📜
(७) २. महावग्गो
१. तित्थायतनसुत्तवण्णना
६२. दुतियस्स पठमे तित्थं नाम द्वासट्ठि दिट्ठियो तब्बिनिमुत्तस्स कस्सचि दिट्ठिविप्फन्दितस्स अभावतो. एत्थ हि सत्ता तरन्ति उप्पिलवन्ति उम्मुज्जनिमुज्जं करोन्ति, तस्मा ‘‘तित्थ’’न्ति वुच्चति. पारगमनसङ्खातञ्हि तरणं दिट्ठिगतिकानं नत्थि, तत्थेव अपरापरं निमुज्जनुम्मुज्जनवसेन पिलवनमेव तेसं तरणं नाम. उप्पादकाति पूरणकस्सपादयो. तित्थे जाता तित्थिया, यथावुत्तं वा दिट्ठिगतसङ्खातं तित्थं एतेसं अत्थीति तित्थिका, तित्थिका एव तित्थिया. मनोरमेति सादुफलभरितताय अभयदिसताय च मनोरमे. इमेसुयेव तीसु ठानेसूति यथावुत्तेसु तित्थायतनेसु.
यो यथा जानाति, तस्स तथा वुच्चतीति इमिना पुग्गलज्झासयवसेन तथा वुत्तन्ति दस्सेति. पुग्गल-सद्दो च तिस्सन्नम्पि पकतीनं साधारणो, तस्मा पुरिसग्गहणेन ततो विसेसनं यथा ‘‘अट्ठ पुरिसपुग्गला’’ति. पटिसंविदितं करोतीति केवलं जाननवसेन विदितं करोति. अनुभवति वाति विपाकलक्खणप्पत्तं अनुभवति. पुब्बेकतहेतूति अन्तोगधावधारणं पदन्ति आह ‘‘पुब्बेकतकम्मपच्चयेनेवा’’ति. इमिनाति ‘‘सब्बं तं पुब्बेकतहेतू’’ति इमिना वचनेन. कम्मवेदनन्ति कुसलाकुसलकम्मसहजं वेदनं. किरियवेदनन्ति ‘‘नेव कुसलाकुसला न च कम्मविपाका’’ति एवं वुत्तं किरियचित्तसहजं वेदनं. न केवलञ्च ते कम्मकिरियवेदना एव पटिक्खिपन्ति, अथ खो सासने लोके च पाकटे वाताबाधादिरोगे च पटिक्खिपन्ति एवाति दस्सेतुं ‘‘ये वा इमे’’तिआदिमाह. तत्थ पित्तसमुट्ठानाति पित्तविकाराधिकसम्भूता ¶ . अनन्तरद्वयेपि एसेव नयो. सन्निपातिकाति पित्तादीनं तिण्णम्पि ¶ विकारानं सन्निपाततो जाता. उतुपरिणामजाति सीतादिउतुनो विपरिणामतो विसमपरिवुत्तितो जाता. विसमपरिहारजाति असप्पायाहारयोगपटिसेवनवसेन कायस्स विसमं परिहरणतो जाता. ओपक्कमिकाति उपक्कमतो निब्बत्ता. कम्मविपाकजाति कम्मस्स विपाकभूतक्खन्धतो जाता. विरोधिपच्चयसमुट्ठाना धातूनं विकारावत्था, तप्पच्चया वा दुक्खा वेदना आबाधनट्ठेन आबाधो, सो एव रुज्जनट्ठेन रोगो. तत्थ ‘‘यो याप्यलक्खणो, सो रोगो, इतरो आबाधो’’ति वदन्ति. सब्बेसञ्च नेसं तंतंधातूनं विसमं आसन्नकारणं, न तथा इतरानि. तत्थापि च पकोपावत्था धातुयो आसन्नकारणं, न तथा परपच्चयावत्थाति दट्ठब्बं. अट्ठमंयेव कम्मविपाकजं आबाधं सम्पटिच्छन्ति ‘‘सब्बं तं पुब्बेकतहेतू’’ति विपल्लासग्गाहेन. ‘‘पुब्बे’’ति पुरातनस्सेव कम्मस्स गहितत्ता उपपज्जवेदनीयम्पि ते पटिक्खिपन्तीति वुत्तं ‘‘द्वे पटिबाहित्वा’’ति. सम्पटिच्छन्तीति अनुजानन्ति.
अत्तना कतमूलकेनाति साहत्थिककम्महेतु. आणत्तिमूलकेनाति परस्स आणापनवसेन कतकम्महेतु. इमाति तिस्सो वेदना. सब्बे पटिबाहन्तीति सब्बे रोगे पटिसेधेन्ति सब्बेसम्पि तेसं एकेन इस्सरेनेव निम्मितत्ता तब्भावीभावासम्भवतो. एस नयो सेसेसुपि. सब्बं पटिबाहन्तीति हेतुपच्चयपटिसेधनतो सब्बं निसेधेन्ति.
मातिकं निक्खिपित्वाति तिण्णम्पि वेदानं असारभावदस्सनत्थं उद्देसं कत्वा. तन्ति तं मातिकं. विभजित्वा दस्सेतुन्ति दोसदस्सनवसेनेव विभागतो दस्सेतुं. लद्धिपतिट्ठापनत्थन्ति अत्तनो लद्धिया पटिजानापनत्थं. लद्धितो लद्धिं सङ्कमन्तीति मूललद्धितो अञ्ञलद्धिं उपगच्छन्ति पटिजानन्ति. पुब्बेकतहेतुयेव पटिसंवेदेतीति कम्मवेदनम्पि विपाकवेदनं कत्वा वदन्ति. दिट्ठिगतिका हि ब्यामूळ्हचित्ता कम्मन्तरविपाकन्तरादीनि आलोळेन्ति, असङ्करतो सञ्ञापेतुं न सक्कोन्ति. यथा च अकुसलकम्मे, एवं कुसलकम्मेपीति दस्सेतुं ‘‘एवं पाणातिपाता’’तिआदि वुत्तं. तत्थ एवन्ति यथा पुब्बेकतहेतु एव पाणातिपातिनो नाम होन्ति, न इदानि सयंकतकारणा, एवं पाणातिपाता विरमणम्पि पुब्बेकतहेतु एवाति विचारियमानो पुब्बेकतवादो अकिरियवादो एव सम्पज्जति.
कत्तुकम्यताछन्दो ¶ न तण्हाछन्दो. कत्तुकम्यताति कातुमिच्छा. पच्चत्तपुरिसकारोति तेन तेन पुरिसेन कत्तब्बकिच्चं न होति पुब्बेकतहेतु एव सिज्झनतो. उभयम्पि तं एस न लब्भतीति कत्तब्बकरणं सुचरितपूरणं, अकत्तब्बअकरणं दुच्चरितविरतीति इदं उभयम्पि एस ¶ न लभति. समणापि हि पुब्बेकतकारणायेव होन्तीति पुब्बेकतकारणायेव समणापि होन्ति, न इदानि संवरसमादानादिना. अस्समणापि पुब्बेकतकारणायेवाति पुब्बेकतकारणायेव अस्समणापि होन्ति, न संवरभेदेन.
यथा पुब्बेकतवादे छन्दवायामानं असम्भवतो पच्चत्तपुरिसकारानं अभावो, एवं इस्सरनिम्मानवादेपि इस्सरेनेव सब्बस्स निम्मितभावानुजाननतोति वुत्तं ‘‘पुब्बेकतवादे वुत्तनयेनेव वेदितब्बो’’ति. एस नयो अहेतुकवादेपीति आह ‘‘तथा अहेतुकवादेपी’’ति.
इमेसन्तिआदिना इमेसं तित्थायतनानं तुच्छासारताय थुसकोट्टनेन कुण्डकमत्तस्सपि अलाभो विय परमत्थलेसस्सपि अभावो, तथा खज्जोपनकोभासतो तेजसो फुलिङ्गमत्तस्सपि अभावो विय अन्धवेणिकस्सपि मग्गस्स अप्पटिलाभो विय सद्दमत्तं निस्साय मिच्छाभागेन विपल्लत्थताय दद्दरजातके (जा. १.२.४३-४३) ससकसदिसता च विभाविता होति. सारभावन्ति सीलसारादिसम्पत्तिया सारसब्भावं. निय्यानिकभावन्ति एकन्तेनेव वट्टतो निय्यानावहभावं. अनिग्गहितोति न निग्गहेतब्बो. तेनाह ‘‘निग्गहेतुं असक्कुणेय्यो’’ति. असंकिलिट्ठोति संकिलेसविरहितो. तेनाह ‘‘निक्किलेसो’’तिआदि. अनुपवज्जोति धम्मतो न उपवदितब्बो. अप्पटिकुट्ठो नाम अप्पटिसेधनं वा सिया अनक्कोसनं वाति तदुभयं दस्सेन्तो ‘‘अप्पटिबाहितो अनुपक्कुट्ठो’’ति आह.
