📜

(६) १. ब्राह्मणवग्गो

१. पठमद्वेब्राह्मणसुत्तवण्णना

५२. ब्राह्मणवग्गस्स पठमे जराजिण्णाति जरावसेन जिण्णा, न ब्याधिआदीनं वसेन जिण्णसदिसत्ता जिण्णा. वयोवुद्धाति वयसो वुद्धिप्पत्तिया वुद्धा, न सीलादिवुद्धिया. जातिमहल्लकाति जातिया महन्तताय चिररत्तञ्ञुताय जातिमहल्लका. तयो अद्धे अतिक्कन्ताति पठमो, मज्झिमो, पच्छिमोति तयो अद्धे अतीता. ततियं वयं अनुप्पत्ताति ततो एव पच्छिमं वयं अनुप्पत्ता. अकतभयपरित्ताणाति एत्थ भयपरित्ताणन्ति दुग्गतिभयतो परित्तायकं पुञ्ञं, तं अकतं एतेहीति अकतभयपरित्ताणा. पतिट्ठाकम्मन्ति सुगतिसङ्खातप्पतिट्ठावहं कम्मं. उपसंहरीयतीति सम्पापीयति. ‘‘उपनीयती’’ति वुत्तं, किं केन उपनीयतीति आह ‘‘अयञ्हि जातिया जरं उपनीयती’’तिआदि. अयन्ति लोको. जातो न जातभावेनेव तिट्ठति, अथ खो ततो परं जरं पापीयति, जराय ब्याधिं पापीयति. एवं परतो परं दुक्खमेव उपनीयति.

तायनट्ठेनाति रक्खनट्ठेन. निलीयनट्ठेनाति निलीनट्ठानभावेन. पतिट्ठानट्ठेनाति पतिट्ठानभावेन. अवस्सयनट्ठेनाति अवस्सयितब्बभावेन. उत्तमगतिवसेनाति परमगतिभावेन.

पठमद्वेब्राह्मणसुत्तवण्णना निट्ठिता.

२. दुतियद्वेब्राह्मणसुत्तवण्णना

५३. दुतिये भजितब्बट्ठेन परेसं भाजितब्बट्ठेन भाजनं, भण्डकं.

दुतियद्वेब्राह्मणसुत्तवण्णना निट्ठिता.

३-४. अञ्ञतरब्राह्मणसुत्तादिवण्णना

५४-५५. ततिये येसं रागादीनं अप्पहानेन पुरिसस्स अत्तब्याबाधादीनं सम्भवो, पहानेन असम्भवोति एवं रागादीनं पहायको अरियधम्मो महानुभावताय महानिसंसताय च सामं पस्सितब्बोति सन्दिट्ठिको. इमिना नयेन सेसेसु पदेसुपि यथारहं नीहरित्वा वत्तब्बो. सद्दत्थो पन विसुद्धिमग्गसंवण्णनासु (विसुद्धि. महाटी. १.१४७) वुत्तनयेन वेदितब्बो. चतुत्थं उत्तानत्थमेव.

अञ्ञतरब्राह्मणसुत्तादिवण्णना निट्ठिता.

५. निब्बुतसुत्तवण्णना

५६. पञ्चमे न कालन्तरे पत्तब्बन्ति यदा सच्चप्पटिवेधो, तदा एव लद्धब्बत्ता न कालन्तरे पत्तब्बं. मग्गञाणेन उपनेतब्बत्ता उपनेय्यं. उपनेय्यमेव ओपनेय्यिकन्ति आह ‘‘पटिपत्तिया उपगन्तब्ब’’न्ति.

निब्बुतसुत्तवण्णना निट्ठिता.

६. पलोकसुत्तवण्णना

५७. छट्ठे आचरियपाचरियानन्ति आचरियानम्पि आचरियानं. निरन्तरफुटो नेरयिकसत्तेहि निरयगामिकम्मस्स कारकानं बहुभावा. उभयम्पेतन्ति यथावुत्तं अत्थद्वयं. घननिवासतन्ति गामानं घनसन्निवासतं. एकन्तेनेव अधम्मोति अयोनिसोमनसिकारहेतुकत्ता अनत्थहेतुताय च नियमेनेव अधम्मो. न अधम्मरागोति अधिप्पेतोति परपरिक्खारेसु रागो विय न महासावज्जोति कत्वा वुत्तं. तथा हि सकसकपरिक्खारविसयो रागो विसमलोभो विय न एकन्ततो अपायुप्पत्तिजनको. परपरिक्खारेसु उप्पज्जमानस्स महासावज्जताय अधम्मरागता. लोभस्स समकालो नाम नत्थि कायदुच्चरितादीनं विय अयोनिसोमनसिकारसमुट्ठानत्ता. एसाति एसो पापधम्मो. समलोभो विसमलक्खणाभावतो. तथा हि तंसमुट्ठानो पयोगो मिच्छाचारोति न वुच्चति. अवत्थुपटिसेवनसङ्खातेनाति यं लोकियसाधुसमनुञ्ञातं रागस्स वत्थुट्ठानं, ततो अञ्ञस्मिं वत्थुस्मिं पटिसेवनसङ्खातेन.

विविधसस्सानन्ति सालिवीहिआदिनानप्पकारसस्सानं. दुस्सस्सन्ति पच्चयदूसेन दूसितं सस्सं. सम्पज्जमानेति निप्फज्जनतो पगेव गब्भपरिवुद्धिकाले. पाणकाति सलभादिपाणका. पतन्तीति सस्सानं मत्थके पतन्ति. सलाकामत्तमेव सम्पज्जतीति वड्ढित्वा गब्भं गहेतुं असमत्थं सम्पज्जति. तेति वाळअमनुस्सा. लद्धोकासाति यक्खाधिपतीहि अनुञ्ञातत्ता लद्धोकासा.

पलोकसुत्तवण्णना निट्ठिता.

