📜
३. पुग्गलवग्गो
१. समिद्धसुत्तवण्णना
२१. ततियस्स पठमे रुच्चतीति कायसक्खिआदीसु पुग्गलेसु अतिविय सुन्दरतरपणीततरभावेन ते चित्तस्स अभिरुचिउप्पादको कतमोति पुच्छति. सद्धिन्द्रियं धुरं अहोसि सद्धाधुरं मग्गवुट्ठानन्ति कत्वा, सेसिन्द्रियानि पन कथन्ति आह ‘‘सेसानी’’तिआदि. पटिविद्धमग्गोवाति तीहिपि थेरेहि अत्तनो अत्तनो पटिविद्धअरहत्तमग्गो एव कथितो, तस्मा न ¶ सुकरं एकंसेन ब्याकातुं ‘‘अयं…पे… पणीततरो चा’’ति. भुम्मन्तरेनेव कथेसि ‘‘तीसुपि पुग्गलेसु अग्गमग्गट्ठोव पणीततरो’’ति.
समिद्धसुत्तवण्णना निट्ठिता.
२. गिलानसुत्तवण्णना
२२. दुतिये हितानीति भब्यानि. वुद्धिकरानीति आरोग्यादिवुद्धिकरानि. अनुच्छविकन्ति उपट्ठानकिरियाय अनुरूपं. वातापमाररोगेनाति वातरोगेन च अपमाररोगेन च, वातनिदानेन वा अपमाररोगेन. निट्ठप्पत्तगिलानोति ‘‘इमिना रोगेन न चिरस्सेव मरिस्सती’’ति निट्ठं पत्तो गिलानो. खिपितकं नाम वमथुरोगो. कच्छूति थुल्लकच्छुआबाधो. तिणपुप्फकजरो विसमवातसम्फस्सजरोगो. येसन्ति येसं रोगानं. पटिजग्गनेनाति पटिकारमत्तेन. फासुकन्ति ब्याधिवूपसमनेन सरीरस्स फासुभावो. ब्याधिनिदानसमुट्ठानजाननेन पण्डितो, पटिकारकिरियाय युत्तकारिताय दक्खो, उट्ठानवीरियसम्पत्तिया अनलसो.
पदपरमो ¶ पुग्गलो कथितो सम्मत्तनियामोक्कमनस्स अयोग्गभावतो. अलभन्तोव तथागतप्पवेदितं धम्मविनयं सवनाय ओक्कमति नियामं कुसलेसु धम्मेसु सम्मत्तं पच्चेकबोधिं. यन्ति, यतो. ओवादं लभित्वाति आभिसमाचारिकवत्तं ओवादमत्तं. एत्तकोपि हि तस्स हितावहोति. तन्निस्सितोवाति विपञ्चितञ्ञुनिस्सितोव होति. पुनप्पुनं देसेतब्बोव सम्मत्तनियामोक्कमनस्स योग्गभावतो.
गिलानसुत्तवण्णना निट्ठिता.
३. सङ्खारसुत्तवण्णना
२३. ततिये विविधेहि आकारेहि आबाधनतो ब्याबाधोव ब्याबज्झं, कायिकं चेतसिकञ्च दुक्खं. सह ब्याबज्झेन वत्ततीति सब्याबज्झं. तेनाह ‘‘सदुक्ख’’न्ति. चेतनारासिन्ति पुब्बचेतनादिरासिं. चेतनं पुनप्पुनं पवत्तेन्तो ‘‘रासिं करोति पिण्डं करोती’’ति च वुत्तो. सदुक्खन्ति निरन्तरदुक्खं. तेनाह ‘‘साबाधं निरस्साद’’न्ति. अत्थीति उजुकं दुक्खवेदना ¶ नत्थीति अवत्तब्बत्ता वुत्तं. अनिट्ठसभावत्ता अनिट्ठारम्मणत्ता च दुक्खपक्खिकाव सा दट्ठब्बा. न हि अकुसलविपाका इट्ठा नाम अत्थी, कुसलविपाका पन उपेक्खावेदना तत्थ अप्पावसरा. अट्ठकथायं पन निरयस्स दुक्खबहुलत्ता दुक्खस्स च तत्थ बलवताय सा अब्बोहारिकट्ठाने ठिताति वुत्तं. उपमं कत्वा आहटो विसेसो विय सामञ्ञस्स यथा अयोपिण्डिरोहिनो विय रूपानन्ति. पटिभागउपमाति पटिबिम्बउपमा.
