📜

(१४) ४. सन्थारवग्गवण्णना

१५२. चतुत्थस्स पठमे आमिसस्स च धम्मस्स च अलाभेन अत्तनो परस्स च अन्तरे सम्भवन्तस्स छिद्दस्स विवरस्स भेदस्स सन्थरणं पिदहनं सङ्गण्हनं सन्थारो. अयञ्हि लोकसन्निवासो अलब्भमानेन आमिसेन धम्मेन चाति द्वीहि छिद्दो. तस्स तं छिद्दं यथा न पञ्ञायति , एवं पीठस्स विय पच्चत्थरणेन आमिसेन धम्मेन च सन्थरणं सङ्गण्हनं सन्थारोति वुच्चति. एत्थ च आमिसेन सङ्गहो आमिससन्थारो नाम. तं करोन्तेन मातापितूनं भिक्खुगतिकस्स वेय्यावच्चकरस्स रञ्ञो चोरानञ्च अग्गं अग्गहेत्वापि दातुं वट्टति. आमसित्वा दिन्नेहि राजानो च चोरा च अनत्थम्पि करोन्ति, जीवितक्खयम्पि पापेन्ति. अनामसित्वा दिन्नेन अत्तमना होन्ति, चोरनागवत्थुआदीनि चेत्थ वत्थूनि कथेतब्बानि. तानि समन्तपासादिकाय विनयट्ठकथायं (पारा. १८५) वित्थारितानि. सक्कच्चं उद्देसदानं पाळिवण्णना धम्मकथाकथनन्ति एवं धम्मेन सङ्गहो धम्मसन्थारो नाम.

१५३-१६३. दुतियादीनि उत्तानत्थानेव.

सन्थारवग्गवण्णना निट्ठिता.