📜

२. रथकारवग्गो

१. ञातसुत्तवण्णना

११. दुतियस्स पठमे ञातोयेव पञ्ञातोति आह ‘‘ञातो पञ्ञातो’’ति. कस्स अननुलोमिकेति आह ‘‘सासनस्सा’’ति, सासनस्स अननुलोमिके अप्पतिरूपेति अत्थो. इदानि अननुलोमिकसद्दस्स निब्बचनं दस्सेन्तो ‘‘न अनुलोमेतीति अननुलोमिक’’न्ति आह . सासनस्साति वा सासनन्ति अत्थो. सासनं न अनुलोमेतीति अननुलोमिकन्ति एवमेत्थ सम्बन्धो दट्ठब्बो. सभागविसभागन्ति लिङ्गतो सभागविसभागं. ‘‘वियपुग्गले’’ति आहाति लिङ्गसभागेहि अविसेसेत्वा आह. उम्मादं पापुणीति सो किर सीलं अधिट्ठाय पिहितद्वारगब्भे सयनपिट्ठे निसीदित्वा भरियं आरब्भ मेत्तं भावेन्तो मेत्तामुखेन उप्पन्नेन रागेन अन्धीकतो भरियाय सन्तिकं गन्तुकामो द्वारं असल्लक्खेत्वा भित्तिं भिन्दित्वापि निक्खमितुकामताय भित्तिं पहरन्तो सब्बरत्तिं भित्तियुद्धमकासि. सेसमेत्थ सुविञ्ञेय्यमेव.

ञातसुत्तवण्णना निट्ठिता.

२. सारणीयसुत्तवण्णना

१२. दुतिये चतुपारिसुद्धिसीलम्पि पब्बज्जानिस्सितमेवाति इमिना पब्बज्जूपगतसमनन्तरमेव चतुपारिसुद्धिसीलम्पि समादिन्नमेव होतीति दस्सेति. मग्गसन्निस्सितानेव होन्तीति मग्गाधिगमत्थाय पटिपज्जितब्बत्ता कसिणपरिकम्मादीनि मग्गसन्निस्सितानेव होन्ति, तस्मा मग्गग्गहणेनेव तेसम्पि गहणं वेदितब्बं, तेहि विना मग्गाधिगमस्स असम्भवतोति अधिप्पायो.

अग्गमग्गाधिगमेन असम्मोहप्पटिवेधस्स सिखापत्तत्ता मग्गधम्मेसु विय फलधम्मेसुपि सातिसयो असम्मोहोति ‘‘सयं अभिञ्ञा’’ति वुत्तं, सामं जानित्वाति अत्थो. तथा जानना पनस्स सच्छिकरणं अत्तपच्चक्खकिरियाति ‘‘सच्छिकत्वा’’ति वुत्तं. तेनाह ‘‘अत्तनाव अभिविसिट्ठाय पञ्ञाय पच्चक्खं कत्वा’’ति. तथा सच्छिकिरिया चस्स अत्तनि पटिलाभोति ‘‘उपसम्पज्जा’’ति वुत्तन्ति आह ‘‘पटिलभित्वा’’ति.

सारणीयसुत्तवण्णना निट्ठिता.

३. आसंससुत्तवण्णना

१३. ततिये सन्तोति एत्थ सन्त-सद्दो ‘‘दीघं सन्तस्स योजन’’न्तिआदीसु (ध. प. ६०) किलन्तभावे आगतो. ‘‘अयञ्च वितक्को, अयञ्च विचारो सन्तो होन्ति समिता’’तिआदीसु (विभ. ५७६) निरुद्धभावे. ‘‘अधिगतो खो म्यायं धम्मो, गम्भीरो दुद्दसो दुरनुबोधो सन्तो पणीतो’’तिआदीसु (दी. नि. २.६७; म. नि. १.२८१; सं. नि. १.१७२; महाव. ७-८) सन्तञाणगोचरतायं. ‘‘उपसन्तस्स सदा सतिमतो’’तिआदीसु (उदा. २७) किलेसवूपसमे. ‘‘सन्तो हवे सब्भि पवेदयन्ती’’तिआदीसु (ध. प. १५१) साधूसु. ‘‘पञ्चिमे, भिक्खवे, महाचोरा सन्तो संविज्जमाना’’तिआदीसु (पारा. १९५) अत्थिभावे. इधापि अत्थिभावेयेवाति आह ‘‘सन्तोति अत्थि उपलब्भन्ती’’ति. तत्थ अत्थीति लोकसङ्केतवसेन संविज्जन्ति. अत्थिभावो हेत्थ पुग्गलसम्बन्धेन वुत्तत्ता लोकसमञ्ञावसेनेव वेदितब्बो, न परमत्थवसेन. अत्थीति चेतं निपातपदं दट्ठब्बं ‘‘अत्थि इमस्मिं काये केसा’’तिआदीसु (म. नि. १.११०) विय.