ते अग्गहेत्वाति हेट्ठिमब्रह्मलोके अग्गहेत्वा. वोमिस्सकसुखदुक्खन्ति विमिस्सकसुखदुक्खं पीतिमिस्सकभावतो. कम्मन्ति पापकम्मं. कम्मसीसेन फलं वदति. कामञ्चेत्थ ‘‘अब्याबज्झं लोकं उपपज्जती’’ति आगतं, ‘‘अब्याबज्झा फस्सा फुसन्ती’’ति पन वचनेन लोकुत्तरफस्सापि सङ्गय्हन्तीति ‘‘तीणि सुचरितानि लोकियलोकुत्तरमिस्सकानि कथितानी’’ति वुत्तं.
सङ्खारसुत्तवण्णना निट्ठिता.
४. बहुकारसुत्तवण्णना
२४. चतुत्थे ¶ अवस्सयं गतोति वट्टदुक्खपरिमुत्तिया अवस्सयो मय्हन्ति सरणगमनक्कमेन उपगतो होति. सतन्तिकन्ति सपरियत्तिधम्मं. अग्गहितसरणपुब्बस्साति अग्गहितपुब्बसरणस्स. अकताभिनिवेसस्स वसेन वुत्तन्ति तस्मिं अत्तभावे न कतो सरणगमनाभिनिवेसो येनाति अकताभिनिवेसो, तस्स वसेन वुत्तं. कामं पुब्बेपि सरणदायको आचरियो वुत्तो, पब्बज्जादायकोपि सरणदायकोव. पुब्बे पन उपासकभावापादकवसेन सरणदायको अधिप्पेतो. इदं पन गहितपब्बज्जस्स सरणगमनं. पब्बजा हि सविसेसं सरणगमनन्ति पब्बज्जादायको पुन वुत्तो. एतेति पब्बज्जादायकादयो. दुविधेन परिच्छिन्नाति लोकियधम्मसम्पापको लोकुत्तरधम्मसम्पापकोति द्विप्पकारेन परिच्छिन्ना, कताभिनिवेसअकताभिनिवेसवसेन वा. उपरीति पठममग्गतो उपरि. नेव सक्कोतीति आचरियेन कतस्स उपकारस्स महानुभावत्ता तस्स पतिकारं नाम कातुं न सक्कोति.
बहुकारसुत्तवण्णना निट्ठिता.
५. वजिरूपमसुत्तवण्णना
२५. पञ्चमे ¶ अरुइति पुराणं दुट्ठवणं वुच्चति. क-कारो पदसन्धिकरोति अरुकूपमं चित्तं एतस्साति अरुकूपमचित्तो अप्पमत्तकस्सपि दुक्खस्स असहनतो. सेसपदद्वयेपि एसेव नयो. इत्तरकालोभासेनाति परित्तमेव कालो ञाणोभासविरहेन. लगतीति कोधासङ्गवसेन कुप्पन्तो पुग्गलो सम्मुखा, ‘‘किं वदसी’’तिआदिना परम्मुखा च उपनय्हनवसेन लगति, न तण्हासङ्गवसेन. कुप्पतीति कुज्झति. ब्यापज्जतीति विपन्नचित्तो होति. थद्धभावं आपज्जति ईसकम्पि मुदुत्ताभावतो. दुट्ठारुकोति मंसलोहितानं दुट्ठभावेन पकतिभावं जहित्वा ठितो दुट्ठवणो. ‘‘दुट्ठारुता’’तिपि पठन्ति, तत्थापि ताकारो पदसन्धिकरो.
