📜

(१३) ३. दानवग्गवण्णना

१४२. ततियस्स पठमे दीयतीति दानं, देय्यधम्मस्सेतं अधिवचनं. दीयति अनेनाति वा दानं, परिच्चागचेतनायेतं अधिवचनं. अयं दुविधोपि अत्थो इधाधिप्पेतोति आह ‘‘दिय्यनकवसेन दानानी’’तिआदि. तत्थ दिय्यनकवसेनाति दातब्बवसेन. अमतपत्तिपटिपदन्ति अमतप्पत्तिहेतुभूतं सम्मापटिपदं.

१४३-१५१. दुतियादीनि च सुविञ्ञेय्यानेव.

दानवग्गवण्णना निट्ठिता.