७. वच्छगोत्तसुत्तवण्णना

५८. सत्तमे महाविपाकन्ति उळारफलं बहुविपाकं. धम्मो नाम कथितकथा ‘‘अत्थं दहति विदहती’’ति कत्वा. अनुधम्मो नाम पटिकथनं ‘‘तं अनुगतो धम्मो’’ति कत्वा. सह धम्मेनाति सहधम्मो, सो एव सहधम्मिको. धम्मसद्दो चेत्थ कारणपरियायोति आह ‘‘सकारणो’’ति. वादस्साति वचनस्स. अनुपातो अनुपच्छा पवत्ति.

परिपन्थे तिट्ठतीति पारिपन्थिको. पन्थे ठत्वा परेसं सापतेय्यं छिन्दनतो पन्थदूहनचोरो. यदि पच्चवेक्खणञाणं, कथं तं असेक्खन्ति आह ‘‘असेक्खस्स पवत्तत्ता’’ति. इतरानीति सीलक्खन्धादीनि. सयम्पीति पि-सद्दो ‘‘असेक्खस्स पवत्ता चा’’ति इममत्थं सम्पिण्डेति.

निब्बिसेवनोति विसेवनरहितो विगतविलोमभावो. न उपपरिक्खन्तीति न विचारेन्ति. जातिं निब्बत्तिं याति उपगच्छतीति जातियो, जातोति अत्थो. तेनाह ‘‘यत्थ कत्थचि कुलजाते’’ति.

केवलीति केवलवा, पारिपूरिमाति अत्थो. तेनाह ‘‘परिपुण्णभावेन युत्तो’’ति. एतं केवलीति पदं. अभिञ्ञापारन्ति अभिजानस्स पारं. परियन्तं गतत्ता पारगू. एस नयो सेसपदेसुपि. खेत्तविनिच्छयसवनेनाति ‘‘इमेहि सीलादिगुणसम्पन्ना सदेवके लोके पुञ्ञस्स खेत्तं, तदञ्ञो न खेत्त’’न्ति एवं खेत्तविनिच्छयसवनेन रहिता.

वच्छगोत्तसुत्तवण्णना निट्ठिता.

८. तिकण्णसुत्तवण्णना

५९. अट्ठमे दुरासदाति दुरुपसङ्कमना. गरहा मुच्चिस्सतीति मयि एवं कथेन्ते समणो गोतमो किञ्चि कथेस्सति, एवं मे वचनमत्तम्पि न लद्धन्ति अयं गरहा मुच्चिस्सतीति. पण्डिताति पण्डिच्चेन समन्नागता. धीराति धितिसम्पन्ना. ब्यत्ताति परवादमद्दनसमत्थेन वेय्यत्तियेन समन्नागता. बहुस्सुताति बाहुसच्चवन्तो. वादिनोति वादिमग्गकुसला. सम्मताति बहुनो जनस्स साधुसम्मता. पण्डितादिआकारपरिच्छेदन्ति तेसं तेविज्जानं पण्डिताकारादिआकारपरिच्छेदं. आकारसद्दो कारणपरियायो, परिच्छेदसद्दो परिमाणत्थोति आह ‘‘एत्तकेन कारणेना’’ति.

यथाति येनाकारेन, येन कारणेनाति अत्थो. तेनाह ‘‘यथाति कारणवचन’’न्ति. ‘‘द्वीहिपि पक्खेही’’ति वत्वा ते पक्खे सरूपतो दस्सेन्तो ‘‘मातितो च पितितो चा’’ति आह. तेसं पक्खानं वसेनस्स सुजाततं दस्सेतुं ‘‘यस्स माता’’तिआदि वुत्तं. जनकजनिकाभावेन विनापि लोके मातापितुसमञ्ञा दिस्सति, इध पन सा ओरसपुत्तवसेनेव इच्छिताति दस्सेतुं ‘‘संसुद्धगहणिको’’ति वुत्तं. गब्भं गण्हाति धारेतीति गहणी, गब्भासयसञ्ञितो मातुकुच्छिप्पदेसो. यथाभुत्तस्स आहारस्स विपाचनवसेन गण्हनतो अछड्डनतो गहणी, कम्मजतेजोधातु.

पिता च माता च पितरो, पितूनं पितरो पितामहा, तेसं युगो पितामहयुगो, तस्मा ‘‘याव सत्तमा पितामहयुगा पितामहद्वन्दा’’ति एवमेत्थ अत्थो दट्ठब्बो. अट्ठकथायं पन द्वन्दं अग्गहेत्वा ‘‘युगन्ति आयुप्पमाणं वुच्चती’’ति वुत्तं. युग-सद्दस्स च अत्थकथा दस्सिता ‘‘पितामहोयेवपितामहयुग’’न्ति. पुब्बपुरिसाति पुरिसग्गहणञ्चेत्थ उक्कट्ठनिद्देसवसेन कतन्ति दट्ठब्बं. एवञ्हि ‘‘मातितो’’ति पाळिवचनं समत्थितं होति. अक्खित्तोति अक्खेपो. अनवक्खित्तोति सद्धथालिपाकादीसु अनवक्खित्तो न छड्डितो. जातिवादेनाति हेतुम्हि करणवचनन्ति दस्सेतुं ‘‘केन कारणेना’’तिआदि वुत्तं. एत्थ च ‘‘उभतो…पे… पितामहयुगा’’ति एतेन ब्राह्मणस्स योनिदोसाभावो दस्सितो संसुद्धगहणिकताकित्तनतो. ‘‘अक्खित्तो’’ति इमिना किरियापराधाभावो. संसुद्धजातिकापि हि सत्ता किरियापराधेन खेपं पापुणन्ति. ‘‘अनुपक्कुट्ठो’’ति इमिना अयुत्तसंसग्गाभावो. अयुत्तसंसग्गञ्हि पटिच्च सत्ता सुद्धजातिका किरियापराधरहितापि अक्कोसं लभन्ति.

न्ति गरहावचनं. मन्ते परिवत्तेतीति वेदे सज्झायति, परियापुणातीति अत्थो. मन्ते धारेतीति यथाअधीते मन्ते असम्मुट्ठे कत्वा हदये ठपेति.