तस्साति दुट्ठारुकस्स. सवनन्ति असुचिविसन्दनं. उद्धुमातस्स वियाति कोधेन उद्धं उद्धं धुमातकस्स विय कोधूपायासस्स अविस्सज्जनतो. चण्डिकतस्साति ¶ कुपितस्स. एत्थ च किञ्चापि हेट्ठिममग्गवज्झापि किलेसा तेहि अनुप्पत्तिधम्मतं आपादितत्ता समुच्छिन्ना, तथापि तस्मिं सन्ताने अग्गमग्गस्स अनुप्पन्नत्ता तत्थ अप्पहीनापि किलेसा अत्थेवाति कत्वा तेसं ञाणानं विज्जूपमता वुत्ता, न तेहि मग्गेहि पहीनानं किलेसानं अत्थिभावतोति दट्ठब्बं.
वजिरूपमसुत्तवण्णना निट्ठिता.
६. सेवितब्बसुत्तवण्णना
२६. छट्ठे उपसङ्कमितब्बोति कालेन कालं उपसङ्कमितब्बो. अल्लीयितब्बोति छायाय विय विना भावनाय निल्लीयितब्बो. पुनप्पुनं उपासितब्बोति अभिण्हसो उपनिसीदितब्बो. अनुद्दयाति मेत्तापुब्बभागो. उपसङ्कमितुं वट्टतीति ‘‘एतस्स सीलेन अभिवुद्धि भविस्सती’’ति उपकारत्थं उपसेवनादि वट्टति.
न पटिहञ्ञिस्सतीति ‘‘अपेहि, किं एतेना’’ति पटिक्खेपाभावतो पियसीलत्ता न पटिहञ्ञिस्सति. फासु भविस्सतीति द्वीसु हि सीलवन्तेसु एकेन सीलस्स वण्णे कथिते इतरो अनुमोदति. तेन तेसं कथा फासु चेव होति पवत्तिनी च. एकस्मिं पन दुस्सीले सति दुस्सीलस्स सीलकथा दुक्कथा, नेव सीलकथा होति, न फासु होति, न पवत्तिनी. दुस्सीलस्स हि सीलकथा अफासु भविस्सति. सीलकथाय वुत्तमत्थं समाधिपञ्ञाकथासुपि अतिदिसति ¶ ‘‘समाधिपञ्ञाकथासुपि एसेव नयो’’ति. द्वे हि समाधिलाभिनो समाधिकथं सप्पञ्ञा च पञ्ञाकथं कथेन्ता रत्तिं वा दिवसं वा अतिक्कमन्तम्पि न जानन्ति.
तत्थ तत्थ पञ्ञाय अनुग्गहेस्सामीति तस्मिं तस्मिं अनुग्गहेतब्बे पञ्ञाय सोधेतब्बे वड्ढेतब्बे च अधिकसीलं निस्साय उप्पन्नपञ्ञाय अनुग्गहेस्सामीति अत्थो. तञ्च अनुग्गण्हनं सीलस्स असप्पायानुपकारधम्मे वज्जेत्वा तप्पटिपक्खसेवनेन होतीति आह ‘‘सीलस्स असप्पाये’’तिआदि. सीलस्स असप्पायानुपकारधम्मा नाम अनाचारागोचरादयो, तप्पटिपक्खतो उपकारधम्मा वेदितब्बा. तस्मिं तस्मिं ¶ ठानेति तंतंसिक्खाकोट्ठासपदट्ठाने. अनुग्गण्हाति नामाति अभिन्नं असंकिलिट्ठं कत्वा अनुग्गण्हाति नाम. खारपरिस्सावनेति रजकानं ऊसखारादिखारपरिस्सावनपटे. हायतीति सीलादिना परिहायति. सेट्ठं पुग्गलन्ति सीलादिगुणेहि सेट्ठं उत्तरितरं उत्तमं पुग्गलं.
सेवितब्बसुत्तवण्णना निट्ठिता.