तस्स धम्मस्साति ‘‘अयं खो पन, भिक्खवे’’तिआदिना उद्धटस्स धम्मस्स. पञ्हं पुच्छित्वाति कथेतुकम्यतावसेन पञ्हं पुच्छित्वा. यथापटिपाटियाति मातिकाय यथानिक्खित्तप्पटिपाटिया. धातुयोति सभावधारणट्ठेन धातुयो. ता पन यस्मा तण्हादिट्ठिकप्पनापरिकप्पितअत्तसुभसुखसस्सतादिपकतिआदिधुवादिजीवादिकायादिका विय ¶ न इच्छासभावा दिट्ठिआदिरहितेहि विमुच्चमानउदुम्बरपुप्फादिलोकवोहारवत्थूनि विय च वाचावत्थुमत्ता, अथ खो सच्चपरमत्थभूताति आह ‘‘सभावा’’ति, सच्चसभावाति अत्थो. अत्तनो सभावं धारेन्तीति हि धातुयो. निज्जीवनिस्सत्तभावप्पकासकोति बाहिरपरिकप्पितजीवाभावप्पकासको लोकियमहाजनसंकप्पितसत्ताभावप्पकासको च. आकरट्ठेनाति उप्पज्जनट्ठानभावेन. उप्पत्तिट्ठानम्पि हि आकरो आयतनन्ति वुच्चति यथा ‘‘कम्बोजो अस्सानं आयतन’’न्ति. मनोपविचाराति तं तं आरम्मणं उपेच्च मनसो विविधचरणाकारो. केहि कत्थाति आह ‘‘वितक्कविचारपादेही’’तिआदि. अट्ठारससु ठानेसूति छ सोमनस्सट्ठानियानि ¶ , छ दोमनस्सट्ठानियानि, छ उपेक्खाट्ठानियानीति एवं अट्ठारससु ठानेसु.
पतिट्ठाधातूति सेसभूतत्तयस्स चेव सब्बूपादारूपानञ्च पतिट्ठासभावा धातु. इमिना नयेन आबन्धनधातूतिआदीसुपि अत्थो वेदितब्बो. अपिच कक्खळभावसिद्धो सहजातधम्मानं आधारभावो पतिट्ठाभावो. द्रवभावसिद्धं सम्पिण्डनं आबन्धनं. उण्हभावसिद्धं मुदुतापक्कतावहं परिपाचनं. थद्धभावावहं उद्धुमातनं वित्थम्भनं. रूपविवित्तो रूपपरियन्तो आकासोति येसं सो परिच्छेदो, तेहि सो असम्फुट्ठोवाति वुत्तं ‘‘आकासधातूति असम्फुट्ठधातू’’ति. सञ्जाननविधुरा आरम्मणूपलद्धि विजाननधातु. वित्थारतोपि कथेतुं वट्टति सङ्खेपन्तोगधत्ता वित्थारस्स. सङ्खेपतो कथेतुं न वट्टति कथेतब्बस्स अत्थस्स अनवसेसपरियादानाभावतो. तेनाह ‘‘वित्थारतोव वट्टती’’ति. उभयथाति सङ्खेपतो वित्थारतो च.
अनिप्फन्नापि आकासधातु भूतानि उपादाय गहेतब्बतामत्तेन ‘‘उपादारूप’’न्तेव वुच्चति. दिट्ठानेवाति सल्लक्खेतब्बानि उपादारूपभावसामञ्ञतो. तेन सहजाता वेदना वेदनाक्खन्धो समुदाये पवत्तवोहारस्स अवयवेपि दिस्सनतो यथा ‘‘वत्थेकदेसे दड्ढे वत्थं दड्ढ’’न्ति. ‘‘फस्सो च चेतना च सङ्खारक्खन्धो’’ति वुत्तं महाभूमकत्ता तेसं तप्पधानत्ता च सङ्खारक्खन्धस्स. अरूपक्खन्धा नामं आरम्मणाभिमुखं नमनतो नामाधीनग्गहणतो च. रूपक्खन्धो रूपं परिब्यत्तं रुप्पनट्ठेन. पच्चयन्ति निस्सयभूतं पच्चयं. विभागेन द्वाचत्तालीस. एकासीति ¶ चित्तानि ‘‘सम्मसनचारोय’’न्ति कत्वा. अनुक्कमेन पटिपज्जमानोति एवं कङ्खावितरणविसुद्धियं ठितो उपरिमेन तिस्सन्नं विसुद्धीनं सम्पादनवसेन विसुद्धिभावनं उस्सुक्कापेन्तो.
फस्सायतनन्ति फस्सस्स उप्पत्तिट्ठानं. सुवण्णादीनन्ति सुवण्णमणिवजिरादीनं. आकिण्णं विय हुत्वा उप्पज्जन्ति एत्थाति आकरो. यथा चक्खु विपाकफस्सस्स विसेसपच्चयो, न तथा इतरेसन्ति कत्वा वुत्तं ‘‘द्वे चक्खुविञ्ञाणानी’’तिआदि. एस नयो सेसवारेसुपि. द्वत्तिंसाय विपाकफस्सेसु द्विपञ्चविञ्ञाणसहगतफस्से ठपेत्वा सेसा द्वावीसति विपाकफस्सा वेदितब्बा. दिट्ठमेव होति तेन समानयोगक्खमत्ता. ‘‘सङ्खेपतो तावा’’ति सङ्खेपकथं आरभित्वापि वित्थारकथापेत्थ वुत्तनयत्ता सुविञ्ञेय्यावाति वुत्तं ‘‘हेट्ठा…पे… वेदितब्ब’’न्ति.
सोमनस्सस्स ¶ उप्पत्तिट्ठानभूतं सोमनस्सट्ठानियं. तेनाह ‘‘सोमनस्सस्स कारणभूत’’न्ति. उपविचरतीति उपेच्च पवत्तति. सभावतो सङ्कप्पतो च सोमनस्सादिउप्पत्तिहेतुका सोमनस्सट्ठानियादिताति आह ‘‘इट्ठं वा होतू’’तिआदि. चतुत्थं दिट्ठमेव होति तदविनाभावतो.
अरियसच्चानीति पुरिमपदे उत्तरपदलोपेनायं निद्देसोति आह ‘‘अरियभावकरानी’’तिआदि. विसुद्धिमग्गे (विसुद्धि. २.५३१) पकासितं, तस्मा न इध पकासेतब्बन्ति अधिप्पायो. सुखावबोधनत्थन्ति देसियमानाय वट्टकथाय सुखेन अवबोधनत्थं. तेनाह ‘‘यस्स ही’’तिआदि. द्वादसपदन्ति अविज्जादीहि पदेहि द्वादसपदं. पच्चयवट्टन्ति पच्चयप्पबन्धं. कथेतुकामो होति पच्चयाकारमुखेन सच्चानि दस्सेतुकामताय. गब्भावक्कन्तिवट्टन्ति गब्भोक्कन्तिमुखेन विपाकवट्टं दस्सेति ‘‘गब्भस्सावक्कन्ति होती’’तिआदिना. तस्मा पनेत्थ गब्भावक्कन्तिवसेनेव वट्टं दस्सितन्ति आह ‘‘गब्भावक्कन्तिवट्टस्मिं ही’’तिआदि. गब्भावक्कन्तिवट्टस्मिन्ति मातुकुच्छिम्हि निब्बत्तनवसेन पवत्तधम्मप्पबन्धे. दस्सितेति देसनावसेन दस्सिते. पुरिमा द्वे योनियो इतराहि ओळारिकताय ¶ परिब्यत्ततराति वुत्तं ‘‘गब्भावक्कन्ति…पे… अवबोधेतुम्पी’’ति.