ओट्ठपहतकरणवसेनाति अत्थावधारणवसेन. सनिघण्डुकेटुभानन्ति एत्थ वचनीयवाचकभावेन अत्थं सद्दञ्च खण्डति भिन्दति विभज्ज दस्सेतीति निखण्डु, सो एव इध ख-कारस्स घ-कारं कत्वा ‘‘निघण्डू’’ति वुत्तो. किटति गमेति किरियादिविभागं, तं वा अनवसेसपरियादानतो गमेन्तो पूरेतीति केटुभं. वेवचनप्पकासकन्ति परियायसद्ददीपकं, एकेकस्स अत्थस्स अनेकपरियायवचनविभावकन्ति अत्थो. निदस्सनमत्तञ्चेतं अनेकेसम्पि अत्थानं एकसद्दवचनीयताविभावनवसेनपि तस्स गन्थस्स पवत्तत्ता. वचीभेदादिलक्खणा किरिया कप्पीयति विकप्पीयति एतेनाति किरियाकप्पो, सो पन वण्णपदसम्बन्धपदत्थादिविभागतो बहुकप्पोति आह ‘‘किरियाकप्पविकप्पो’’ति. इदञ्च मूलकिरियाकप्पगन्थं सन्धाय वुत्तं. सो हि महाविसयो सतसहस्सपरिमाणो नमाचरियादिप्पकरणं. ठानकरणादिविभागतो निब्बचनविभागतो च अक्खरा पभेदीयन्ति एतेहीति अक्खरप्पभेदा, सिक्खानिरुत्तियो. एतेसन्ति चतुन्नं वेदानं.

पदन्ति चतुब्बिधं, पञ्चविधं वा पदं, तं पदं कायतीति पदको, तेयेव वा वेदे पदसो कायतीति पदको. तदवसेसन्ति वुत्तावसेसं वाक्यं. एत्तावता सद्दब्याकरणं वत्वा पुन ‘‘ब्याकरण’’न्ति अत्थब्याकरणमाह. तं तं सद्दं तदत्थञ्च ब्याकरोति ब्याचिक्खति एतेनाति ब्याकरणं, सद्दसत्थं. आयतिं हितं तेन लोको न यतति न ईहतीति लोकायतं. तञ्हि गन्थं निस्साय सत्ता पुञ्ञकिरियाय चित्तम्पि न उप्पादेन्ति.

असीति महासावकाति अञ्ञासिकोण्डञ्ञो, वप्पो, भद्दियो, महानामो, अस्सजि, नाळको, यसो, विमलो, सुबाहु, पुण्णजि, गवम्पति, उरुवेलकस्सपो, नदीकस्सपो, गयाकस्सपो, सारिपुत्तो, महामोग्गल्लानो, महाकस्सपो, महाकच्चानो, महाकोट्ठिको, महाकप्पिनो, महाचुन्दो, अनुरुद्धो, कङ्खारेवतो, आनन्दो, नन्दको, भगु, नन्दियो, किमिलो, भद्दियो, राहुलो, सीवलि, उपालि, दब्बो, उपसेनो, खदिरवनियरेवतो, पुण्णो मन्तानिपुत्तो, पुण्णो सुनापरन्तको, सोणो कुटिकण्णो, सोणो कोळिविसो, राधो, सुभूति, अङ्गुलिमालो, वक्कलि, काळुदायी, महाउदायी, पिलिन्दवच्छो, सोभितो, कुमारकस्सपो, रट्ठपालो, वङ्गीसो, सभियो, सेलो, उपवाणो, मेघियो, सागतो, नागितो, लकुण्डकभद्दियो, पिण्डोलो भारद्वाजो, महापन्थको, चूळपन्थको, बाकुलो, कुण्डधानो, दारुचीरियो, यसोजो, अजितो , तिस्समेत्तेय्यो, पुण्णको, मेत्तगु, धोतको, उपसीवो, नन्दो, हेमको, तोदेय्यो, कप्पो, जतुकण्णी, भद्रावुधो, उदयो, पोसलो, मोघराजा, पिङ्गियोति एते असीति महासावका नाम.

कस्मा पनेते एव थेरा ‘‘महासावका’’ति वुच्चन्तीति? अभिनीहारस्स महन्तभावतो. तथा हि द्वे अग्गसावकापि महासावकेसु अन्तोगधा. ते हि सावकपारमिञाणस्स मत्थकप्पत्तिया सावकेसु अग्गधम्माधिगमेन अग्गट्ठाने ठितापि अभिनीहारमहन्ततासामञ्ञेन ‘‘महासावका’’तिपि वुच्चन्ति, इतरे पन पकतिसावकेहि सातिसयं महाभिनीहारा. तथा हि ते पदुमुत्तरस्स भगवतो काले कतपणिधाना, ततो एव सातिसयं अभिञ्ञासमापत्तीसु वसिनो पभिन्नप्पटिसम्भिदा च. कामं सब्बेपि अरहन्तो सीलविसुद्धिआदिके सम्पादेत्वा चतूसु सतिपट्ठानेसु सुप्पतिट्ठितचित्ता सत्त बोज्झङ्गे यथाभूतं भावेत्वा मग्गप्पटिपाटिया अनवसेसतो किलेसे खेपेत्वा अग्गफले पतिट्ठहन्ति, तथापि यथा सद्धाविमुत्ततो दिट्ठिप्पत्तस्स, पञ्ञाविमुत्ततो च उभतोभागविमुत्तस्स पुब्बभागभावनाविसेससिद्धो मग्गभावनाविसेसो, एवं अभिनीहारमहन्तत्तपुब्बयोगमहन्तत्ता हि ससन्ताने सातिसयस्स गुणविसेसस्स निप्फादितत्ता सीलादीहि गुणेहि महन्ता सावकाति महासावका. तेसुयेव पन ये बोधिपक्खियधम्मेसु पामोक्खभावेन धुरभूतानं सम्मादिट्ठिसङ्कप्पादीनं सातिसयं किच्चानुभावनिप्फत्तिया कारणभूताय तज्जाभिनीहाराभिनीहटाय सक्कच्चं निरन्तरं चिरकालसम्भाविताय सम्मापटिपत्तिया यथाक्कमं पञ्ञाय समाधिस्मिञ्च उक्कट्ठपारमिप्पत्तिया सविसेसं सब्बगुणेहि अग्गभावे ठिता, ते सारिपुत्तमोग्गल्लाना. इतरे अट्ठसत्तति थेरा सावकपारमिया मत्थके सब्बसावकानं अग्गभावेन अट्ठितत्ता ‘‘महासावका’’इच्चेव वुच्चन्ति. पकतिसावका पन अभिनीहारमहन्तत्ताभावतो पुब्बयोगमहन्तत्ताभावतो च ‘‘सत्थुसावका’’इच्चेव वुच्चन्ति. ते पन अग्गसावका विय महासावका विय च न परिमिता, अथ खो अनेकसता अनेकसहस्सा.