संविज्जमानाति उपलब्भमाना. यञ्हि संविज्जति, तं उपलब्भति. तेनाह ‘‘संविज्जमानाति तस्सेव वेवचन’’न्ति. अनासोति पत्थनारहितो. तेनाह ‘‘अपत्थनो’’ति. आसंसति पत्थेतीति आसंसो. वेणुवेत्तादिविलीवेहि सुप्पादिभाजनकारका विलीवकारका. मिगमच्छादीनं निसादनतो नेसादा, मागविकमच्छबन्धादयो. रथेसु चम्मेन नहनकरणतो रथकारा, धम्मकारा. पुइति करीसस्स नामं, तं कुसेन्ति अपनेन्तीति पुक्कुसा, पुप्फच्छड्डका.

दुब्बण्णोति विरूपो. ओकोटिमकोति आरोहाभावेन हेट्ठिमको, रस्सकायोति अत्थो. तेनाह ‘‘लकुण्डको’’ति. लकु विय घटिका विय डेति पवत्ततीति हि लकुण्डको, रस्सो. कणति निमीलतीति काणो. तं पनस्स निमीलनं एकेन अक्खिना द्वीहिपि चाति आह ‘‘एकक्खिकाणो वा उभयक्खिकाणो वा’’ति. कुणनं कुणो, हत्थवेकल्लं. तं एतस्स अत्थीति कुणी. खञ्जो वुच्चति पादविकलो. हेट्ठिमकायसङ्खातो सरीरस्स पक्खो पदेसो हतो अस्साति पक्खहतो. तेनाह ‘‘पीठसप्पी’’ति. पदीपे पदीपने एतब्बं नेतब्बन्ति पदीपेय्यं, तेलादिउपकरणं.

आसं न करोतीति रज्जाभिसेके कनिट्ठो पत्थनं न करोति जेट्ठे सति कनिट्ठस्स अनधिकारत्ता. अभिसेकं अरहतीति अभिसेकारहो, न अभिसेकारहो काणकुणिआदिदोससमन्नागतो.

सीलस्स दुट्ठु नाम नत्थि, तस्मा अभावत्थो इध दु-सद्दोति आह ‘‘निस्सीलो’’ति. ‘‘पापं पापेन सुकर’’न्तिआदीसु (उदा. ४८; चूळव. ३४३) विय पाप-सद्दो निहीनपरियायोति आह ‘‘लामकधम्मो’’ति. सीलविपत्तिया वा दुस्सीलो. दिट्ठिविपत्तिया पापधम्मो. कायवाचासंवरभेदेन वा दुस्सीलो, मनोसंवरभेदेन, सतिसंवरादिभेदेन वा पापधम्मो. असुद्धप्पयोगताय दुस्सीलो, असुद्धासयताय पापधम्मो. कुसलसीलविरहेन दुस्सीलो, अकुसलसीलसमन्नागमेन पापधम्मो. असुचीहीति अपरिसुद्धेहि. सङ्काहि सरितब्बसमाचारोति ‘‘इमस्स मञ्ञे इदं कम्म’’न्ति एवं परेहि सङ्काय सरितब्बसमाचारो. तेनाह ‘‘किञ्चिदेवा’’तिआदि. अत्तनायेव वा सङ्काहि सरितब्बसमाचारोति एतेनपि कम्मसाधनतंयेव सङ्कस्सरसद्दस्स दस्सेति. अत्तनो सङ्काय परेसं समाचारकिरियं सरति आसङ्कति विधावतीतिपि सङ्कस्सरसमाचारोति एवमेत्थ कत्तुसाधनतापि दट्ठब्बा. तस्स हि द्वे तयो जने कथेन्ते दिस्वा ‘‘मम दोसं मञ्ञे कथेन्ती’’ति तेसं समाचारं सङ्काय सरति धावति.

एवंपटिञ्ञोति सलाकग्गहणादीसु ‘‘कित्तका विहारे समणा’’ति गणनाय आरद्धाय ‘‘अहम्पि समणो, अहम्पि समणो’’ति पटिञ्ञं दत्वा सलाकग्गहणादीनि करोतीति समणो अहन्ति एवंसमणप्पटिञ्ञो. सुम्भकपत्तधरेति मत्तिकापत्तधरे. पूतिना कम्मेनाति संकिलिट्ठकम्मेन, निग्गुणताय वा गुणसारविरहितत्ता अन्तोपूति. कसम्बुकचवरो जातो सञ्जातो अस्साति कसम्बुजातोति आह ‘‘सञ्जातरागादिकचवरो’’ति. अथ वा कसम्बु वुच्चति तिन्तकुणपकसटं उदकं, इमस्मिञ्च सासने दुस्सीलो नाम जिगुच्छनीयत्ता तिन्तकुणपउदकसदिसो, तस्मा कसम्बु विय जातोति कसम्बुजातो. लोकुत्तरधम्मउपनिस्सयस्स नत्थितायाति यत्थ पतिट्ठितेन सक्का भवेय्य अरहत्तं लद्धुं, तस्सा पतिट्ठाय भिन्नत्ता वुत्तं. महासीलस्मिं परिपूरकारितायाति यत्थ पतिट्ठितेन सक्का भवेय्य अरहत्तं पापुणितुं, तस्मिं परिपूरकारिताय.