७. जिगुच्छितब्बसुत्तवण्णना
२७. सत्तमे अब्भुग्गच्छतीति एत्थ अभि-सद्दापेक्खाय ‘‘न’’न्ति सामिअत्थे उपयोगवचनन्ति आह ‘‘अस्सा’’ति ‘‘तं खो पन भवन्त’’न्तिआदीसु विय. पापको कित्तिसद्दोति लामकभावेन कथेतब्बसद्दो. गूथकूपो विय दुस्सील्यन्ति एतेन दुस्सीलस्स गूथसदिसत्तमेव दस्सेति. वचनन्ति अनिट्ठवचनं. पुरिमनयेनेवाति ‘‘गूथकूपो विय दुस्सील्य’’न्तिआदिना पुब्बे वुत्तनयेन. सुचिमित्तोति सीलाचारसुद्धिया सुचिमित्तो. सह अयन्ति पवत्तन्तीति सहायाति आह ‘‘सहगामिनो’’ति.
जिगुच्छितब्बसुत्तवण्णना निट्ठिता.
८. गूथभाणीसुत्तवण्णना
२८. अट्ठमे गूथभाणीति गूथसदिसवचनत्ता गूथभाणी. यथा हि गूथं नाम महाजनस्स अनिट्ठं होति, एवमेव इमस्स पुग्गलस्स वचनं देवमनुस्सानं अनिट्ठं होति. दुग्गन्धकथन्ति किलेसासुचिसंकिलिट्ठताय गूथं विय दुग्गन्धवायनकथं. पुप्फभाणीति सुपुप्फसदिसवचनत्ता पुप्फभाणी ¶ . यथा हि फुल्लानि वस्सिकानि वा अधिमुत्तिकानि वा महाजनस्स इट्ठानि कन्तानि होन्ति, एवमेव इमस्स पुग्गलस्स वचनं देवमनुस्सानं इट्ठं होति कन्तं. पुप्फानि वियाति चम्पकसुमनादिसुगन्धपुप्फानि विय. सुगन्धकथन्ति सुचिगन्धवायनकथं किलेसदुग्गन्धाभावतो. मधुभाणीति एत्थ ‘‘मुदुभाणी’’तिपि पठन्ति. उभयत्थापि हि मधुरवचनोति अत्थो. यथा हि ¶ चतुमधुरं नाम मधुरं पणीतं, एवमेव इमस्स पुग्गलस्स वचनं देवमनुस्सानं मधुरं होति. मधुरकथन्ति कण्णसुखताय पेमनीयताय च सद्दतो अत्थतो च मधुरसभावकथं. अत्तहेतु वाति अत्तनो वा हत्थपादादिच्छेदनहरणहेतु. परहेतु वाति एत्थापि एसेव नयो. तेनाह ‘‘अत्तनो वा’’तिआदि.
‘‘नेलङ्गोति खो, भन्ते, सीलानमेतं अधिवचन’’न्ति सुत्ते (सं. नि. ४.३४७) आगतत्ता वुत्तं ‘‘एत्थ वुत्तसीलं विया’’ति. पूरेति गुणानं पारिपूरियं. सुकुमाराति अफरुसताय मुदुका कोमला. पुरस्साति एत्थ पुर-सद्दो तन्निवासिवाचको दट्ठब्बो ‘‘गामो आगतो’’तिआदीसु विय. तेनाह ‘‘नगरवासीन’’न्ति. मनं अप्पायति वड्ढेतीति मनापा. तेनाह ‘‘चित्तवुद्धिकरा’’ति.
गूथभाणीसुत्तवण्णना निट्ठिता.