वयतीति वयो, आदिमज्झपरियोसानेसु कत्थचि अपरिकिलमन्तो अवित्थायन्तो ते गन्थे सन्तानेति पणेतीति अत्थो. द्वे पटिसेधा पकतिं गमेन्तीति दस्सेतुं ‘‘अवयो न होती’’ति वत्वा तत्थ अवयं दस्सेतुं ‘‘अवयो नाम…पे… न सक्कोती’’ति वुत्तं.

इधाति इमस्मिं सुत्ते. एतन्ति ‘‘विविच्चेव कामेही’’तिआदिवचनं. ततियविज्जाधिगमाय पटिपत्तिक्कमो विसुद्धिमग्गे (विसुद्धि. १.७०) सातिसयं वित्थारितो, तथा इध अवत्तुकामताय भयभेरवसुत्तादीसु (म. नि. १.३४ आदयो) विय सङ्खेपतो च वत्तुकामताय ‘‘द्विन्नं विज्जान’’मिच्चेव वुत्तं.

विज्जाति पुब्बेनिवासप्पटिच्छादकस्स मोहक्खन्धस्स विज्जनट्ठेनपि विज्जा. मोहो पटिच्छादकट्ठेन तमोति वुच्चति तमो वियाति कत्वा. कातब्बतो करणं, ओभासोव करणं ओभासकरणं, अत्तनो पच्चयेहि ओभासभावेन निब्बत्तेतब्बट्ठेनाति अत्थो. अयं अत्थोति अयमेव अधिप्पेतत्थो. पसंसावचनन्ति तस्सेव अत्थस्स थोमनावचनं पटिपक्खविधमनपवत्तिविसेसानं बोधनतो. योजनाति पसंसावसेन वुत्तपदानं अत्थदस्सनवसेन वुत्तपदस्स च योजना. अविज्जा विहताति एतेन विज्जनट्ठेन विज्जाति अयम्पि अत्थो दीपितोति दट्ठब्बं. यस्मा विज्जा उप्पन्नाति एतेन विज्जापटिपक्खा अविज्जा, पटिपक्खता चस्सा पहातब्बभावेन विज्जाय च पहायकभावेनाति दस्सेति. इतरस्मिम्पि पदद्वयेति ‘‘तमो विहतो, आलोको उप्पन्नो’’ति पदद्वयेपि. एसेव नयोति यथावुत्तयोजनं अतिदिसति. तत्थायं योजना – एवं अधिगतविज्जस्स तमो विहतो विद्धस्तो. कस्मा? यस्मा आलोको उप्पन्नो ञाणालोको पातुभूतोति. पेसितत्तस्साति यथाधिप्पेतत्थसिद्धिप्पत्तिं विस्सट्ठचित्तस्स, पठमविज्जाधिगमाय पेसितचित्तस्साति वुत्तं होति.

विपस्सनापादकन्ति इमिना तस्स झानचित्तस्स निब्बेधभागियतमाह. विपस्सना तिविधा विपस्सकपुग्गलभेदेन. महाबोधिसत्तानञ्हि पच्चेकबोधिसत्तानञ्च विपस्सना चिन्तामयञाणसंवड्ढितत्ता सयम्भुञाणभूता, इतरेसं सुतमयञाणसंवड्ढितत्ता परोपदेससम्भूता. सा ‘‘ठपेत्वा नेवसञ्ञानासञ्ञायतनं अवसेसरूपारूपज्झानानं अञ्ञतरतो वुट्ठाया’’तिआदिना अनेकधा अरूपमुखवसेन चतुधातुववत्थाने वुत्तानं तेसं तेसं धातुपरिग्गहमुखानं अञ्ञतरमुखवसेन च अनेकधाव विसुद्धिमग्गे (विसुद्धि. १.३०६) नानानयतो विभाविता. महाबोधिसत्तानं पन चतुवीसतिकोटिसतसहस्समुखेन पभेदगमनतो नानानयं सब्बञ्ञुतञ्ञाणसन्निस्सयस्स अरियमग्गञाणस्स अधिट्ठानभूतं पुब्बभागञाणगब्भं गण्हापेन्तं परिपाकं गच्छन्तं परमगम्भीरं सण्हसुखुमतरं अनञ्ञसाधारणं विपस्सनाञाणं होति, यं अट्ठकथासु ‘‘महावजिरञाण’’न्ति वुच्चति. यस्स च पवत्तिविभागेन चतुवीसतिकोटिसतसहस्सप्पभेदस्स पादकभावेन समापज्जियमाना चतुवीसतिकोटिसतसहस्ससङ्खा देवसिकं सत्थु वळञ्जनकसमापत्तियो वुच्चन्ति, स्वायं बुद्धानं विपस्सनाचारो परमत्थमञ्जूसायं विसुद्धिमग्गसंवण्णनायं (विसुद्धि. महाटी. १.१४४) दस्सितो, अत्थिकेहि ततो गहेतब्बोति. इध पन सावकानं विपस्सनाचारं सन्धाय ‘‘विपस्सनापादक’’न्ति वुत्तं.

