📜
१. कोधपेय्यालं
१८१. इतो परेसु कोधवग्गादीसु उपनन्धनलक्खणोति कुज्झनवसेन ‘‘अक्कोच्छि मं अवधि ¶ म’’न्तिआदिना (ध. प. ३, ४) चित्तपरियोनन्धनलक्खणो. पुब्बकालिकं कोधं उपनय्हति बन्धति, कुज्झनाकारं पबन्धति घटेति. आघातवत्थुना चित्तं बन्धन्ती विय होतीति अपरकालो कोधो उपनाहो. सुट्ठु कतं कारणं उपकारो सुकतकारणं, तस्स पुब्बकारितालक्खणस्स गुणस्स मक्खनं उदकपुञ्छनिया विय सरीरानुगतस्स उदकस्स पुञ्छनं विनासनं लक्खणमेतस्साति सुकतकरणमक्खनलक्खणो. तथा हि सो परेसं गुणानं मक्खनट्ठेन मक्खोति वुच्चति. बहुस्सुतेपि पुग्गले अज्झोत्थरिंसु, ‘‘ईदिसस्स च बहुस्सुतस्स अनियता गहिता, तव च मम च को विसेसो’’तिआदिना नयेन उप्पज्जमानो युगग्गाही पलासोति आह ‘‘युगग्गाहलक्खणो पलासो’’ति. तत्थ युगग्गाहो नाम समधुरग्गाहो, असमम्पि अत्तना समं कत्वा गण्हनं. पलासतीति पलासो, परेसं गुणे डंसित्वा दन्तेहि विय छिन्दित्वा अत्तनो गुणेहि समे करोतीति अत्थो.
उसूयनलक्खणाति परेसं सक्कारादीनि खिय्यनलक्खणा. मच्छेरस्स भावो मच्छरियं. तञ्च आवासमच्छरियादिवसेन पञ्चविधन्ति आह ‘‘पञ्चमच्छेरभावो मच्छरिय’’न्ति. मच्छरायनलक्खणन्ति अत्तनो सम्पत्तिया ¶ परेहि साधारणभावे असहनलक्खणं. कतप्पटिच्छादनलक्खणाति कतपापप्पटिच्छादनलक्खणा. केराटिकभावेन उप्पज्जमानं साठेय्यन्ति आह ‘‘केराटिकलक्खणं साठेय्य’’न्ति. अञ्ञथा अत्तनो पवेदनपुग्गलो केराटिको नेकतिकवाणिजोति वदन्ति. केराटिको हि पुग्गलो आनन्दमच्छो विय होति.
१८७. यथाभतं निक्खित्तो एवं निरयेति यथा आभतं कञ्चि आहरित्वा ठपितो, एवं अत्तनो कम्मुना निक्खित्तो निरये ठपितोयेवाति अत्थो.