पच्चयमत्तन्ति छन्नं धातूनं साधारणं पच्चयभावमत्तं, न तेहि भागसो निप्फादियमानं पच्चयविसेसं ‘‘कुतो पनेतं छन्नं धातून’’न्ति अविभागेन वुत्तत्ता. तेनाह ‘‘इदं वुत्तं होती’’तिआदि. न मातु न पितु तासं धातूनं इमस्स सत्तस्स बाहिरभावतो. गब्भस्साति एत्थ गब्भति अत्तभावभावेन वत्ततीति गब्भो, कललादिअवत्थो धम्मप्पबन्धो. तन्निस्सितत्ता पन सत्तसन्तानो गब्भोति वुत्तो यथा मञ्चनिस्सिता ‘‘मञ्चा उक्कुट्ठिं करोन्ती’’ति. तन्निस्सयभावतो मातुकुच्छि गब्भोति वुच्चति ‘‘गब्भे वसति माणवो’’तिआदीसु (जा. १.१५.३६३). गब्भो वियाति वा गब्भो. यथा हि निवासट्ठानताय सत्तानं ओवरको ‘‘गब्भो’’ति वुच्चति, एवं गब्भसेय्यकानं सत्तानं याव अभिजाति निवासट्ठानताय मातुकुच्छि ‘‘गब्भो’’ति वुच्चति. इध पन पठमं वुत्तअत्थेनेव गब्भोति वेदितब्बो. तेनाह ‘‘गब्भो च नामा’’तिआदि.
निरतिअत्थेन निरयो च सो यथावुत्तेन अत्थेन गब्भो चाति निरयगब्भो. एस नयो सेसपदेसुपि. अयं पन विसेसो – देवमनुजादयो विय उद्धं दीघा अहुत्वा तिरियं अञ्चिता दीघाति तिरच्छाना. ते एव खन्धकोट्ठासभावेन योनि च सो वुत्तनयेन गब्भो चाति ¶ तिरच्छानयोनिगब्भो. पकट्ठतो सुखतो अपेतं अपगमो पेतभावो, तं पत्तानं विसयोति पेत्तिविसयो, पेतयोनि. मनस्स उस्सन्नताय सूरभावादिगुणेहि उपचितमानसताय उक्कट्ठगुणचित्तताय मनुस्सा. दिब्बन्ति कामगुणादीहि कीळन्ति लळन्ति जोतन्तीति देवा. गब्भसद्दो वुत्तनयो एव. नानप्पकारोति यथावुत्तेन तदनन्तरभेदेन च नानप्पकारको. मनुस्सगब्भो अधिप्पेतो सुपाकटताय पच्चक्खभावतो. ओक्कन्ति मातुकुच्छिं ओक्कमित्वा विय उप्पतित्वाति कत्वा. निब्बत्तनं निब्बत्ति. पातुभावो उप्पत्तिप्पकासको च.
सन्निपातो नाम अवेकल्लजातिहीनवेकल्लेति दस्सेतुं ‘‘इध मातापितरो’’तिआदि वुत्तं. इधाति इमस्मिं सत्तलोके. सन्निपतिताति ¶ समोधानभावतो सन्निपतिता समागता संसिलिट्ठा. उतुनीति उतुमती सञ्जातपुप्फा. इदञ्च उतुसमयं सन्धाय वुत्तं, न लोकसमञ्ञाकरजस्स लग्गनदिवसमत्तं. मातुगामस्स हि यस्मिं गब्भासहसञ्ञिते ओकासे दारको निब्बत्तति, तत्थ महती लोहितपीळका सण्ठहित्वा अग्गहितपुब्बा एव भिज्जित्वा पग्घरति, वत्थु सुद्धं होति पग्घरितलोहितत्ता अनामयत्ता च. विसुद्धे वत्थुम्हि मातापितूसु एकवारं सन्निपतितेसु याव सत्त दिवसानि खेत्तमेव होति. सुद्धं वत्थु नहानतो परम्पि कतिपयानि दिवसानि गब्भसण्ठहनताय खेत्तमेव होति परित्तस्स लोहितलेसस्स विज्जमानत्ता. तस्मिं समये हत्थग्गाहवेणिग्गाहादिना अङ्गपरामसनेनपि दारको निब्बत्ततियेव. इत्थिसन्तानेपि हि सत्तपि धातू लब्भन्तेव. तथा हि पारिकाय नाभिपरामसनेन सामस्स बोधिसत्तस्स, दिट्ठमङ्गलिकाय नाभिपरामसनेन (जा. अट्ठ. ४.१५.मातङ्गजातकवण्णना; म. नि. अट्ठ. २.६५) मण्डब्यस्स निब्बत्ति अहोसि. गन्धनतो उप्पन्नगतिया निमित्तूपट्ठानेन सूचनतो दीपनतो गन्धोति लद्धनामेन भवगामिकम्मुना अब्बति पवत्ततीति गन्धब्बो, तत्थ उप्पज्जमानकसत्तो. पच्चुपट्ठितो होतीति न मातापितूनं सन्निपातं ओलोकयमानो समीपे ठितो पच्चुपट्ठितो नाम होति, कम्मयन्तयन्तितो पन एको सत्तो तस्मिं ओकासे निब्बत्तनको होतीति अयमेत्थ अधिप्पायो. तदा हि तत्रूपगसत्तो तत्रूपपत्तिआवहन्तकम्मसङ्खातेन पेल्लकयन्तेन तथत्थाय पेल्लितो उपनीतो विय होति.
विञ्ञाणपच्चया नामरूपन्ति एत्थ विञ्ञाणस्स पच्चयभावेन गहितत्ता ‘‘तयो अरूपिनो खन्धा’’ति वुत्तं. इध पन विञ्ञाणं पच्चयभावेन अग्गहेत्वा गब्भोक्कन्तिया एव पच्चयभावेन गहितत्ता ‘‘विञ्ञाणक्खन्धम्पि पक्खिपित्वा’’ति वुत्तं. इध पन मनुस्सगब्भस्स ओक्कन्तिया अधिप्पेतत्ता ‘‘गब्भसेय्यकानं पटिसन्धिक्खणे’’ति वुत्तं.
तण्हाय ¶ समुदयसच्चभावेन गहितत्ता ‘‘ठपेत्वा तण्ह’’न्ति वुत्तं. तस्सेव पभाविकाति तस्सेव यथावुत्तस्स दुक्खसच्चस्स उप्पादिका. दुक्खनिरोधोति ¶ एत्थ दुक्खग्गहणेन तण्हापि गहिताति आह ‘‘तेसं द्विन्नम्पि…पे… दुक्खनिरोधो’’ति. अविसेसेन हि तेभूमकवट्टं इध दुक्खन्ति अधिप्पेतं. अथ वा दुक्खस्स अनुप्पत्तिनिरोधो तब्भाविकाय तण्हाय अनुप्पत्तिनिरोधेन विना न होतीति वुत्तं ‘‘तेसं द्विन्नम्पि…पे… दुक्खनिरोधो’’ति. अनुप्पत्तिनिरोधोति च अनुप्पत्तिनिरोधनिमित्तं निब्बानं दस्सेति.
‘‘तत्थ वुत्तनयेनेव वेदितब्ब’’न्ति वत्वा उभयत्थ पाळिया पवत्तिआकारभेदं दस्सेतुं ‘‘अयं पन विसेसो’’ति आह. तत्थाति विसद्धिमग्गे. इधाति इमस्मिं सुत्ते. अविज्जाय त्वेवाति अविज्जाय तु एव. असेसविरागनिरोधाति एत्थ अच्चन्तमेव सङ्खारे विरज्जति एतेनाति विरागो, मग्गो, तस्मा विरागसङ्खातेन मग्गेन असेसनिरोधा असेसेत्वा निरोधा समुच्छिन्दनाति एवमेत्थ अत्थो दट्ठब्बो.
सकलस्साति अनवसेसस्स. केवलस्साति वा सुद्धस्स, परपरिकप्पितसत्तजीवादिविरहितस्साति अत्थो. खीणाकारोपि वुच्चति ‘‘निरुज्झनं निरोधो’’ति इमिना अत्थेन. अरहत्तम्पि निरोधोति वुच्चति निरोधन्ते उप्पन्नत्ता. निब्बानम्पि निरोधोति वुच्चति अविज्जादीनं निरोधस्स निमित्तभावतो अविज्जादयो निरुज्झन्ति एत्थाति निरोधोति कत्वा. खीणाकारदस्सनवसेनाति अविज्जादीनं अनुप्पत्तिनिरोधेन निरुज्झनाकारदस्सनवसेन. निब्बानमेव सन्धाय, न पन अरहत्तन्ति अधिप्पायो. सभावधम्मानं निग्गहो नाम यथावुत्तधम्मपरिच्छेदतो ऊनाधिकभावप्पकासनेन अत्तसभावविभावनेनेव होतीति आह ‘‘निग्गण्हन्तो ही’’तिआदि.
