📜
(१२) २. आयाचनवग्गवण्णना
१३१. सद्धो भिक्खूति सद्धाय समन्नागतो भिक्खु. यो भिक्खु सारिपुत्तमोग्गल्लानेहि सदिसभावं पत्थेति, सो येहि गुणेहि सारिपुत्तमोग्गल्लाना एतदग्गे ठपिता, ते गुणे अत्तनो अभिकङ्खेय्याति आह ‘‘यादिसो सारिपुत्तत्थेरो पञ्ञाया’’तिआदि. इतो उत्तरि पत्थेन्तो मिच्छा पत्थेय्याति सारिपुत्तमोग्गल्लानानं ये पञ्ञादयो गुणा उपलब्भन्ति, ततो उत्तरि पत्थेन्तो मिच्छा पत्थेय्य. अग्गसावकगुणपरमा हि सावकगुणमरियादा. तेसं सावकगुणानं ¶ यदिदं अग्गसावकगुणा, न ततो परं सावकगुणा नाम अत्थि. तेनेवाह ‘‘यं नत्थि, तस्स पत्थितत्ता’’ति. सेसमेत्थ उत्तानमेव.
१३५. पञ्चमे यस्स गुणा खता उपहता च, सो खतो उपहतो नाम होतीति आह ‘‘गुणानं खतत्ता’’तिआदि. खतत्ताति छिन्नत्ता. उपहतत्ताति नट्ठत्ता. तेनाह ‘‘छिन्नगुणं नट्ठगुणन्ति ¶ अत्थो’’ति. अपुञ्ञस्स पसवो नाम अत्थतो पटिलाभोति आह ‘‘पसवतीति पटिलभती’’ति, अत्तनो सन्ताने उप्पादेतीति अत्थो. अननुपविसित्वाति ञाणेन अनोगाहेत्वा. सेसमेत्थ छट्ठादीनि च सुविञ्ञेय्यानेव.
आयाचनवग्गवण्णना निट्ठिता.