कामं हेट्ठिममग्गञाणानिपि आसवानं खेपनञाणानि एव, अनवसेसतो पन तेसं खेपनं अग्गमग्गञाणेनेवाति आह ‘‘अरहत्तमग्गञाणत्थाया’’ति. आसवविनासनतोति आसवानं निस्सेसं समुच्छिन्दनतो. आसवानं खये ञाणं आसवक्खयञाणन्ति दस्सेन्तो ‘‘तत्र चेतं ञाण’’न्ति वत्वा ‘‘खये’’ति आधारे भुम्मं, न विसयेति दस्सेन्तो ‘‘तत्थ परियापन्नत्ता’’ति आह. अभिनीहरतीति अभिमुखं नीहरति, यथा मग्गाभिसमयो होति, सवनं तदभिमुखं पवत्तेति. इदं दुक्खन्ति दुक्खस्स अरियसच्चस्स तदा भिक्खुना पच्चक्खतो गहितभावदस्सनं. एत्तकं दुक्खन्ति तस्स परिच्छिज्ज गहितभावदस्सनं. न इतो भिय्योति तस्स अनवसेसतो गहितभावदस्सनं. तेनाह ‘‘सब्बम्पि दुक्खसच्च’’न्तिआदि. सरसलक्खणपटिवेधेनाति सभावसङ्खातस्स लक्खणस्स असम्मोहतो पटिविज्झनेन. असम्मोहपटिवेधोति च यथा तस्मिं ञाणे पवत्ते पच्छा दुक्खसच्चस्स सरूपादिपरिच्छेदे सम्मोहो न होति, तथा पवत्ति. तेनेवाह ‘‘यथाभूतं पजानाती’’ति. दुक्खं समुदेति एतस्माति दुक्खसमुदयो. यं ठानं पत्वाति यं निब्बानं मग्गस्स आरम्मणपच्चयट्ठेन कारणभूतं आगम्म. पत्वाति च तदुभयवतो पुग्गलस्स पवत्तियाति कत्वा वुत्तं. पत्वाति वा पापुणनहेतु. अप्पवत्तिन्ति अप्पवत्तिनिमित्तं. ते वा न पवत्तन्ति एत्थाति अप्पवत्ति, निब्बानं. तस्साति दुक्खनिरोधस्स. सम्पापकन्ति सच्छिकिरियावसेन सम्मदेव पापकं.

किलेसवसेनाति आसवसङ्खातकिलेसवसेन. यस्मा आसवानं दुक्खसच्चपरियायो तप्परियापन्नत्ता सेससच्चानञ्च तंसमुदयादिपरियायो अत्थि, तस्मा वुत्तं ‘‘परियायतो’’ति. दस्सेन्तो सच्चानीति योजना. आसवानञ्चेत्थ गहणं ‘‘आसवानं खयञाणाया’’ति आरद्धत्ता. तथा हि ‘‘कामासवापि चित्तं विमुच्चती’’तिआदिना आसवविमुत्तिसीसेनेव सब्बकिलेसविमुत्ति वुत्ता. ‘‘इदं दुक्खन्ति यथाभूतं पजानाती’’तिआदिना मिस्सकमग्गो इध कथितोति ‘‘सह विपस्सनाय कोटिप्पत्तं मग्गं कथेसी’’ति वुत्तं. जानतो पस्सतोति इमिना परिञ्ञासच्छिकिरियाभावनाभिसमया वुत्ता. विमुच्चतीति इमिना पहानाभिसमयो वुत्तोति आह ‘‘इमिना मग्गक्खणं दस्सेती’’ति. जानतोपस्सतोति वा हेतुनिद्देसो. यं जाननहेतु कामासवापि चित्तं विमुच्चतीति योजना. धम्मानञ्हि समानकालिकानम्पि पच्चयपच्चयुप्पन्नता सहजातकोटिया लब्भति. भवासवग्गहणेनेव एत्थ भवरागस्स विय भवदिट्ठियापि समवरोधोति दिट्ठासवस्सपि सङ्गहो दट्ठब्बो.

खीणा जातीतिआदीहि पदेहि. तस्साति पच्चवेक्खणञाणस्स. भूमिन्ति पवत्तिट्ठानं. येनाधिप्पायेन ‘‘कतमा पनस्सा’’तिआदिना चोदना कता, तं विवरन्तो ‘‘न तावस्सा’’तिआदिमाह . तत्थ न तावस्स अतीता जाति खीणा मग्गभावनायाति अधिप्पायो. तत्थ कारणमाह ‘‘पुब्बेव खीणत्ता’’ति. न अनागता अस्स जाति खीणाति योजना. न अनागताति च अनागतभावसामञ्ञं गहेत्वा लेसेन चोदेति. तेनाह ‘‘अनागते वायामाभावतो’’ति. अनागतविसेसो पनेत्थ अधिप्पेतो, तस्स खेपने वायामो लब्भतेव. तेनाह ‘‘या पन मग्गस्सा’’तिआदि. एकचतुपञ्चवोकारभवेसूति भवत्तयग्गहणं वुत्तनयेन अनवसेसतो जातिया खीणभावदस्सनत्थं. न्ति यथावुत्तं जातिं. सोति खीणासवो भिक्खु.

ब्रह्मचरियवासो नाम इध मग्गब्रह्मचरियस्स निब्बत्तनमेवाति आह ‘‘परिवुत्थ’’न्ति. सम्मादिट्ठिया चतूसु सच्चेसु परिञ्ञादिकिच्चसाधनवसेन पवत्तमानाय सम्मासङ्कप्पादीनम्पि दुक्खसच्चे परिञ्ञाभिसमयानुगुणा पवत्ति, इतरेसु च सच्चेसु नेसं पहानाभिसमयादिवसेन पवत्ति पाकटा एव. तेन वुत्तं ‘‘चतूसु सच्चेसु चतूहि मग्गेहि परिञ्ञापहानसच्छिकिरियाभावनाभिसमयवसेना’’ति. पुथुज्जनकल्याणकादयोति आदि-सद्देन सत्तसेखं सङ्गण्हाति.