तित्थायतनसुत्तवण्णना निट्ठिता.
२. भयसुत्तवण्णना
६३. दुतिये परित्तातुं समत्थभावेनाति उप्पन्नभयतो रक्खितुं समत्थभावेन. नत्थि एत्थ मातापुत्तं अञ्ञमञ्ञं तायितुं समत्थन्ति अमातापुत्तानि, तानियेव अमातापुत्तिकानि. तेनाह ‘‘नत्थि एत्था’’तिआदि. यन्ति भुम्मत्थे उपयोगवचनन्ति आह ‘‘यस्मिं समये’’ति. मातापि पुत्तं पस्सितुं न लभति, परित्तातुं न समत्थन्ति अधिप्पायो ¶ . पुत्तोपि मातरन्ति एत्थापि एसेव नयो. चित्तुत्रासोयेव भयं चित्तुत्रासभयं. इमिना ओत्तप्पभयादिं निवत्तेति. अटविग्गहणेन अटविवासिनो ¶ वुत्ता ‘‘सब्बो गामो आगतो’’तिआदीसु वियाति आह ‘‘अटवीति चेत्थ अटविवासिनो चोरा वेदितब्बा’’ति. एतेति अटविवासिनो चोरा. एतं वुत्तन्ति ‘‘अटविसङ्कोपो’’ति इदं वुत्तं. ठानगमनादिइरियापथचक्कसमङ्गिनो इरियापथचक्कसमारुळ्हा नाम होन्तीति आह ‘‘इरियापथचक्कम्पि वट्टती’’ति. इरियापथोयेव पवत्तनट्ठेन चक्कन्ति इरियापथचक्कं.
परियायन्तीति परितो तेन तेन दिसाभागेन गच्छन्ति. तेनाह ‘‘इतो चितो च गच्छन्ती’’ति. मातुपेमेन गन्तुं अविसहित्वा अत्तनो सन्तिकं आगच्छन्तं. अत्तसिनेहस्स बलवभावतो मातरम्पि अनपेक्खित्वा ‘‘अत्तानंयेव रक्खिस्सामी’’ति गच्छन्तं. एकस्मिं ठाने निलीनन्ति वुत्तनयेनेव गन्त्वा एकस्मिं खेमे पदेसे निसिन्नं. कुल्ले वातिआदीसु कूलं परतीरं वहति पापेतीहि कुल्लो, तरणत्थाय वेळुनळादीहि कलापं कत्वा बद्धो. पत्थरित्वा बद्धो पन उळुम्पो, चाटिआदि मत्तिकाभाजनं. वुय्हमानन्ति उदकोघेन अधोसोतं नीयमानं.
यथावुत्तानि तीणि भयानि समातापुत्तिकानियेव अस्सुतवतो पुथुज्जनस्स वसेन अमातापुत्तिकानि दस्सितानीति आह ‘‘एवं परियायतो अमातापुत्तिकानि भयानि दस्सेत्वा’’ति.
भयसुत्तवण्णना निट्ठिता.
३. वेनागपुरसुत्तवण्णना
६४. ततिये एवंनामके जनपदेति यत्थ नामग्गहणेन कोसलसद्दस्स रुळ्हीसद्दतं दस्सेति. तथा हि कोसला नाम जानपदिनो राजकुमारा, तेसं निवासो एकोपि जनपदो रुळ्हीसद्देन ‘‘कोसला’’ति वुच्चति. अक्खरचिन्तका हि ईदिसेसु ठानेसु युत्ते विय सलिङ्गवचनानि (पाणिनि १.२.५१) इच्छन्ति. अयमेत्थ रुळ्ही यथा अञ्ञत्थापि ‘‘कुरूसु विहरति, अङ्गेसु विहरती’’ति च. तब्बिसेसने पन जनपदसद्दे जातिसद्दे एकवचनमेव ¶ यथा ‘‘कोसलेसु जनपदे’’ति. चारिकन्ति चरणं. चरणं वा चारो, सो एव चारिका. तयिदं मग्गगमनं इधाधिप्पेतं, न चुण्णिकगमनमत्तन्ति आह ‘‘अद्धानगमनं गच्छन्तो’’ति. तं विभागेन दस्सेतुं ‘‘चारिका च नामेसा’’तिआदि वुत्तं. तत्थ दूरेपीति दूरेपि नातिदूरेपि. सहसा गमनन्ति सीघगमनं. महाकस्सपपच्चुग्गमनादीसूति आदि-सद्देन आळवकादीनं अत्थाय गमनं सङ्गण्हाति. भगवा हि महाकस्सपत्थेरं पच्चुग्गच्छन्तो मुहुत्तेन तिगावुतमग्गमगमासि. आळवकस्सत्थाय ¶ तिंसयोजनं, तथा अङ्गुलिमालस्स, पुक्कुसातिस्स पन पञ्चचत्तालीसयोजनं, महाकप्पिनस्स वीसयोजनसतं, धनियस्सत्थाय सत्त योजनसतानि, धम्मसेनापतिनो सद्धिविहारिकस्स वनवासिस्स तिस्ससामणेरस्स तिगावुताधिकं वीसयोजनसतं अगमासि. इमं सन्धायाति इमं अतुरितचारिकं सन्धाय.
उपलभिंसूति एत्थ सवनवसेन उपलभिंसूति इममत्थं दस्सेन्तो ‘‘सोतद्वार…पे… जानिंसू’’ति आह. सब्बम्पि वाक्यं अवधारणफलत्ता अन्तोगधावधारणन्ति आह ‘‘पदपूरणमत्ते वा निपातो’’ति. अवधारणत्थेनाति पन इमिना इट्ठत्थतोवधारणत्थं खो-सद्दग्गहणन्ति दस्सेति. अस्सोसीति पदं खो-सद्दे गहिते तेन फुल्लितमण्डितविभूसितं विय होन्तं पूरितं नाम होति, तेन च पुरिमपच्छिमपदानि संसिलिट्ठानि नाम होन्ति, न तस्मिं अग्गहितेति आह ‘‘पदपूरणेन ब्यञ्जनसिलिट्ठतामत्तमेवा’’ति. मत्तसद्दो विसेसनिवत्तिअत्थो. तेनस्स अनत्थन्तरदीपनता दस्सिता होति, एवसद्देन पन ब्यञ्जनसिलिट्ठताय एकन्तिकता.
समितपापत्ताति अच्चन्तं अनवसेसतो सवासनं समितपापत्ता. एवञ्हि बाहिरकवीतरागसेक्खासेक्खपापसमनतो भगवतो पापसमनं विसेसितं होति. तेनस्स यथाभूतगुणाधिगतमेतं नामं यदिदं समणोति दीपेति. अनेकत्थत्ता निपातानं इध अनुस्सवत्थो अधिप्पेतोति आह ‘‘खलूति अनुस्सवत्थे निपातो’’ति. आलपनमत्तन्ति पियालापवचनमत्तं. पियसमुदाहारा हेते ‘‘भो’’ति वा ‘‘आवुसो’’ति वा ‘‘देवानं पिया’’ति वा. गोत्तवसेनाति एत्थ गं तायतीति गोत्तं. गोतमोति हि पवत्तमानं वचनं बुद्धिञ्च तायति एकंसिकविसयताय रक्खतीति गोत्तं. यथा हि बुद्धि आरम्मणभूतेन अत्थेन ¶ विना न वत्तति, तथा अभिधानं अभिधेय्यभूतेन, तस्मा सो गोत्तसङ्खातो अत्थो तानि तायति रक्खतीति वुच्चति. को पन सोति? अञ्ञकुलपरम्परासाधारणं तस्स कुलस्स आदिपुरिससमुदागतं तंकुलपरियापन्नसाधारणं सामञ्ञरूपन्ति दट्ठब्बं. एत्थ च समणोति इमिना परिक्खकजनेहि भगवतो बहुमतभावो दस्सितो समितपापताकित्तनतो. गोतमोति इमिना लोकियजनेहि उच्चाकुलसम्भूतता दीपिता तेन उदितोदितविपुलखत्तियकुलविभावनतो. सब्बखत्तियानञ्हि आदिभूतमहासम्मतमहाराजतो पट्ठाय असम्भिन्नं उळारतमं सक्यराजकुलं.