आसंससुत्तवण्णना निट्ठिता.

४. चक्कवत्तिसुत्तवण्णना

१४. चतुत्थे चतूहि सङ्गहवत्थूहीति दानपियवचनअत्थचरियासमानत्ततासङ्खातेहि चतूहि सङ्गहकारणेहि. चक्कं वत्तेतीति आणाचक्कं पवत्तेति. चक्कन्ति वा इध रतनचक्कं वेदितब्बं. अयञ्हि चक्कसद्दो सम्पत्तियं, लक्खणे, रथङ्गे, इरियापथे, दाने, रतनधम्मखुरचक्कादीसु च दिस्सति. ‘‘चत्तारिमानि, भिक्खवे, चक्कानि, येहि समन्नागतानं देवमनुस्सान’’न्तिआदीसु (अ. नि. ४.३१) हि सम्पत्तियं दिस्सति. ‘‘पादतलेसु चक्कानि जातानी’’ति (दी. नि. २.३५; ३.२०४) एत्थ लक्खणे. ‘‘चक्कंव वहतो पद’’न्ति (ध. प. १) एत्थ रथङ्गे. ‘‘चतुचक्कं नवद्वार’’न्ति (सं. नि. १.२९) एत्थ इरियापथे. ‘‘ददं भुञ्ज मा च पमादो, चक्कं वत्तय सब्बपाणिन’’न्ति (जा. १.७.१४९) एत्थ दाने. ‘‘दिब्बं चक्करतनं पातुरहोसी’’ति (दी. नि. २.२४३) एत्थ रतनचक्के. ‘‘मया पवत्तितं चक्क’’न्ति (सु. नि. ५६२) एत्थ धम्मचक्के. ‘‘इच्छाहतस्स पोसस्स, चक्कं भमति मत्थके’’ति (जा. १.५.१०३) एत्थ खुरचक्के. ‘‘खुरपरियन्तेन चक्केना’’ति (दी. नि. १.१६६) एत्थ पहरणचक्के. ‘‘असनिविचक्क’’न्ति (दी. नि. ३.६१) एत्थ असनिमण्डले. इध पनायं रतनचक्के दट्ठब्बो.

कित्तावता पनायं चक्कवत्ती नाम होति? एकङ्गुलद्वङ्गुलमत्तम्पि चक्करतनं आकासं अब्भुग्गन्त्वा पवत्तति. सब्बचक्कवत्तीनञ्हि निसिन्नासनतो उट्ठहित्वा चक्करतनसमीपं गन्त्वा हत्थिसोण्डसदिसपनाळिं सुवण्णभिङ्गारं उक्खिपित्वा उदकेन अब्भुक्किरित्वा ‘‘अभिविजिनातु भवं चक्करतन’’न्ति वचनसमनन्तरमेव वेहासं अब्भुग्गन्त्वा चक्करतनं पवत्ततीति. यस्स पवत्तिसमकालमेव, सो राजा चक्कवत्ती नाम होति.

धम्मोति दसकुसलकम्मपथधम्मो, दसविधं वा चक्कवत्तिवत्तं. दसविधे वा कुसलधम्मे अगरहिते वा राजधम्मे नियुत्तोति धम्मिको. तेन च धम्मेन सकललोकं रञ्जेतीति धम्मराजा. धम्मेन वा लद्धरज्जत्ता धम्मराजा. चक्कवत्तीहि धम्मेन ञायेन रज्जं अधिगच्छति, न अधम्मेन. दसविधेन चक्कवत्तिवत्तेनाति दसप्पभेदेन चक्कवत्तीनं वत्तेन.