इत्थत्तायाति इमे पकारा इत्थं, तब्भावो इत्थत्तं, तदत्थन्ति वुत्तं होति. ते पन पकारा अरियमग्गब्यापारभूता परिञ्ञादयो इधाधिप्पेताति आह ‘‘एवंसोळसविधकिच्चभावाया’’ति. ते हि मग्गं पच्चवेक्खतो मग्गानुभावेन पाकटा हुत्वा उपट्ठहन्ति, परिञ्ञादीसु च पहानमेव पधानं तदत्थत्ता इतरेसन्ति आह ‘‘किलेसक्खयाय वा’’ति. पहीनकिलेसपच्चवेक्खणवसेन वा एतं वुत्तं. दुतियविकप्पे इत्थत्तायाति निस्सक्के सम्पदानवचनन्ति आह ‘‘इत्थभावतो’’ति . अपरन्ति अनागतं. इमे पन चरिमकत्तभावसङ्खाता पञ्चक्खन्धा. परिञ्ञाता तिट्ठन्तीति एतेन तेसं अप्पतिट्ठतं दस्सेति. अपरिञ्ञामूलका हि पतिट्ठा. यथाह ‘‘कबळीकारे चे, भिक्खवे, आहारे अत्थि रागो, अत्थि नन्दी, अत्थि तण्हा, पतिट्ठितं तत्थ विञ्ञाणं विरुळ्ह’’न्तिआदि (सं. नि. २.६४; कथा. २९६; महानि. ७). तेनेवाह – ‘‘छिन्नमूलका रुक्खा विया’’तिआदि.

यस्साति पुथुज्जनस्स. तस्स हि सीलं कदाचि वड्ढति, कदाचि हायति. सेक्खापि पन सीलेसु परिपूरकारिनोव, असेक्खेसु वत्तब्बमेव नत्थि. तेनाह ‘‘खीणासवस्सा’’तिआदि. वसिप्पत्तन्ति वसीभावप्पत्तं. सुट्ठु समाहितन्ति अग्गफलसमाधिना सम्मदेव समाहितं. धितिसम्पन्नन्ति अग्गफलधितिया समन्नागतं. मच्चुं जहित्वा ठितन्ति आयतिं पुनब्भवाभावतो वुत्तं. कथं पुनब्भवाभावोति आह ‘‘सब्बे पापधम्मे पजहित्वा ठित’’न्ति. सब्बस्सपि ञेय्यधम्मस्स चतुसच्चन्तोगधत्ता वुत्तं ‘‘बुद्धन्ति चतुसच्चबुद्ध’’न्ति. बुद्धसावकाति सावकबुद्धा नमस्सन्ति, पगेव इतरा पजा. इतरा हि पजा सावकेपि नमस्सन्ति. इति एत्तकेन ठानेन सम्मासम्बुद्धस्स वसेन गाथानं अत्थं वत्वा इदानि सावकस्सपि वसेन अत्थं योजेत्वा दस्सेतुं ‘‘अथ वा’’तिआदि वुत्तं. सावकोपि गोतमो मुखनिब्बत्तेन सम्पत्तेन सम्बन्धेन, यतो सब्बेपि अरियसावका भगवतो ओरसपुत्ताति वुच्चन्तीति.

निवुस्सतीति निवासो, निवुत्थो खन्धसन्तानोति आह ‘‘निवुत्थक्खन्धपरम्पर’’न्ति. अवेति, अवेदीति पाठद्वयेनपि पुब्बेनिवासञाणस्स किच्चसिद्धिंयेव दस्सेति. एकत्तकायएकत्तसञ्ञिभावसामञ्ञतो वेहप्फलापि एत्थेव सङ्गहं गच्छन्तीति ‘‘छ कामावचरे, नव ब्रह्मलोके’’इच्चेव वुत्तं. इतरे पन अपचुरभावतो न वुत्ता. एकच्चानं अविसयभावतो च अवचनं दट्ठब्बं. जाति खीयति एतेनाति जातिक्खयो, अरहत्तन्ति आह ‘‘अरहत्तं पत्तो’’ति. ‘‘अभिञ्ञाया’’ति वत्तब्बे यकारलोपेन ‘‘अभिञ्ञा’’ति निद्देसो कतोति आह ‘‘जानित्वा’’ति. किच्चवोसानेनाति चतूहि मग्गेहि कत्तब्बस्स सोळसविधस्स किच्चस्स परियोसानेन. वोसितोति परियोसितो, निट्ठितोति अत्थो. मोनेय्येन समन्नागतोति कायमोनेय्यादीहि समन्नागतो. लपितं लपतीति लपितलापनो. अत्तपच्चक्खतो ञत्वाति इमिना तेसं विज्जानं पटिलद्धभावं दीपेति.

तिकण्णसुत्तवण्णना निट्ठिता.

९. जाणुस्सोणिसुत्तवण्णना

६०. नवमे देय्यधम्मस्सेतं नामन्ति यागं करोन्तेन दातब्बदेय्यधम्मं सन्धाय वदति तदञ्ञस्स पाळियं देय्यधम्मग्गहणेनेव गहितत्ता. मतकभत्तन्ति मतके उद्दिस्स दातब्बभत्तं, पितुपिण्डन्ति वुत्तं होति. वरपुरिसानन्ति विसिट्ठपुरिसानं, उत्तमपुरिसानन्ति अत्थो. सब्बमेतं दानन्ति यथावुत्तभेदं यञ्ञसद्धादिदानं.

जाणुस्सोणिसुत्तवण्णना निट्ठिता.