केनचि पारिजुञ्ञेनाति ञातिपारिजुञ्ञभोगपारिजुञ्ञादिना केनचिपि पारिजुञ्ञेन परिहानिया अनभिभूतो अनज्झोत्थटो. तथा हि तस्स कुलस्स न किञ्चि पारिजुञ्ञं लोकनाथस्स अभिजातियं, अथ खो वड्ढियेव. अभिनिक्खमने च ततोपि समिद्धतमभावो लोके ¶ पाकटो पञ्ञातोति. सक्यकुला पब्बजितोति इदं वचनं भगवतो सद्धापब्बजितभावदीपनं वुत्तं महन्तं ञातिपरिवट्टं महन्तञ्च भोगक्खन्धं पहाय पब्बजितभावसिद्धितो.
इत्थम्भूताख्यानत्थेति इत्थं एवंपकारो भूतो जातोति एवं कथनत्थे. उपयोगवचनन्ति ‘‘अब्भुग्गतो’’ति एत्थ अभि-सद्दो इत्थम्भूताख्यानत्थजोतको, तेन योगतो ‘‘तं खो पन भवन्त’’न्ति इदं सामिअत्थे उपयोगवचनं. तेनाह ‘‘तस्स खो पन भोतो गोतमस्साति अत्थो’’ति. कल्याणगुणसमन्नागतोति कल्याणेहि गुणेहि युत्तो, तन्निस्सितो तब्बिसयतायाति अधिप्पायो. सेट्ठोति एत्थापि एसेव नयो. कित्तेतब्बतो कित्ति, सा एव सद्दनीयतो सद्दोति आह ‘‘कित्तिसद्दोति कित्तियेवा’’ति. अभित्थवनवसेन पवत्तो सद्दो थुतिघोसो. सदेवकं लोकं अज्झोत्थरित्वा उग्गतोति अनञ्ञसाधारणे गुणे आरब्भ पवत्तत्ता सदेवकं लोकं अज्झोत्थरित्वा अभिभवित्वा उग्गतो.
सो भगवाति यो सो समतिंस पारमियो पूरेत्वा सब्बकिलेसे भञ्जित्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो देवानं अतिदेवो ¶ सक्कानं अतिसक्को ब्रह्मानं अतिब्रह्मा लोकनाथो भाग्यवन्ततादीहि कारणेहि सदेवके लोके ‘‘भगवा’’ति पत्थटकित्तिसद्दो, सो भगवा. ‘‘भगवा’’ति च इदं सत्थु नामकित्तनं. तेनाह आयस्मा धम्मसेनापति ‘‘भगवाति नेतं नामं मातरा कत’’न्तिआदि (महानि. ८४). परतो पन भगवाति गुणकित्तनं. यथा कम्मट्ठानिकेन ‘‘अरह’’न्तिआदीसु नवसु ठानेसु पच्चेकं इति-सद्दं योजेत्वा बुद्धगुणा अनुस्सरियन्ति, एवं बुद्धगुणसंकित्तनेनपीति दस्सेन्तो ‘‘इतिपि अरहं इतिपि सम्मासम्बुद्धो…पे… इतिपि भगवा’’ति आह. ‘‘इतिपेतं भूतं इतिपेतं तच्छ’’न्तिआदीसु (दी. नि. १.६) विय इध इतिसद्दो आसन्नपच्चक्खकरणत्थो, पि-सद्दो सम्पिण्डनत्थो, तेन च तेसं गुणानं बहुभावो दीपितो, तानि च संकित्तेन्तेन विञ्ञुना चित्तस्स सम्मुखीभूतानेव कत्वा संकित्तेतब्बानीति दस्सेन्तो ‘‘इमिना च इमिना च कारणेनाति वुत्तं होती’’ति आह. एवं निरूपेत्वा कित्तेन्तो यो कित्तेति, तस्स भगवति अतिविय अभिप्पसादो होति.
आरकत्ताति सुविदूरत्ता. अरीनन्ति किलेसारीनं. अरानन्ति संसारचक्कस्स अरानं. हतत्ताति विद्धंसितत्ता. पच्चयादीनन्ति चीवरादिपच्चयानञ्चेव पूजाविसेसानञ्च. ततोति विसुद्धिमग्गतो (विसुद्धि. १.१२५-१२७). यथा च विसुद्धिमग्गतो, एवं तंसंवण्णनातोपि नेसं वित्थारो गहेतब्बो.
इमं ¶ लोकन्ति नयिदं महाजनस्स सम्मुखमत्तं सन्धाय वुत्तं, अथ खो अनवसेसं परियादायाति दस्सेतुं ‘‘सदेवक’’न्तिआदि वुत्तं. तेनाह ‘‘इदानि वत्तब्बं निदस्सेती’’ति. पजातत्ताति यथासकं कम्मकिलेसेहि निब्बत्तत्ता. पञ्चकामावचरदेवग्गहणं पारिसेसनयेन इतरेसं पदन्तरेन गहितत्ता. सदेवकन्ति च अवयवेन विग्गहो समुदायो समासत्थो. छट्ठकामावचरदेवग्गहणं पच्चासत्तिनयेन. तत्थ हि सो जातो तन्निवासी च. सब्रह्मकवचनेन ब्रह्मकायिकादिब्रह्मग्गहणन्ति एत्थापि एसेव नयो. पच्चत्थिकसमणब्राह्मणग्गहणन्ति निदस्सनमत्तमेतं अपच्चत्थिकानं समितबाहितपापानञ्च समणब्राह्मणानं समणब्राह्मणवचनेन गहितत्ता. कामं ‘‘सदेवक’’न्तिआदिविसेसनानं वसेन सत्तविसयो लोकसद्दोति विञ्ञायति तुल्ययोगविसयत्ता ¶ तेसं, ‘‘सलोमको सपक्खको’’तिआदीसु पन अतुल्ययोगेपि अयं समासो लब्भतीति ब्यभिचारदस्सनतो पजागहणन्ति आह ‘‘पजावचनेन सत्तलोकग्गहण’’न्ति.
अरूपिनो सत्ता अत्तनो आनेञ्जविहारेन विहरन्ता दिब्बन्तीति देवाति इमं निब्बचनं लभन्तीति आह ‘‘सदेवकग्गहणेन अरूपावचरलोको गहितो’’ति. तेनाह ‘‘आकासानञ्चायतनूपगानं देवानं सहब्यत’’न्ति (अ. नि. ३.११७). समारकग्गहणेन छकामावचरदेवलोको गहितो तस्स सविसेसं मारस्स वसे वत्तनतो. सब्रह्मकग्गहणेन रूपीब्रह्मलोको गहितो अरूपीब्रह्मलोकस्स गहितत्ता. चतुपरिसवसेनाति खत्तियादिचतुपरिसवसेन. इतरा पन चतस्सो परिसा समारकादिग्गहणेन गहिता एवाति. अवसेससत्तलोको नागगरुळादिभेदो. तीहाकारेहीति देवमारब्रह्मसहिततासङ्खातेहि तीहि पकारेहि. तीसु पदेसूति ‘‘सदेवक’’न्तिआदीसु तीसु पदेसु. तेन तेनाकारेनाति सदेवकत्तादिना तेन तेन पकारेन. तेधातुकमेव परियादिन्नन्ति पोराणा आहूति योजना.
अभिञ्ञाति यकारलोपेनायं निद्देसो, अभिजानित्वाति अयमेत्थ अत्थोति आह ‘‘अभिञ्ञाय अधिकेन ञाणेन ञत्वा’’ति. अनुमानादिपटिक्खेपोति अनुमानअत्थापत्तिआदिप्पटिक्खेपो एकप्पमाणत्ता. सब्बत्थ अप्पटिहतञाणचारताय हि सब्बपच्चक्खा बुद्धा भगवन्तो.
अनुत्तरं विवेकसुखन्ति फलसमापत्तिसुखं. तेन विमिस्सापि कदाचि भगवतो धम्मदेसना होतीति ‘‘हित्वापी’’ति पि-सद्दग्गहणं. भगवा हि धम्मं देसेन्तो यस्मिं खणे परिसा साधुकारं वा देति, यथासुतं वा धम्मं पच्चवेक्खति, तं खणं पुब्बभागेन परिच्छिन्दित्वा फलसमापत्तिं समापज्जति, यथापरिच्छेदञ्च समापत्तितो वुट्ठाय ठितट्ठानतो पट्ठाय ¶ धम्मं देसेति. अप्पं वा बहुं वा देसेन्तोति उग्घटितञ्ञुस्स वसेन अप्पं वा, विपञ्चितञ्ञुस्स नेय्यस्स वा वसेन बहुं वा देसेन्तो. धम्मस्स कल्याणता च निय्यानिकता च सब्बसो अनवज्जभावेनेवाति आह ‘‘अनवज्जमेव कत्वा’’ति.