किं पन तं दसविधं चक्कवत्तिवत्तन्ति? वुच्चते –

‘‘कतमं पन तं, देव, अरियं चक्कवत्तिवत्तन्ति? तेन हि त्वं, तात, धम्मंयेव निस्साय धम्मं सक्करोन्तो धम्मं गरुं करोन्तो धम्मं मानेन्तो धम्मं पूजेन्तो धम्मं अपचायमानो धम्मद्धजो धम्मकेतु धम्माधिपतेय्यो धम्मिकं रक्खावरणगुत्तिं संविदहस्सु अन्तोजनस्मिं बलकायस्मिं खत्तियेसु अनुयन्तेसु ब्राह्मणगहपतिकेसु नेगमजानपदेसु समणब्राह्मणेसु मिगपक्खीसु. मा च ते, तात, विजिते अधम्मकारो पवत्तित्थ. ये च ते, तात, विजिते अधना अस्सु, तेसञ्च धनमनुप्पदेय्यासि. ये च ते, तात, विजिते समणब्राह्मणा मदप्पमादा पटिविरता खन्तिसोरच्चे निविट्ठा एकमत्तानं दमेन्ति, एकमत्तानं समेन्ति, एकमत्तानं परिनिब्बापेन्ति. ते कालेन कालं उपसङ्कमित्वा परिपुच्छेय्यासि परिग्गण्हेय्यासि – ‘किं, भन्ते, कुसलं किं अकुसलं, किं सावज्जं किं अनवज्जं, किं सेवितब्बं किं न सेवितब्बं, किं मे करियमानं दीघरत्तं अहिताय दुक्खाय अस्स, किं वा पन मे करियमानं दीघरत्तं हिताय सुखाय अस्सा’ति. तेसं सुत्वा यं अकुसलं, तं अभिनिवज्जेय्यासि, यं कुसलं, तं समादाय वत्तेय्यासि. इदं खो, तात, तं अरियं चक्कवत्तिवत्त’’न्ति –

एवं चक्कवत्तिसुत्ते (दी. नि. ३.८४) आगतनयेन अन्तोजनस्मिं बलकाये एकं, खत्तियेसु एकं, अनुयन्तेसु एकं, ब्राह्मणगहपतिकेसु एकं, नेगमजानपदेसु एकं, समणब्राह्मणेसु एकं, मिगपक्खीसु एकं, अधम्मकारप्पटिक्खेपो एकं, अधनानं धनानुप्पदानं एकं, समणब्राह्मणे उपसङ्कमित्वा पञ्हपुच्छनं एकन्ति एवमेवं तं चक्कवत्तिवत्तं दसविधं होति. गहपतिके पन पक्खिजाते च विसुं कत्वा गण्हन्तस्स द्वादसविधं होति.

अञ्ञथा वत्तितुं अदेन्तो सो धम्मो अधिट्ठानं एतस्साति तदधिट्ठानं. तेन तदधिट्ठानेन चेतसा. सक्करोन्तोति आदरकिरियावसेन करोन्तो. तेनाह ‘‘यथा’’तिआदि. गरुं करोन्तोति पासाणच्छत्तं विय गरुकरणवसेन गरुं करोन्तो. तेनेवाह ‘‘तस्मिं गारवुप्पत्तिया’’ति. धम्माधिपतिभूतागतभावेनाति इमिना यथावुत्तधम्मस्स जेट्ठकभावेन पुरिमतरं अत्तभावेसु सक्कच्चं समुपचितभावं दस्सेति. धम्मवसेनेव च सब्बकिरियानं करणेनाति एतेन ठाननिसज्जादीसु यथावुत्तधम्मनिन्नपोणपब्भारभावं दस्सेति. अस्साति रक्खावरणगुत्तिया. परं रक्खन्तोति अञ्ञं दिट्ठधम्मिकादिअनत्थतो रक्खन्तो. तेनेव पररक्खसाधनेन खन्तिआदिगुणेन अत्तानं ततो एव रक्खति. मेत्तचित्तताति मेत्तचित्तताय. निवासनपारुपनगेहादीनि सीतुण्हादिप्पटिबाहनेन आवरणं.

अन्तोजनस्मिन्ति अब्भन्तरभूते पुत्तदारादिजने. सीलसंवरे पतिट्ठापेन्तोति इमिना रक्खं दस्सेति. वत्थगन्धमालादीनि चस्स ददमानोति इमिना आवरणं, इतरेन गुत्तिं. सम्पदानेनपीति पि-सद्देन सीलसंवरेसु पतिट्ठापनादीनं सम्पिण्डेति. एस नयो परेसुपि पि-सद्दग्गहणे. निगमो निवासो एतेसन्ति नेगमा. एवं जानपदाति आह ‘‘तथा निगमवासिनो’’तिआदिना.

रक्खावरणगुत्तिया कायकम्मादीसु संविदहनं ठपनं नाम तदुपदेसोयेवाति वुत्तं ‘‘कथेत्वा’’ति. एतेसूति पाळियं वुत्तेसु समणादीसु. पटिवत्तेतुं न सक्का खीणानं किलेसानं पुन अनुप्पज्जनतो. सेसमेत्थ सुविञ्ञेय्यमेव.

चक्कवत्तिसुत्तवण्णना निट्ठिता.

५. सचेतनसुत्तवण्णना

१५. पञ्चमे इसयो पतन्ति सन्निपतन्ति एत्थाति इसिपतनन्ति आह ‘‘बुद्धपच्चेकबुद्धसङ्खातान’’न्तिआदि. सब्बूपकरणानि सज्जेत्वाति सब्बानि रुक्खस्स छेदनतच्छनादिसाधनानि उपकरणानि रञ्ञा आणत्तदिवसेयेव सज्जेत्वा. नाना करीयति एतेनाति नानाकरणं, नानाभावोति आह ‘‘नानत्त’’न्ति. नेसन्ति सरलोपेनायं निद्देसोति आह ‘‘न एस’’न्ति. तथा अत्थेसन्ति एत्थापीति आह ‘‘अत्थि एस’’न्ति. पवत्तनत्थं अभिसङ्खरणं अभिसङ्खारो, तस्स गति वेगसा पवत्ति. तं सन्धायाह ‘‘पयोगस्स गमन’’न्ति.