१०. सङ्गारवसुत्तवण्णना

६१. दसमे जिण्णानं हत्थिसालादीनं पटिसङ्खरणं पुन पाकतिककरणं जिण्णपटिसङ्खरणं , तस्स कारको जिण्णपटिसङ्खरणकारको. बाहिरसमयेति सत्थुसासनतो बाहिरे अञ्ञतित्थियसमये. सब्बचतुक्केनातिआदीसु सब्बेसु द्विपदचतुप्पदादिभेदेसु पाणेसु एकेकस्मिं चत्तारो चत्तारो पाणे वधित्वा यजितब्बं यञ्ञं सब्बचतुक्कं नाम. सेसेसुपि इमिना नयेन अत्थो वेदितब्बो. यस्स वा तस्स वाति निस्सक्के सामिवचनन्ति आह ‘‘यस्मा वा तस्मा वा’’ति. एवमस्सायन्ति एत्थ अस्सूति निपातमत्तन्ति आह ‘‘एवं सन्तेपि अय’’न्ति.

वड्ढेन्तोति पट्ठपेन्तो. मग्गब्रह्मचरियस्स ओगधं मूलं पतिट्ठाभूतं ब्रह्मचरियोगधं. तेनाह ‘‘अरहत्तमग्गसङ्खातस्सा’’तिआदि. उक्कट्ठनिद्देसेन चेत्थ अरहत्तमग्गस्सेव गहणं कतन्ति दट्ठब्बं. उत्तमं पतिट्ठाभूतं आरम्मणूपनिस्सयभावेन.

अप्पेहि वेय्यावच्चकरादीहि अत्थो एतिस्साति अप्पट्ठा त्थ-कारस्स ट्ठ-कारं कत्वा. तेनाह ‘‘यत्थ बहू’’तिआदि. यत्थाति यस्सं पटिपदायं . अप्पो समारम्भो एतस्साति अप्पसमारम्भो. पासंसाति पसंसारहा. एतं येव कथापेस्सामीति एतेनेव ब्राह्मणेन कथापेस्सामि.

सोप्पेनाति निद्दाय. पमादेनाति जागरियादीसु अननुयुञ्जनतो सतिविप्पवासलक्खणेन पमादेन. पच्चनीकपटिहरणवसेनाति पटिपक्खापनयनवसेन. तथा हि भगवतो च सासनस्स च पटिपक्खा तित्थिया, तेसं हरणतो पटिहारियं. ते हि दिट्ठिहरणवसेन दिट्ठिप्पकासने असमत्थभावेन च इद्धिआदेसनानुसासनीहि हरिता अपनीता होन्तीति. ‘‘पटी’’ति वा अयं सद्दो ‘‘पच्छा’’ति एतस्स अत्थं बोधेति ‘‘तस्मिं पटिपविट्ठस्मिं, अञ्ञो आगञ्छि ब्राह्मणो’’तिआदीसु (सु. नि. ९८५; चूळनि. वत्थुगाथा ४) विय, तस्मा समाहिते चित्ते विगतूपक्किलेसे कतकिच्चेन पच्छा हरितब्बं पवत्तेतब्बन्ति पटिहारियं, अत्तनो वा उपक्किलेसेसु चतुत्थज्झानमग्गेहि हरितेसु पच्छाहरणं पटिहारियं, इद्धिआदेसनानुसासनियो च विगतूपक्किलेसेन कतकिच्चेन च सत्तहितत्थं पुन पवत्तेतब्बा, हरितेसु च अत्तनो उपक्किलेसेसु परसत्तानं उपक्किलेसहरणानि होन्तीति पटिहारियानि भवन्ति, पटिहारियमेव पाटिहारियं. पटिहारिये वा इद्धिआदेसनानुसासनिसमुदाये भवं एकेकं पाटिहारियन्ति वुच्चति. पटिहारियं वा चतुत्थज्झानं मग्गो च पटिपक्खहरणतो, तत्थ जातं निमित्तभूते, ततो वा आगतन्ति पाटिहारियं.

आगतनिमित्तेनाति आगताकारसल्लक्खणवसेन. एस नयो सेसेसुपि. एको राजाति दक्खिणमधुराधिपति एको पण्डुराजा. एवम्पि ते मनोति इमिना आकारेन तव मनो पवत्तोति अत्थो. तेन पकारेन पवत्तोति आह ‘‘सोमनस्सितो वा’’तिआदि. सामञ्ञजोतना विसेसे अवतिट्ठतीति अधिप्पायेनेवं वुत्तं. ‘‘एवं तव मनो’’ति इदञ्च मनसो सोमनस्सिततादिमत्तदस्सनं, न पन येन सो सोमनस्सितो वा दोमनस्सितो वा, तंदस्सनं. सोमनस्सग्गहणेन चेत्थ तदेकट्ठा रागादयो सद्धादयो च दस्सिता होन्ति, दोमनस्सग्गहणेन दोसादयो. दुतियन्ति ‘‘इत्थम्पि ते मनो’’ति पदं. इतिपीति एत्थ इति-सद्दो निदस्सनत्थो ‘‘अत्थीति खो, कच्चान, अयमेको अन्तो’’तिआदीसु (सं. नि. २.१५; ३.९०) विय. तेनाह ‘‘इमञ्च इमञ्च अत्थं चिन्तयमान’’न्ति. पि-सद्दो वुत्तत्थसम्पिण्डनत्थो.

कथेन्तानं सुत्वाति कथेन्तानं सद्दं सुत्वा. तस्स वसेनाति तस्स वितक्कितस्स वसेन. अट्टकारकेनाति विनिच्छयकारकेन.

न अरियानन्ति अरियानं मग्गफलचित्तं न जानातीति अत्थो. तञ्हि तेन अनधिगतत्ता चेतोपरियञाणेनपि न सक्का विञ्ञातुं, अञ्ञं पन चित्तं जानातियेव. हेट्ठिमो उपरिमस्स चित्तं न जानातीतिआदीनिपि मग्गफलचित्तमेव सन्धाय वुत्तानीति वेदितब्बानि. सोतापन्नादयोपि हि अत्तना अधिगतमेव मग्गफलं परेहि उप्पादितं सम्मा चेतोपरियञाणेन जानितुं सक्कोन्ति, न अत्तना अनधिगतं. सब्बेपि अरिया अत्तनो फलं समापज्जन्ति अधिगतत्ताति दस्सेन्तो ‘‘एतेसु चा’’तिआदिमाह. यदि अरिया अत्तना अधिगतफलं समापज्जन्ति, उपरिमापि हेट्ठिमं फलं समापज्जन्ति अधिगतत्ता लोकियसमापत्तियो वियाति कस्सचि आसङ्का सिया, तन्निवत्तनत्थमाह ‘‘उपरिमो हेट्ठिमं न समापज्जती’’ति.