देसकायत्तेन ¶ आणादिविधिना अतिसज्जनं पबोधनं देसनाति सा परियत्तिधम्मवसेन वेदितब्बाति आह ‘‘देसनाय ताव चातुप्पदिकगाथायपी’’तिआदि. निदाननिगमानिपि सत्थु देसनाय अनुविधानतो तदन्तोगधानि एवाति आह ‘‘निदानं आदि, इदमवोचाति परियोसान’’न्ति.
सासितब्बपुग्गलगतेन यथापराधादिसासितब्बभावेन अनुसासनं तदङ्गविनयादिवसेन विनयनं सासनन्ति तं पटिपत्तिधम्मवसेन वेदितब्बन्ति आह ‘‘सीलसमाधिविपस्सना’’तिआदि. कुसलानन्ति अनवज्जधम्मानं सीलसमथविपस्सनानं सीलदिट्ठीनञ्च आदिभावो तंमूलिकत्ता उत्तरिमनुस्सधम्मानं. अरियमग्गस्स अन्तद्वयविगमेन मज्झिमापटिपदाभावो विय सम्मापटिपत्तिया आरब्भ निब्बत्तीनं वेमज्झतापि मज्झभावोति वुत्तं ‘‘अत्थि, भिक्खवे…पे… मज्झिमं नामा’’ति. फलं परियोसानं नाम सउपादिसेसतावसेन. निब्बानं परियोसानं नाम अनुपादिसेसतावसेन. इदानि तेसं द्विन्नम्पि सासनस्स परियोसानतं आगमेन दस्सेतुं ‘‘तस्मातिह त्व’’न्तिआदि वुत्तं. ‘‘सात्थं सब्यञ्जन’’न्तिआदिवचनतो धम्मदेसनाय आदिमज्झपरियोसानं अधिप्पेतन्ति आह ‘‘इध…पे… अधिप्पेत’’न्ति. तस्मिं तस्मिं अत्थे कथावधिसद्दप्पबन्धो गाथावसेन सुत्तवसेन च ववत्थितो परियत्तिधम्मो, सो इध देसनाति वुत्तो, तस्स पन अत्थो विसेसतो सीलादि एवाति आह ‘‘भगवा हि धम्मं देसेन्तो…पे… दस्सेती’’ति. तत्थ सीलं दस्सेत्वाति सीलग्गहणेन ससम्भारं सीलं गहितं, तथा मग्गग्गहणेन ससम्भारो मग्गोति तदुभयवसेन अनवसेसतो परियत्तिअत्थं परियादाय तिट्ठति. तेनाति सीलादिदस्सनेन. अत्थवसेन हि इध देसनाय आदिकल्याणादिभावो अधिप्पेतो. कथिकसण्ठितीति कथिकस्स सण्ठानं कथनवसेन समवट्ठानं.
न सो सात्थं देसेति निय्यानत्थविरहतो तस्सा देसनाय. एकब्यञ्जनादियुत्ता वाति सिथिलादिभेदेसु ब्यञ्जनेसु एकप्पकारेनेव द्विप्पकारेनेव वा ब्यञ्जनेन युत्ता दमिळभासा विय. विवटकरणताय ओट्ठे अफुसापेत्वा उच्चारेतब्बतो सब्बनिरोट्ठब्यञ्जना वा किरातभासा विय. सब्बस्सेव विस्सज्जनीययुत्तताय सब्बविस्सट्ठब्यञ्जना ¶ वा यवनभासा विय. सब्बस्सेव सानुसारताय ¶ सब्बनिग्गहितब्यञ्जना वा पारसिकादिमिलक्खभासा विय. सब्बापेसा ब्यञ्जनेकदेसवसेनेव पवत्तिया अपरिपुण्णब्यञ्जनाति कत्वा ‘‘अब्यञ्जना’’ति वुत्ता.
ठानकरणानि सिथिलानि कत्वा उच्चारेतब्बं अक्खरं पञ्चसु वग्गेसु पठमततियन्ति एवमादि सिथिलं. तानि असिथिलानि कत्वा उच्चारेतब्बं अक्खरं वग्गेसु दुतियचतुत्थन्ति एवमादि धनितं. द्विमत्तकालं दीघं. एकमत्तकालं रस्सं. तदेव लहुकं लहुकमेव. संयोगपरं दीघञ्च गरुकं. ठानकरणानि निग्गहेत्वा उच्चारेतब्बं निग्गहितं. परेन सम्बन्धं कत्वा उच्चारेतब्बं सम्बन्धं. तथा न सम्बन्धं ववत्थितं. ठानकरणानि विस्सट्ठानि कत्वा उच्चारेतब्बं विमुत्तं. दसधा ब्यञ्जनबुद्धिया पभेदोति एवं सिथिलादिवसेन ब्यञ्जनबुद्धिया अक्खरुप्पादकचित्तस्स दसप्पकारेन पभेदो. सब्बानि हि अक्खरानि चित्तसमुट्ठानानि यथाधिप्पेतत्थब्यञ्जनतो ब्यञ्जनानि च.
अमक्खेत्वाति अमिलेच्छेत्वा, अविनासेत्वा, अहापेत्वाति अत्थो. भगवा यमत्थं ञापेतुं एकगाथं एकवाक्यम्पि देसेति, तमत्थं ताय देसनाय परिमण्डलपदब्यञ्जनाय एव देसेतीति आह ‘‘परिपुण्णब्यञ्जनमेव कत्वा धम्मं देसेती’’ति. इध केवलसद्दो अनवसेसवाचको, न अवोमिस्सतादिवाचकोति आह ‘‘सकलाधिवचन’’न्ति. परिपुण्णन्ति सब्बसो पुण्णं. तं पन किञ्चि ऊनं वा अधिकं वा न होतीति ‘‘अनूनाधिकवचन’’न्ति वुत्तं. तत्थ यदत्थं देसितं, तस्स साधकत्ता अनूनता वेदितब्बा, तब्बिधुरस्स पन असाधकत्ता अनधिकता. सकलन्ति सब्बभागवन्तं. परिपुण्णमेवाति सब्बसो परिपुण्णमेव. तेनाह ‘‘एकदेसनापि अपरिपुण्णा नत्थी’’ति. अपरिसुद्धा देसना नाम होति तण्हासंकिलेसत्ता. लोकामिसं चीवरादयो पच्चया, तत्थ अगधितचित्तताय लोकामिसनिरपेक्खो. हितफरणेनाति हितूपसंहरणेन. मेत्ताभावनाय मुदुहदयोति मेत्ताभावनाय करुणाय वा मुदुहदयो. उल्लुम्पनसभावसण्ठितेनाति सकलसंकिलेसतो वट्टदुक्खतो च उद्धरणाकारावट्ठितेन चित्तेन, करुणाधिप्पायेनाति अत्थो. तस्माति यस्मा ¶ सिक्खत्तयसङ्गहं सकलं सासनं इध ब्रह्मचरियन्ति अधिप्पेतं, तस्मा. ब्रह्मचरियन्ति इमिना समानाधिकरणानि सब्बपदानि योजेत्वा अत्थं दस्सेन्तो ‘‘सो धम्मं देसेति…पे… पकासेतीति एवमेत्थ अत्थो दट्ठब्बो’’ति आह.
सुन्दरन्ति भद्दकं. भद्दकता च पस्सन्तस्स हितसुखावहभावेन वेदितब्बाति आह ‘‘अत्थावहं सुखावह’’न्ति. तत्थ अत्थावहन्ति दिट्ठधम्मिकसम्परायिकपरमत्थसंहितहितावहं. सुखावहन्ति यथावुत्ततिविधसुखावहं. तथानुरूपानन्ति तादिसानं. यादिसेहि पन गुणेहि भगवा ¶ समन्नागतो, तेहि चतुप्पमाणिकस्स लोकस्स सब्बथापि अच्चन्तप्पसादनीयो तेसं यथाभूतसभावत्ताति दस्सेन्तो ‘‘यथारूपो’’तिआदिमाह. तत्थ यथाभूत…पे… अरहतन्ति इमिना धम्मप्पमाणलूखप्पमाणानं सत्तानं भगवतो पसादावहता दस्सिता, इतरेन इतरेसं. दस्सनमत्तम्पि साधु होतीति एत्थ कोसियवत्थु कथेतब्बं. उभतोपक्खिकाति मिच्छादिट्ठिसम्मादिट्ठिवसेन उभयपक्खिका. केराटिकाति सठा.