सगण्डाति खुद्दानुखुद्दकगण्डा. तेनाह ‘‘उण्णतोणतट्ठानयुत्ता’’ति. सकसावाति सकसटा. तेनाह ‘‘पूतिसारेना’’तिआदि. एवं गुणपतनेन पतिताति यथा तं चक्कं नाभिअरनेमीनं सदोसताय न पतिट्ठासि, एवमेकच्चे पुग्गला कायवङ्कादिवसेन सदोसताय गुणपतनेन पतिता सकट्ठाने न तिट्ठन्ति. एत्थ च फरुसवाचादयोपि अपायगमनीया सोतापत्तिमग्गेनेव पहीयन्तीति दट्ठब्बा.

सचेतनसुत्तवण्णना निट्ठिता.

६. अपण्णकसुत्तवण्णना

१६. छट्ठे विरज्झनकिरिया नाम पच्छा समादातब्बताय अपण्णकप्पयोगसमादाना विय होति, अविरज्झनकिरिया पन पच्छा असमादातब्बताय अनूनाति तंसमङ्गिपुग्गलो अपण्णको, तस्स भावो अपण्णकताति आह ‘‘अपण्णकपटिपदन्ति अविरद्धपटिपद’’न्तिआदि. यस्मा सा अधिप्पेतत्थसाधनेन एकंसिका वट्टतो निय्यानावहा, तत्थ च युत्तियुत्ता असारापगता अविरुद्धताय अपच्चनीका अनुलोमिका अनुधम्मभूता च, तस्मा वुत्तं ‘‘एकंसपटिपद’’न्तिआदि. न तक्कग्गाहेन वा नयग्गाहेन वाति तक्कग्गाहेन वा पटिपन्नो न होति नयग्गाहेन वा अपण्णकपटिपदं पटिपन्नो. तत्थ तक्कग्गाहेन वाति आचरियं अलभित्वा ‘‘एवं मे सुगति, निब्बानं वा भविस्सती’’ति अत्तनो तक्कग्गहणमत्तेन. नयग्गाहेनाति पच्चक्खतो अदिस्वा नयतो अनुमानतो गहणेन. एवं गहेत्वा पटिपन्नोति तक्कमत्तेन, नयग्गाहेन वा पटिपन्नो. पण्डितसत्थवाहो विय सम्पत्तीहि न परिहायतीति योजना.

यं सन्धाय वुत्तन्ति परिहानञ्च अपरिहानञ्च सन्धाय जातके (जा. १.१.१) वुत्तं. अयं पनेत्थ गाथाय अत्थयोजना – अपण्णकं ठानं अविरद्धकारणं निय्यानिककारणं एके बोधिसत्तप्पमुखा पण्डितमनुस्सा गण्हिंसु. ये पन ते बालसत्थवाहपुत्तप्पमुखा तक्किका आहु, ते दुतियं सापराधं अनेकंसिकं ठानं अनिय्यानिकं कारणं अग्गहेसुं, ते कण्हपटिपदं पटिपन्ना. तत्थ सुक्कपटिपदा अपरिहानिपटिपदा, कण्हपटिपदा परिहानिपटिपदा, तस्मा ये सुक्कपटिपदं पटिपन्ना, ते अपरिहीना सोत्थिभावं पत्ता. ये पन कण्हपटिपदं पटिपन्ना, ते परिहीना अनयब्यसनं आपन्नाति इममत्थं भगवा अनाथपिण्डिकस्स गहपतिनो वत्वा उत्तरि इदमाह ‘‘एतदञ्ञाय मेधावी, तं गण्हे यदपण्णक’’न्ति.

तत्थ एतदञ्ञाय मेधावीति मेधाति लद्धनामाय विसुद्धाय उत्तमाय पञ्ञाय समन्नागतो कुलपुत्तो एतं अपण्णकं ठानं दुतियञ्चाति द्वीसु अतक्कग्गाहतक्कग्गाहसङ्खातेसु ठानेसु गुणदोसं वुद्धिहानिं अत्थानत्थं ञत्वाति अत्थो. तं गण्हे यदपण्णकन्ति यं अपण्णकं एकंसिकं सुक्कपटिपदाअपरिहानियपटिपदासङ्खातं निय्यानिककारणं, तदेव गण्हेय्य. कस्मा? एकंसिकादिभावतोयेव. इतरं पन न गण्हेय्य. कस्मा? अनेकंसिकादिभावतोयेव.