९. अन्धसुत्तवण्णना
२९. नवमे अन्धोतिआदीसु पाळिपदेसु पठमो दिट्ठधम्मिकभोगसंहरणपञ्ञाचक्खुनो च सम्परायिकत्थसाधनपञ्ञाचक्खुनो च अभावा ‘‘अन्धो’’ति वुच्चति दुतियोपि, ततियो पन द्विन्नम्पि भावा ‘‘द्विचक्खू’’ति वुच्चति. पञ्ञाचक्खूति आयकोसल्लभूता पञ्ञाचक्खु. तेनाह ‘‘फातिं करेय्या’’ति. अधमुत्तमेति अधमे चेव उत्तमे च. पटिपक्खवसेनाति पटिपक्खस्स अत्थितावसेन. सुक्कसप्पटिभागाति सुक्कधम्मेहि पहायकेहि सप्पटिभागाति जानेय्य. कण्हसप्पटिभागाति कण्हधम्मेहि पहातब्बेहि सप्पटिभागाति जानेय्य.
तथाजातिकाति यादिसेहि सपुत्तदारपरिजनसञातिमित्तबन्धवग्गं अत्तानं सुखेति पीणेति, तादिसा भोगापि न सन्ति. पुञ्ञानि च न करोतीति समणब्राह्मणकपणद्धिकयाचकानं सन्तप्पनवसेन पुञ्ञानि न करोति. उभयत्थाति उभयस्मिं लोके, उभयस्मिं वा अत्थेति विग्गहोति दस्सेन्तो ‘‘इधलोके’’तिआदिमाह. उभयेनाति वुत्तमत्थं ¶ योजेत्वा दस्सेतुं ‘‘कथ’’न्तिआदि वुत्तं. यस्मिं ठानेति यस्मिंयेव ¶ ठाने. न सोचतीति सोकहेतूनं तत्थ अभावतो न सोचति.
अन्धसुत्तवण्णना निट्ठिता.
१०. अवकुज्जसुत्तवण्णना
३०. दसमे अवकुज्जपञ्ञोति निक्कुज्जपञ्ञो. तेनाह ‘‘अधोमुखपञ्ञो’’ति. पुब्बपट्ठपनाति पठमारम्भो. सन्निट्ठानन्ति कथापरियोसानं. अप्पनाति देसनाय निट्ठापनं. अनेके वा अनुसन्धियोति योजेतब्बं. समाधि वातिआदीसु लोकुत्तरधम्मा परमत्थतो सासनन्ति तदत्थोपादकसमाधि तस्स आदीति वुत्तो, तदासन्नत्ता विपस्सना, तस्स मूलभावेन एकदेसत्ता मग्गो.
सासनस्स पारिपूरिसुद्धियो नाम सत्थारा देसितनियामेनेव सिद्धा, ता पनेत्थ कथेन्तस्स वसेन गहेतब्बाति दस्सेतुं ‘‘अनूनं कत्वा देसेन्ती’’ति, ‘‘निग्गण्ठिं कत्वा देसेन्ती’’ति च वुत्तं. तत्थ निज्जटन्ति निग्गुम्बं अनाकुलं. निग्गण्ठिन्ति गण्ठिट्ठानरहितं सुविञ्ञेय्यं कत्वा.
आकिण्णानीति आकिरित्वा संकिरित्वा ठपितानीति अत्थो. तेनाह ‘‘पक्खित्तानी’’ति. उच्छङ्गो विय उच्छङ्गपञ्ञो पुग्गलो दट्ठब्बोति उच्छङ्गसदिसपञ्ञताय उच्छङ्गपञ्ञो. एवं पञ्ञा विय पुग्गलोपि उच्छङ्गो विय होति, तस्मिं धम्मानं अचिरट्ठानतोति अधिप्पायेन वुत्तं. यथा च उच्छङ्गसदिसा पञ्ञा, एवं निक्कुज्जकुम्भसदिसा पञ्ञा एवाति दट्ठब्बा.
संविदहनपञ्ञायाति ‘‘एवं कते इदं नाम भविस्सती’’ति एवं तंतंअत्थकिच्चं संविधातुं समत्थताय विचारणपञ्ञाय रहितो. सेय्योति सेट्ठो पासंसो. पुब्बभागपटिपदन्ति चित्तविसुद्धिआदिकं अरियमग्गस्स अधिगमाय पुब्बभागपटिपत्तिं.
अवकुज्जसुत्तवण्णना निट्ठिता.
पुग्गलवग्गवण्णना निट्ठिता.