अनेकत्थत्ता निपातानं यावञ्चिदन्ति निपातसमुदायो अधिमत्तप्पमाणपरिच्छेदं दीपेतीति आह ‘‘अधिमत्तप्पमाणपरिच्छेदवचनमेत’’न्ति. अधिमत्तविप्पसन्नानीति अधिकप्पमाणेन विप्पसन्नानि. विप्पसन्नानीति च पकतिआकारं अतिक्कमित्वा विप्पसन्नानीति अत्थो. ननु च चक्खादीनं इन्द्रियानं मनोविञ्ञेय्यत्ता कथं तेन तेसं विप्पसन्नता विञ्ञायतीति आह ‘‘तस्स ही’’तिआदि. तस्साति ब्राह्मणस्स. तेसन्ति चक्खादीनं पञ्चन्नं इन्द्रियानं. एवम्पि मनिन्द्रियेन पतिट्ठितोकासस्स अदिट्ठत्ता कथं मनिन्द्रियस्स विप्पसन्नता तेन विञ्ञायतीति आह ‘‘यस्मा पना’’तिआदि. नयग्गाहपञ्ञा हेसा तस्स ब्राह्मणस्स. मने विप्पसन्नेयेव होति पसन्नचित्तसमुट्ठितरूपसम्पदाहि एव चक्खादीनं पतिट्ठितोकासस्स पसन्नतासम्भवतो.
जम्बोनदसुवण्णं रत्तवण्णमेव होतीति आह ‘‘सुरत्तवण्णस्सा’’ति. जम्बोनदसुवण्णस्स घटिकाति जम्बोनदसुवण्णपिण्डं. इमिना नेक्खन्ति नेक्खप्पमाणजम्बोनदसुवण्णेन कतं अकतभण्डं वुत्तन्ति दस्सेति. नेक्खन्ति वा अतिरेकपञ्चसुवण्णेन कतपिलन्धनं कतभण्डं वुत्तं. तञ्हि घट्टनमज्जनक्खमं होतीति. सुवण्णन्ति च पञ्चधरणस्स ¶ समञ्ञा, तस्मा पञ्चवीसतिधरणहिरञ्ञविचितं आभरणं इध नेक्खन्ति अधिप्पेतं. जम्बोनदन्ति महाजम्बुसाखाय पवत्तनदियं निब्बत्तं. तं किर रतनं रत्तं. सुवण्णाकारे महाजम्बुफलरसे वा पथवियं पविट्ठे सुवण्णङ्कुरा उट्ठहन्ति, तेन सुवण्णेन कतपिलन्धनन्तिपि अत्थो. सुपरिकम्मकतन्ति सुट्ठु कतपरिकम्मं. सम्पहट्ठन्ति सम्मा पहट्ठं घट्टनादिवसेन सुकतपरिकम्मं. तेनाह ‘‘सुवण्णकार…पे… सुपरिमज्जितन्ति अत्थो’’ति.
वाळरूपानीति आहरिमानि वाळरूपानि. ‘‘अकप्पियरूपाकुलो अकप्पियमञ्चो पल्लङ्कोति सारसमासे. रतनचित्रन्ति भित्तिच्छेदादिवसेन रतनचित्रं. रुक्खतूललतातूलपोटकितूलानं वसेन तिण्णं तूलानं. उद्दलोमियं केचीति सारसमासाचरिया उत्तरविहारिनो च. तथा एकन्तलोमियं. कोसेय्यकट्टिस्समयन्ति कोसेय्यकसटमयं. अजिनचम्मेहीति ¶ अजिनमिगचम्मेहि. तानि किर चम्मानि सुखुमतरानि. तस्मा दुपट्टतिपट्टानि कत्वा सिब्बन्ति. तेन वुत्तं ‘‘अजिनप्पवेणी’’तिआदि.
निकामलाभीति यथिच्छितलाभी. तेनाह ‘‘इच्छितिच्छितलाभी’’ति. विपुललाभीति उळारलाभी. कसिरन्ति हि परित्तं वुच्चति, तप्पटिक्खेपेन अकसिरं उळारं. तेनाह ‘‘महन्तलाभी’’तिआदि.
लद्धा च न कप्पन्तीति सामञ्ञेन पटिसिद्धत्ता सब्बथा न कप्पतीति कस्सचि आसङ्का सिया, तन्निवत्तनत्थं ‘‘किञ्चि किञ्चि कप्पती’’तिआदिमाह. तत्थ सुद्धकोसेय्यन्ति रतनपरिसिब्बनरहितं. एत्थ च ‘‘सुद्धकोसेय्यं पन वट्टती’’ति विनये (महाव. अट्ठ. २५४) वुत्तत्ता इधापि एत्तकमेव वुत्तं. दीघनिकायट्ठकथायं (दी. नि. अट्ठ. १.१५) पन ‘‘ठपेत्वा तूलिकं सब्बानेव गोनकादीनि रतनपरिसिब्बितानि न वट्टन्ती’’ति वुत्तं. तत्थ ‘‘ठपेत्वा तूलिक’’न्ति एतेन रतनसिब्बनरहितापी तूलिका न वट्टतीति दीपेति. वचनतोति एतेन विनये (चूळव. २९७) वुत्तभावं दस्सेति. एकेन विधानेनाति यथावुत्तमेव विधानं सन्धाय वदति. यदि एवं कस्मा भगवता ‘‘लद्धा च न कप्पन्ती’’ति सामञ्ञेन पटिसेधो कतोति आह ‘‘अकप्पियं पन उपादाया’’तिआदि.
पल्लङ्कन्ति एत्थ परि-सद्दो समन्ततोति एतस्मिं अत्थे वत्तति, तस्मा वामूरुं दक्खिणूरुञ्च समं ठपेत्वा उभो पादे अञ्ञमञ्ञसम्बन्धे कत्वा ¶ निसज्जा पल्लङ्कन्ति आह ‘‘समन्ततो ऊरुबद्धासन’’न्ति. ऊरूनं बन्धनवसेन निसज्जा. पल्लङ्कं आभुजित्वाति च यथा पल्लङ्कवसेन निसज्जा होति, एवं उभो पादे आभुजे समिञ्जिते कत्वाति अत्थो. तं पन उभिन्नं पादानं तथा सम्बन्धताकरणन्ति आह ‘‘बन्धित्वा’’ति. उजुं कायं पणिधायाति उपरिमं सरीरं उजुकं ठपेत्वा अट्ठारस पिट्ठिकण्टके कोटिया कोटिं पटिपादेत्वा. एवञ्हि निसिन्नस्स चम्ममंसन्हारूनि न पणमन्ति. अथस्स या तेसं पणमनपच्चया खणे खणे वेदना उप्पज्जेय्युं, ता न उप्पज्जन्ति. तासु अनुप्पज्जमानासु चित्तं एकग्गं होति, कम्मट्ठानं न परिपतति, वुद्धिं फातिं गच्छति. तेनाह ‘‘अट्ठारस पिट्ठिकण्टके’’तिआदि. उजुं कायं ठपेत्वाति उपरिमं कायं उजुकं ठपेत्वा, अयमेव वा पाठो. हेट्ठिमकायस्स हि अनुजुकट्ठपनं निसज्जावचनेनेव बोधितन्ति. उजुं कायन्ति एत्थ काय-सद्दो उपरिमकायविसयो.
परिमुखन्ति ¶ एत्थ परि-सद्दो अभिसद्देन समानत्थोति आह ‘‘कम्मट्ठानाभिमुख’’न्ति, बहिद्धा पुथुत्तारम्मणतो निवारेत्वा कम्मट्ठानंयेव पुरक्खत्वाति अत्थो. एत्थ यथा ‘‘वनन्तञ्ञेव पविसामी’’तिआदिना भावनानुरूपं सेनासनं दस्सितं, एवं ‘‘निसीदामी’’ति इमिना अलीनानुद्धच्चपक्खियो सन्तो इरियापथो दस्सितो, ‘‘पल्लङ्कं आभुजित्वा’’ति इमिना निसज्जाय दळ्हभावो, ‘‘परिमुखं सतिं उपट्ठपेत्वा’’ति इमिना आरम्मणपरिग्गहूपायो. परिग्गहितनिय्यानन्ति सब्बथा गहितासम्मोसं परिच्चत्तसम्मोसं सतिं कत्वा, परमसतिनेपक्कं उपट्ठपेत्वाति अत्थो. परीति परिग्गहट्ठो ‘‘परिणायिका’’तिआदीसु (ध. स. १६.२०) विय. मुखन्ति निय्यानट्ठो ‘‘सुञ्ञतविमोक्ख’’न्तिआदीसु (पटि. म. १.२०९-२१०) विय. पटिपक्खतो निग्गमनट्ठो हि निय्यानट्ठो.