यवन्ति ताय सत्ता अमिस्सितापि समानजातिताय मिस्सिता विय होन्तीति योनि. सा पन अत्थतो अण्डादिउप्पत्तिट्ठानविसिट्ठो खन्धानं भागसो पवत्तिविसेसोति आह ‘‘खन्धकोट्ठासो योनि नामा’’ति. कारणं योनि नाम, योनीति तं तं फलं अनुपचितञाणसम्भारेहि दुरवगाधभेदताय मिस्सितं विय होतीति. यतो एकत्तनयेन सो एवायन्ति बालानं मिच्छागाहो. पस्सावमग्गो योनि नाम यवन्ति ताय सत्ता योनिसम्बन्धेन मिस्सिता होन्तीति. पग्गहिता अनुट्ठानेन, पुनप्पुनं आसेवनाय परिपुण्णा.

‘‘चक्खुतोपी’’तिआदिम्हि पन चक्खुविञ्ञाणादिवीथीसु तदनुगतमनोविञ्ञाणवीथीसु च किञ्चापि कुसलादीनं पवत्ति अत्थि, कामासवादयो एव पन वणतो यूसं विय पग्घरनकअसुचिभावेन सन्दन्ति, तस्मा ते एव ‘‘आसवा’’ति वुच्चन्ति. तत्थ हि पग्घरनकअसुचिम्हि आसवसद्दो निरुळ्होति. धम्मतो याव गोत्रभूति ततो परं मग्गफलेसु अप्पवत्तनतो वुत्तं. एते हि आरम्मणकरणवसेन धम्मे गच्छन्ता ततो परं न गच्छन्ति. ननु ततो परं भवङ्गादीनिपि गच्छन्तीति चे? न, तेसम्पि पुब्बे आलम्बितेसु लोकियधम्मेसु सासवभावेन अन्तोगधत्ता ततो परताभावतो. एत्थ च गोत्रभुवचनेन गोत्रभुवोदानफलसमापत्तिपुरेचारिकपरिकम्मानि वुत्तानीति वेदितब्बानि. पठममग्गपुरेचारिकमेव वा गोत्रभु अवधिनिदस्सनभावेन गहितं, ततो परं पन मग्गफलसमानताय अञ्ञेसु मग्गेसु मग्गवीथियं समापत्तिवीथीयं निरोधानन्तरञ्च पवत्तमानेसु फलेसु निब्बाने च आसवानं पवत्ति निवारिताति वेदितब्बं. सवन्तीति गच्छन्ति, आरम्मणकरणवसेन पवत्तन्तीति अत्थो. अवधिअत्थो आ-कारो, अवधि च मरियादाभिविधिभेदतो दुविधो. तत्थ मरियादं किरियं बहि कत्वा पवत्तति यथा ‘‘आपाटलीपुत्तं वुट्ठो देवो’’ति. अभिविधि पन किरियं ब्यापेत्वा पवत्तति यथा ‘‘आभवग्गं भगवतो यसो पवत्तती’’ति. अभिविधिअत्थो चायमा-कारो इध गहितोति वुत्तं ‘‘अन्तोकरणत्थो’’ति.

मदिरादयोति आदि-सद्देन सिन्धवकादम्बरिकापोतिकादीनं सङ्गहो दट्ठब्बो. चिरपारिवासियट्ठो चिरपरिवुट्ठता पुराणभावो. अविज्जा नाहोसीतिआदीति एत्थ आदि-सद्देन ‘‘पुरिमा, भिक्खवे, कोटि न पञ्ञायति भवतण्हाया’’ति (अ. नि. १०.६२) इदं सुत्तं सङ्गहितं. अविज्जासवभवासवानं चिरपरिवुट्ठताय दस्सिताय तब्भावभाविनो कामासवस्स चिरपरिवुट्ठता दस्सिताव होति. अञ्ञेसु च यथावुत्ते धम्मे ओकासञ्च आरम्मणं कत्वा पवत्तमानेसु मानादीसु विज्जमानेसु अत्तत्तनियादिग्गाहवसेन अभिब्यापनं मदकरणवसेन आसवसदिसता च एतेसंयेव, न अञ्ञेसन्ति एतेस्वेव आसवसद्दो निरुळ्होति दट्ठब्बो. आयतं अनादिकालिकत्ता. पसवन्तीति फलन्ति. न हि किञ्चि संसारदुक्खं अत्थि, यं आसवेहि विना उप्पज्जेय्य. पुरिमानि चेत्थाति एतेसु चतूसु अत्थविकप्पेसु पुरिमानि तीणि. यत्थाति येसु सुत्ताभिधम्मप्पदेसेसु. तत्थ युज्जन्ति किलेसेसुयेव यथावुत्तस्स अत्थत्तयस्स सम्भवतो. पच्छिमं कम्मेपीति पच्छिमं ‘‘आयतं वा संसारदुक्खं सवन्ति पसवन्ती’’ति वुत्तनिब्बचनं कम्मेपि युज्जति दुक्खप्पसवनस्स किलेसकम्मसाधारणत्ता.

