📜

१. बालवग्गो

१. भयसुत्तवण्णना

. तिकनिपातस्स पठमे भयन्ति भीति चेतसो ब्यधोति आह ‘‘चित्तुत्रासो’’ति. उपद्दवोति अन्तरायो. तस्स पन विक्खेपकारणत्ता वुत्तं ‘‘अनेकग्गताकारो’’ति. उपसग्गोति उपसज्जनं, देवतोपपीळादिना अप्पटिकारविघातापत्ति. सा पन यस्मा पटिकाराभावेन विहञ्ञमानस्स किञ्चि कातुं असमत्थस्स ओसीदनकारणं, तस्मा वुत्तं ‘‘तत्थ तत्थ लग्गनाकारो’’ति. यथावुत्ते दिवसे अनागच्छन्तेसूति वञ्चेत्वा आगन्तुं नियमितदिवसे अनागच्छन्तेसु. द्वारे अग्गिं दत्वाति बहि अनिक्खमनत्थाय द्वारे अग्गिं दत्वा.

नळेहिछन्नपटिच्छन्नाति नळेहि तिणच्छदनसङ्खेपेन उपरि छादेत्वा तेहियेव दारुकुटिकनियामेन परितोपि छादिता. एसेव नयोति इमिना तिणेहि छन्नतं सेससम्भारानं रुक्खमयतञ्च अतिदिसति.

विधवपुत्तेति अन्तभावोपलक्खणं. ते हि निप्पितिका अविनीता असंयता यं किञ्चि कारिनो. सेसमेत्थ उत्तानमेव.

भयसुत्तवण्णना निट्ठिता.

२. लक्खणसुत्तवण्णना

. दुतिये लक्खीयति बालो अयन्ति ञायति एतेनाति लक्खणं, कम्मं लक्खणमेतस्साति कम्मलक्खणोति आह ‘‘कायद्वारादिपवत्तं कम्म’’न्तिआदि. अपदीयन्ति दोसा एतेन रक्खीयन्ति, लूयन्ति छिज्जन्ति वाति अपदानं, सत्तानं सम्मा, मिच्छा वा पवत्तप्पयोगो. तेन सोभतीति अपदानसोभनी. तेनाह ‘‘पञ्ञा नामा’’तिआदि. अत्तनो चरितेनेवाति अत्तनो चरियाय एव. सेसमेत्थ उत्तानमेव.

लक्खणसुत्तवण्णना निट्ठिता.

३-४. चिन्तीसुत्तादिवण्णना

३-४. ततिये एतेहीति दुच्चिन्तितचिन्तितादीहि. एतेन लक्खणसद्दस्स सरणत्थतमाह. तानेवाति लक्खणानि एव. अस्साति बालस्स. बालो अयन्ति निमीयति सञ्जानीयति एतेहीति बालनिमित्तानि. अपदानं वुच्चति, विख्यातं कम्मं, दुच्चिन्तितचिन्तितादीनि च बाले विख्यातानि असाधारणभावेन. तस्मा ‘‘बालस्स अपदानानी’’ति. अभिज्झादीहि दुट्ठं दूसितं चिन्तितं दुच्चिन्तितं, तं चिन्तेतीति दुच्चिन्तितचिन्ती. लोभादीहि दुट्ठं भासितं मुसावादादिं भासतीति दुब्भासितभासी. तेसंयेव वसेन कत्तब्बतो दुक्कटकम्मं पाणातिपातादिं करोतीति दुक्कटकम्मकारी. तेनाह ‘‘चिन्तयन्तो’’तिआदि. वुत्तानुसारेनाति ‘‘बालो अय’’न्तिआदिना वुत्तस्स अत्थवचनस्स ‘‘पण्डितो अयन्ति एतेहि लक्खीयती’’तिआदिना अनुस्सरणेन. मनोसुचरितादीनं वसेनाति ‘‘चिन्तयन्तो अनभिज्झाब्यापादसम्मादस्सनवसेन सुचिन्तितमेव चिन्तेती’’तिआदिना मनोसुचरितादीनं तिण्णं सुचरितानं वसेन योजेतब्बानि. चतुत्थं वुत्तनयत्ता उत्तानत्थमेव.

चिन्तीसुत्तादिवण्णना निट्ठिता.

५-१०. अयोनिसोसुत्तादिवण्णना

५-१०. पञ्चमे कति नु खो अनुस्सतिट्ठानानीतिआदि छक्के आवि भविस्सतीति. एवं चिन्तितन्ति अयोनिसो चिन्तितं. अपञ्हमेव पञ्हन्ति कथेसीति अपञ्हमेव पञ्हो अयन्ति मञ्ञमानो विस्सज्जेसि. दसविधं ब्यञ्जनबुद्धिं अपरिहापेत्वाति –

‘‘सिथिलं धनितञ्च दीघरस्सं, गरुकं लहुकञ्च निग्गहीतं;

सम्बन्धं ववत्थितं विमुत्तं, दसधा ब्यञ्जनबुद्धिया पभेदो’’ति. (दी. नि. अट्ठ. १.१९०; म. नि. अट्ठ. २.२९१; परि. अट्ठ. ४८५; वि. सङ्ग. अट्ठ. २५२) –

एवं वुत्तं दसविधं ब्यञ्जनबुद्धिं अपरिहापेत्वा.

तत्थ ठानकरणानि सिथिलानि कत्वा उच्चारेतब्बं अक्खरं सिथिलं, तानियेव धनितानि असिथिलानि कत्वा उच्चारेतब्बं अक्खरं धनितं. द्विमत्तकालं दीघं, एकमत्तकालं रस्सं. गरुकन्ति दीघमेव, यं वा ‘‘आयस्मतो बुद्धरक्खितत्थेरस्सा’’ति संयोगपरं कत्वा वुच्चति, लहुकन्ति रस्समेव, यं वा ‘‘आयस्मतो बुद्धरक्खितथेरस्सा’’ति एवं विसंयोगपरं कत्वा वुच्चति. निग्गहीतन्ति यं करणानि निग्गहेत्वा अविस्सज्जेत्वा अविवटेन मुखेन सानुनासिकं कत्वा वत्तब्बं. सम्बन्धन्ति यं परपदेन सम्बन्धित्वा ‘‘तुण्हस्सा’’ति वुच्चति. ववत्थितन्ति यं परपदेन असम्बन्धं कत्वा विच्छिन्दित्वा ‘‘तुण्ही अस्सा’’ति वुच्चति. विमुत्तन्ति यं करणानि अनिग्गहेत्वा विस्सज्जेत्वा विवटेन मुखेन सानुनासिकं अकत्वा वुच्चति. दसधा ब्यञ्जनबुद्धिया पभेदोति एवं सिथिलादिवसेन ब्यञ्जनबुद्धिया अक्खरुप्पादकचित्तस्स दसप्पकारेन पभेदो. सब्बानि हि अक्खरानि चित्तसमुट्ठानानि यथाधिप्पेतत्थब्यञ्जनतो ब्यञ्जनानि च.

‘‘अट्ठानंखो एतं, आवुसो सारिपुत्ता’’तिआदि पञ्चके आवि भविस्सति. ‘‘कति नु खो, आनन्द, अनुस्सतिट्ठानानी’’तिआदि पन छक्के आवि भविस्सति. छट्ठादीसु नत्थि वत्तब्बं.

अयोनिसोसुत्तादिवण्णना निट्ठिता.

बालवग्गवण्णना निट्ठिता.