारिकेसु हि मातापितरो पुब्बकारिनो नाम, पुत्तधीतरो पन मातापितरो पटिजग्गन्ता अभिवादनादीनि तेसं कुरुमाना कतवेदिनो नाम. अनगारियेसु आचरियुपज्झाया पुब्बकारिनो नाम, अन्तेवासिकसद्धिविहारिका आचरियुपज्झाये पटिजग्गन्ता अभिवादनादीनि च तेसं कुरुमाना कतवेदिनो नाम. तेसं आविभावत्थाय उपज्झायपोसकसोणत्थेरादीनं वत्थूनि कथेतब्बानि.
‘‘अपरो नयो – परेन अकतेयेव उपकारे अत्तनि कतं उपकारं अनपेक्खित्वा कारको पुब्बकारी, सेय्यथापि मातापितरो चेव आचरियुपज्झाया च. सो दुल्लभो सत्तानं तण्हाभिभूतत्ता. परेन कतस्स उपकारस्स अनुरूपप्पवत्तिं ¶ अत्तनि ¶ कतं उपकारं उपकारतो जानन्तो वेदियन्तो कतञ्ञुकतवेदी सेय्यथापि मातापितुआचरियुपज्झायेसु सम्मापटिपन्नो. सोपि दुल्लभो सत्तानं अविज्जाभिभूतत्ता. अपिच अकारणवच्छलो पुब्बकारी, सकारणवच्छलो कतञ्ञुकतवेदी. ‘करिस्सति मे’ति एवमादिकारणनिरपेक्खकिरियो पुब्बकारी, ‘करिस्सति मे’ति एवमादिकारणसापेक्खकिरियो कतञ्ञुकतवेदी. तमोजोतिपरायणो पुब्बकारी, जोतिजोतिपरायणो कतञ्ञुकतवेदी. देसेता पुब्बकारी, पटिपज्जिता कतञ्ञुकतवेदी. सदेवके लोके अरहं सम्मासम्बुद्धो पुब्बकारी, अरियसावको कतञ्ञुकतवेदी’’ति वुत्तं.
तत्थ कारणेन विना पवत्तहितचित्तो अकारणवच्छलो. अनागतम्हि पयोजनं अपेक्खमानो ‘‘करिस्सति मे’’तिआदिना चित्तेन पठमं गहितं तादिसं कतं उपादाय कतञ्ञू एव नाम होति, न पुब्बकारीति अधिप्पायेन ‘‘करिस्सति मेति एवमादिकारणसापेक्खकिरियो कतञ्ञुकतवेदी’’ति वुत्तं. तमोजोतिपरायणो पुञ्ञफलानि अनुपजीवन्तो एव पुञ्ञानि करोतीति ‘‘पुब्बकारी’’ति वुत्तो. पुञ्ञफलं उपजीवन्तो हि कतञ्ञुपक्खे तिट्ठति.
१२१. ततिये तित्तोति सुहितो परियोसितो निट्ठितकिच्चताय निरुस्सुक्को. गुणपारिपूरिया हि परिपुण्णो यावदत्थो इध तित्तो वुत्तो. तप्पेताति अञ्ञेसम्पि तित्तिकरो. पच्चेकबुद्धो च तथागतसावको च खीणासवो तित्तोति एत्थ पच्चेकबुद्धो नवलोकुत्तरधम्मेहि सयं तित्तो परिपुण्णो, अञ्ञं पन तप्पेतुं न सक्कोति. तस्स हि धम्मकथाय अभिसमयो न होति, सावकानं पन धम्मकथाय अपरिमाणानं देवमनुस्सानं अभिसमयो होति. एवं सन्तेपि यस्मा ते धम्मं देसेन्ता न अत्तनो वचनं कत्वा कथेन्ति, बुद्धानं वचनं कत्वा कथेन्ति, सोतुं निसिन्नपरिसापि – ‘‘अयं भिक्खु न अत्तना पटिविद्धं धम्मं कथेती’’ति चित्तीकारं करोति. इति सो चित्तीकारो बुद्धानंयेव होति. एवं तत्थ सम्मासम्बुद्धोव तप्पेता नाम. यथा हि ‘‘असुकस्स नाम इदञ्चिदञ्च देथा’’ति रञ्ञा आणत्ते ¶ किञ्चापि आनेत्वा देन्ति, अथ खो राजाव तत्थ दायको. येहिपि लद्धं होति, ते ‘‘रञ्ञा अम्हाकं ठानन्तरं दिन्नं, इस्सरियविभवो दिन्नो’’त्वेव गण्हन्ति, न ‘‘राजपुरिसेही’’ति एवंसम्पदमिदं वेदितब्बं.
१२२. चतुत्थे दुत्तप्पयाति अतप्पया, न सक्का केनचि तप्पेतुं. यो हि उपट्ठाककुलं वा ञातिकुलं वा निस्साय वसमानो चीवरे जिण्णे तेहि दिन्नं चीवरं निक्खिपति, न परिभुञ्जति ¶ . पुनप्पुनं दिन्नम्पि गहेत्वा निक्खिपतेव. यो च तेनेव नयेन लद्धं लद्धं विस्सज्जेति, परस्स देति, पुनप्पुनं लद्धम्पि तथेव करोति. इमे द्वे पुग्गला सकटेहिपि पच्चये उपनेन्तेन तप्पेतुं न सक्काति दुत्तप्पया.
१२३. पञ्चमे न विस्सज्जेतीति अत्तनो अकत्वा परस्स न देति, अतिरेके पन सति न निक्खिपति, परस्स देति. तेनेवाह ‘‘सब्बंयेव परेसं न देती’’तिआदि. इदं वुत्तं होति ‘‘यो भिक्खु उपट्ठाककुला वा ञातिकुला वा जिण्णचीवरो साटकं लभित्वा चीवरं कत्वा परिभुञ्जति न निक्खिपति, अग्गळं दत्वा पारुपन्तोपि पुनपि दिय्यमाने सहसा नप्पटिग्गण्हाति. यो च लद्धं लद्धं अत्तना परिभुञ्जति, परेसं न देति. इमे द्वेपि सुखेन सक्का तप्पेतुन्ति सुतप्पया’’ति.
१२४-१२७. छट्ठसत्तमादीनि उत्तानत्थानेव.
आसादुप्पजहवग्गवण्णना निट्ठिता.