दिट्ठधम्मा वुच्चन्ति पच्चक्खभूता खन्धा, दिट्ठधम्मे भवा दिट्ठधम्मिका. विवादमूलभूताति विवादस्स मूलकारणभूता कोधूपनाहमक्खपलासइस्सामच्छरियमायासाठेय्यथम्भसारम्भमानातिमाना. येन देवूपपत्यस्साति येन कम्मकिलेसप्पकारेन आसवेन देवेसु उपपत्ति निब्बत्ति अस्स मय्हन्ति सम्बन्धो. गन्धब्बो वा विहङ्गमो आकासचारी अस्सन्ति विभत्तिं विपरिणामेत्वा योजेतब्बं. एत्थ च यक्खगन्धब्बविनिमुत्ता सब्बा देवता देवग्गहणेन गहिता. नळो वुच्चति मूलं, तस्मा विनळीकताति विगतनळा विगतमूला कताति अत्थो. अवसेसा च अकुसला धम्माति अकुसलकम्मतो अवसेसा अकुसला धम्मा आसवाति आगताति सम्बन्धो.

पटिघातायाति पटिसेधनाय. परूपवाद…पे… उपद्दवाति इदं यदि भगवा सिक्खापदं न पञ्ञापेय्य, ततो असद्धम्मप्पटिसेवनअदिन्नादानपाणातिपातादिहेतु ये उप्पज्जेय्युं परूपवादादयो दिट्ठधम्मिका नानप्पकारा अनत्था, ये च तन्निमित्तमेव निरयादीसु निब्बत्तस्स पञ्चविधबन्धनकम्मकारणादिवसेन महादुक्खानुभवादिप्पकारा अनत्था, ते सन्धाय वुत्तं.

तेपनेतेति एते कामरागादिकिलेसतेभूमककम्मपरूपवादादिउप्पद्दवप्पकारा आसवा. यत्थाति यस्मिं विनयादिपाळिप्पदेसे. यथाति येन दुविधादिप्पकारेन अवसेसेसु च सुत्तन्तेसु तिधा आगताति सम्बन्धो. निरयं गमेन्तीति निरयगामिनिया. छक्कनिपातेति छक्कनिपाते आहुनेय्यसुत्ते (अ. नि. ६.५८). तत्थ हि आसवा छधा आगता.

सरसभेदोति खणिकनिरोधो. खीणाकारोति अच्चन्ताय खीणता. आसवा खीयन्ति पहीयन्ति एतेनाति आसवक्खयो, मग्गो. आसवानं खयन्ते उप्पज्जनतो आसवक्खयो, फलं. आसवक्खयेन पत्तब्बतो आसवा खीयन्ति एत्थाति आसवक्खयो, निब्बानं. विसुद्धिमग्गे (विसुद्धि. २.५५७-५६०) वित्थारितो, तस्मा तत्थ, तं संवण्णनाय च वुत्तनयेन वेदितब्बो.

तथाति इमिना विसुद्धिमग्गे वित्थारिततं उपसंहरति. कुसलप्पवत्तिं आवरन्ति निवारेन्तीति आवरणीया. पुरिमप्पवत्तिवसेनाति निद्दोक्कमनतो पुब्बे कम्मट्ठानस्स पवत्तिवसेन. ठपेत्वाति हत्थगतं किञ्चि ठपेन्तो विय कम्मट्ठानं सतिसम्पजञ्ञवसेन ठपेत्वा कम्मट्ठानमेव मनसिकरोन्तो निद्दं ओक्कमति, झानसमापन्नो विय यथापरिच्छिन्नेनेव कालेन पबुज्झमानो कम्मट्ठानं ठपितट्ठाने गण्हन्तोयेव पबुज्झति नाम. तेन वुत्तं ‘‘तस्मा…पे… नाम होती’’ति. मूलकम्मट्ठानेति आदितो पट्ठाय परिहरियमानकम्मट्ठाने. परिग्गहकम्मट्ठानवसेनाति सयनं उपगच्छन्तेन परिग्गहमानकम्मट्ठानमनसिकारवसेन. सो पन धातुमनसिकारवसेन इच्छितब्बोति दस्सेतुं ‘‘अयं ही’’तिआदि वुत्तं.

अपण्णकसुत्तवण्णना निट्ठिता.

७. अत्तब्याबाधसुत्तवण्णना

१७. सत्तमे ब्याबाधनं दुक्खापनन्ति आह ‘‘अत्तब्याबाधायाति अत्तदुक्खाया’’ति. मग्गफलचित्तुप्पादापि कायसुचरितादिसङ्गहो एवाति आह ‘‘अवारितानेवा’’ति.

अत्तब्याबाधसुत्तवण्णना निट्ठिता.

८. देवलोकसुत्तवण्णना

१८. अट्ठमे इतीति पदसन्धिब्यञ्जनसिलिट्ठताति पुरिमपदानं पच्छिमपदेहि अत्थतो सहितताय ब्यञ्जनानं वाक्यानं सिलिट्ठताय दीपने निपातो.