उपरिमोति सकदागामिआदिअरियपुग्गलो. हेट्ठिमन्ति सोतापत्तिफलादिं. न समापज्जतीति सतिपि अधिगतत्ते न समापज्जति. कस्माति चे? कारणमाह ‘‘तेसञ्ही’’तिआदि, तेसं सकदागामिआदीनं हेट्ठिमा हेट्ठिमा फलसमापत्ति तेसु तेसुयेव हेट्ठिमेसु अरियपुग्गलेसु पवत्तति, न उपरिमेसूति अत्थो. इमिना हेट्ठिमं फलचित्तं उपरिमस्स न उप्पज्जतीति दस्सेति. कस्माति चे? पुग्गलन्तरभावूपगमनेन पटिप्पस्सद्धत्ता. एतेन उपरिमो अरियो हेट्ठिमं फलसमापत्तिं समापज्जति अत्तना अधिगतत्ता यथा तं लोकियसमापत्तिन्ति एवं पवत्तो हेतु ब्यभिचारितोति दट्ठब्बं. न हि लोकियज्झानेसु पुग्गलन्तरभावूपगमनं नाम अत्थि विसेसाभावतो, इध पन असमुग्घाटितकम्मकिलेसनिरोधनेन पुथुज्जनेहि विय सोतापन्नस्स सोतापन्नादीहि सकदागामिआदीनं पुग्गलन्तरभावूपगमनं अत्थि. यतो हेट्ठिमा हेट्ठिमा फलधम्मा उपरूपरिमग्गधम्मेहि निवत्तिता पटिपक्खेहि विय अभिभूता अप्पवत्तिधम्मतंयेव आपन्ना. तेनेव वुत्तं ‘‘पटिप्पस्सद्धत्ता’’ति.

अपिच कुसलकिरियप्पवत्ति नाम अञ्ञा, विपाकप्पवत्ति च अञ्ञाति अनन्तरफलत्ता च लोकुत्तरकुसलानं हेट्ठिमतो उपरिमो भवन्तरगतो विय होति. तंतंफलवसेनेव हि अरियानं सोतापन्नादिनामलाभो. ते सचे अञ्ञफलसमङ्गिनोपि होन्ति, सोतापन्नादिनामम्पि तेसं अववत्थितं सिया. तस्स तस्स वा अरियस्स तं तं फलं सदिसन्ति कत्वा न उपरिमस्स हेट्ठिमफलसमङ्गिताय लेसोपि सम्भवति, कुतो तस्सा समापज्जनन्ति दट्ठब्बं. हेट्ठिमा च सोतापन्नादयो उपरिमं सकदागामिफलादिं न समापज्जन्ति अनधिगतत्ता. न हि अनधिगतं समापत्तिं समापज्जितुं सक्का, तस्मा सब्बेपि अरिया अत्तनोयेव फलं समापज्जन्तीति निट्ठमेत्थ गन्तब्बं.

पवत्तेन्ताति पवत्तका हुत्वा, पवत्तनवसेनाति अत्थो. एवन्ति यथानुसिट्ठाय अनुसासनिया विधिवसेन पटिसेधवसेन च पवत्तिताकारपरामसनं. सा च सम्मावितक्का नाम मिच्छावितक्कानञ्च पवत्तिआकारदस्सनवसेन पवत्तति. तत्थ आनिसंसस्स आदीनवस्स च विभावनत्थं अनिच्चसञ्ञमेव, न निच्चसञ्ञन्ति अत्थो. पटियोगिनिवत्तनत्थञ्हि एव-कारग्गहणं. इधापि एवसद्दग्गहणस्स अत्थो पयोजनञ्च वुत्तनयेनेव वेदितब्बं. इदं-गहणेपि एसेव नयो. पञ्चकामगुणरागन्ति निदस्सनमत्तं दट्ठब्बं तदञ्ञरागस्स दोसादीनञ्च पहानस्स इच्छितत्ता तप्पहानस्स च तदञ्ञरागादिखेपस्स उपायभावतो. तथा वुत्तं दुट्ठलोहितविमोचनस्स पुब्बदुट्ठमंसखेपनूपायता विय. लोकुत्तरधम्ममेवाति अवधारणं पटिक्खेपभावतो सावज्जधम्मनिवत्तनपरं दट्ठब्बं, तस्स अधिगमूपायानिसंसभूतानं तदञ्ञेसं अनवज्जधम्मानं नानन्तरियभावतो.

चिन्तामणिकविज्जासरिक्खकतन्ति इमिना ‘‘चिन्तामणी’’ति एवं लद्धनामा लोके एका विज्जा अत्थि, याय परेसं चित्तं विजानन्तीति दीपेति. ‘‘तस्सा किर विज्जाय साधको पुग्गलो तादिसे देसकाले मन्तं परिजप्पित्वा यस्स चित्तं जानितुकामो, तस्स दिट्ठहत्थादिविसेससञ्जाननमुखेन चित्ताचारं अनुमिनन्तो कथेती’’ति केचि. अपरे ‘‘वाचं निच्छरापेत्वा तत्थ अक्खरसल्लक्खणवसेना’’ति वदन्ति.

इदञ्चपन सब्बन्ति ‘‘भवं गोतमो अनेकविहितं इद्धिविधं पच्चनुभोती’’तिआदिनयप्पवत्तं सब्बम्पि.

सङ्गारवसुत्तवण्णना निट्ठिता.

ब्राह्मणवग्गवण्णना निट्ठिता.