देवलोकसुत्तवण्णना निट्ठिता.

९. पठमपापणिकसुत्तवण्णना

१९. नवमे उग्घाटेत्वाति आसनद्वारञ्चेव भण्डपसिब्बके च विवरित्वा. नाधिट्ठातीति तंतंकयविक्कये अत्तना वोयोगं नापज्जति. दिवाकालेति मज्झन्हिकसमये. अस्सामिको होति तीसुपि कालेसु लद्धब्बलाभस्स अलभनतो. अपतिवाताबाधं रत्तिट्ठानं. छायुदकसम्पन्नं दिवाट्ठानं. विपस्सनापि वट्टति विपस्सनाकम्मिकोयेव. तेनपि हि नवधा इन्द्रियानं तिक्खत्तं आपादेन्तेन समाधिनिमित्तं गहेतब्बं, विपस्सनानिमित्तं समाहिताकारसल्लक्खणाय.

पठमपापणिकसुत्तवण्णना निट्ठिता.

१०. दुतियपापणिकसुत्तवण्णना

२०. दसमे विसिट्ठधुरोति विसिट्ठधुरसम्पग्गाहो वीरियसम्पन्नो. ञाणवीरियायत्ता हि अत्थसिद्धियो. तेनाह ‘‘उत्तमधुरो’’तिआदि. विक्कायिकभण्डन्ति विक्कयेतब्बभण्डं. निक्खित्तधनेनाति निदहित्वा ठपितधनवसेन. वळञ्जनकवसेनाति दिवसे दिवसे दानूपभोगवसेन वळञ्जितब्बधनवसेन. उपभोगपरिभोगभण्डेनाति उपभोगपरिभोगूपकरणेन. निपतन्तीति निपातेन्ति, अत्तनो धनग्गहेन निपातवुत्तिके करोन्ति. तेनाह ‘‘निमन्तेन्ती’’ति.

ञाणथामेनाति ञाणस्स थिरभावेन. ञाणपरक्कमेनाति ञाणसहितेन वीरियेन. दिट्ठधम्मिकसम्परायिकपरमत्थभेदञ्हि येन सुतेन इज्झति, तं सुतं नाम. उक्कट्ठनिद्देसेन दस्सेन्तो ‘‘एकनिकाय…पे… बहुस्सुता’’ति आह. आगतोति सुप्पवत्तिभावेन स्वागतो. तेनाह ‘‘पगुणो पवत्तितो’’ति. अभिधम्मे आगता कुसलादिक्खन्धादिभेदभिन्ना धम्मा सुत्तन्तपिटकेपि ओतरन्तीति ‘‘धम्मधराति सुत्तन्तपिटकधरा’’इच्चेव वुत्तं. न हि आभिधम्मिकभावेन विना निप्परियायतो सुत्तन्तपिटकञ्ञुता सम्भवति. द्वेमातिकाधराति भिक्खुभिक्खुनिमातिकावसेन द्वेमातिकाधराति वदन्ति, ‘‘विनयाभिधम्ममातिकाधरा’’ति युत्तं. परिपुच्छतीति सब्बभागेन पुच्छितब्बं पुच्छति. तेनाह ‘‘अत्थानत्थं कारणाकारणं पुच्छती’’ति. परिग्गण्हातीति विचारेति.

न एवं अत्थो दट्ठब्बोति एवं देसनानुक्कमेन अत्थो न गहेतब्बो. अञ्ञो हि देसनाक्कमो वेनेय्यज्झासयवसेन पवत्तनतो, अञ्ञो पटिपत्तिक्कमो. हेट्ठिमेन वा परिच्छेदोति सीलसमाधिपञ्ञासङ्खातेसु तीसु भागेसु कत्थचि हेट्ठिमनयेन देसनाय परिच्छेदं वेदितब्बं सीलेन, कत्थचि उपरिमेन भागेन पञ्ञाय, कत्थचि द्वीहिपि भागेहि सीलपञ्ञावसेन. इध पन सुत्ते उपरिमेन भागेन परिच्छेदो वेदितब्बोति वत्वा तं दस्सेन्तो ‘‘तस्मा’’तिआदिमाह. यस्मा वा भगवा वेनेय्यज्झासयवसेन पठमं कल्याणमित्तं दस्सेन्तो अरहत्तं पवेदेत्वा ‘‘तयिदं अरहत्तं इमाय आरद्धवीरियताय होती’’ति दस्सेन्तो वीरियारम्भं पवेदेत्वा ‘‘स्वायं वीरियारम्भो इमिना कल्याणमित्तसन्निस्सयेन भवती’’ति दस्सेन्तो निस्सयसम्पत्तिं पवेदेति हेट्ठा दस्सितनिदस्सनानुरूपन्ति दट्ठब्बं.

दुतियपापणिकसुत्तवण्णना निट्ठिता.

रथकारवग्गवण्णना निट्ठिता.