चत्तारि रूपावचरज्झानानि दिब्बभावावहत्ता दिब्बविहारा नाम होन्तीति तदासन्नप्पवत्तचङ्कमोपि तदुपचारतो दिब्बो नाम होतीति आह ‘‘चत्तारि हि रूपज्झानानी’’तिआदि. समापज्जित्वा चङ्कमन्तस्साति इदञ्च चङ्कमन्तस्स अन्तरन्तरा समापत्तिं समापज्जित्वा उट्ठायुट्ठाय चङ्कमनं सन्धाय वुत्तं. न हि समापत्तिं समापज्जित्वा अवुट्ठितेन सक्का चङ्कमितुं. समापत्तितो वुट्ठाय चङ्कमन्तस्सपि चङ्कमोति इदं पन समापत्तितो वुट्ठहित्वा अन्तरन्तरा समापज्जित्वा चङ्कमन्तस्स वसेन वुत्तं. द्वीसुविहारेसूति ¶ ब्रह्मविहारे, अरियविहारे च. मेत्ताझानादयो हितूपसंहारादिवसेन पवत्तिया ब्रह्मभूता सेट्ठभूता विहाराति ब्रह्मविहारा. अनञ्ञसाधारणत्ता पन अरियानं विहाराति अरियविहारा, चतस्सोपि फलसमापत्तियो. इध पन अरहत्तफलसमापत्तियेव आगता.
पच्चवेक्खणाय फलसमापत्ति कथिता समापत्तिं समापज्जित्वा वुट्ठितस्स पच्चवेक्खणासम्भवतो. चङ्कमादयोति फलसमापत्तिं समापन्नस्सपि समापत्तितो वुट्ठितस्सपि चङ्कमट्ठाननिसज्जादयो. अरियचङ्कमादयो होन्ति न पन पच्चवेक्खन्तस्साति अधिप्पायो.
वेनागपुरसुत्तवण्णना निट्ठिता.
४. सरभसुत्तवण्णना
६५. चतुत्थे गिज्झा एत्थ सन्तीति गिज्झं, कूटं. तं एतस्साति गिज्झकूटो. गिज्झो वियाति वा गिज्झं, कूटं. तं एतस्साति गिज्झकूटो, पब्बतो. तस्मिं गिज्झकूटे. तेनाह ‘‘गिज्झा ¶ वा’’तिआदि. अचिरपक्कन्तोति एत्थ न देसन्तरपक्कमनं अधिप्पेतं, अथ खो सासनपक्कमनन्ति दस्सेन्तो ‘‘इमस्मिं सासने पब्बजित्वा’’तिआदिमाह, तेनेव हि ‘‘इमस्सा धम्मविनया’’ति वुत्तं. लब्भतीति लाभो, चतुन्नं पच्चयानमेतं अधिवचनं. सक्कच्चं कातब्बो दातब्बोति सक्कारो. पच्चया एव हि पणीतपणीता सुन्दरसुन्दरा अभिसङ्खरित्वा कता सक्काराति वुच्चन्ति. सक्कारोति वा सुन्दरकारो, परेहि अत्तनो गारवकिरिया पुप्फादीहि वा पूजा. लाभो च सक्कारो च लाभसक्कारा, ते नट्ठा पहीना एतेसन्ति नट्ठलाभसक्कारा.
महालाभसक्कारो उप्पज्जीति तदा किर भगवतो महालाभसक्कारो उप्पज्जि यथा तं चत्तारो असङ्खेय्ये पूरितदानपारमिसञ्चयस्स. सब्बदिसासु हि यमकमहामेघो वुट्ठहित्वा महोघो विय सब्बपारमियो ‘‘एकस्मिं अत्तभावे विपाकं दस्सामा’’ति सम्पिण्डिता विय लाभसक्कारमहोघं निब्बत्तयिंसु. ततो ततो अन्नपानयानवत्थमालागन्धविलेपनादिहत्था खत्तियब्राह्मणादयो आगन्त्वा ‘‘कहं बुद्धो ¶ , कहं भगवा, कहं देवदेवो नरासभो पुरिससीहो’’ति भगवन्तं परियेसन्ति, सकटसतेहिपि पच्चये आहरित्वा ओकासं अलभमाना समन्ता गावुतप्पमाणम्पि सकटधुरेन सकटधुरं आहच्च तिट्ठन्ति चेव अनुबन्धन्ति च अन्धकविन्दब्राह्मणो विय. यथा च भगवतो, एवं भिक्खुसङ्घस्सपि. वुत्तम्पि चेतं –
‘‘तेन खो पन समयेन भगवा सक्कतो होति गरुकतो मानितो पूजितो अपचितो लाभी चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानं, भिक्खुसङ्घोपि सक्कतो होति…पे… परिक्खारान’’न्ति (उदा. ३८).
तथा –
‘‘यावता खो पन, चुन्द, एतरहि सङ्घो वा गणो वा लोके उप्पन्नो, नाहं, चुन्द, अञ्ञं एकं सङ्घम्पि समनुपस्सामि एवंलाभग्गयसग्गप्पत्तं यथरिवायं, चुन्द, भिक्खुसङ्घो’’ति (दी. नि. ३.१७६).
स्वायं भगवतो च सङ्घस्स च उप्पन्नो लाभसक्कारो एकतो हुत्वा द्विन्नं महानदीनं उदकं विय अप्पमेय्यो अहोसि, भगवतो पन भिक्खुसङ्घस्स च उप्पन्नो लाभसक्कारो धम्मस्सपि ¶ उप्पन्नोयेव. धम्मधरानञ्हि कतो सक्कारो धम्मस्स कतो नाम होति. तेन वुत्तं ‘‘तिण्णं रतनानं महालाभसक्कारो उप्पज्जी’’ति.
वुत्तमत्थं पाळिया निदस्सेन्तो ‘‘यथाहा’’तिआदिमाह. तत्थ सक्कतोति सक्कारप्पत्तो. यस्स हि चत्तारो पच्चये सक्कत्वा सुअभिसङ्खते पणीतपणीते उपनेति, सो सक्कतो. गरुकतोति गरुभावहेतूनं उत्तमगुणानं मत्थकप्पत्तिया अनञ्ञसाधारणेन गरुकारेन सब्बदेवमनुस्सेहि पासाणच्छत्तं विय गरुकतो. यस्मिञ्हि गरुभावं पच्चुपट्ठपेत्वा पच्चये देन्ति, सो गरुकतो. मानितोति सम्मापटिपत्तिया मानितो मनेन पियायितो. ताय हि विञ्ञूनं मनापता. पूजितोति माननादिपूजाय चेव चतुपच्चयपूजाय च पूजितो. यस्स हि सब्बमेतं पूजनञ्च करोन्ति, सो पूजितो. अपचितोति नीचवुत्तिकरणेन अपचितो. सत्थारञ्हि दिस्वा मनुस्सा हत्थिक्खन्धादीहि ओतरन्ति, मग्गं देन्ति, अंसकूटतो साटकं अपनेन्ति. आसनतो ¶ वुट्ठहन्ति, वन्दन्तीति एवं सो तेहि अपचितो नाम होति.
अवण्णं पत्थरित्वाति अवण्णं तत्थ तत्थ संकित्तनवसेन पत्थरित्वा. आवट्टनिमायन्ति आवट्टेत्वा गहणमायं. आवट्टेति पुरिमाकारतो निवत्तेति अत्तनो वसे वत्तेति एतायाति आवट्टनी, माया, तं आवट्टनिमायं ओसारेत्वा परिजप्पेत्वाति अत्थो. कोटितो पट्ठायाति अन्तिमकोटितो पट्ठाय. थद्धकायेन फरुसवाचाय तिण्णं रतनानं अवण्णकथनं अनत्थावहत्ता विससिञ्चनसदिसा होतीति आह ‘‘विसं सिञ्चित्वा’’ति. अञ्ञातोति आञातो. तेनाह ‘‘ञातो’’तिआदि.
कायङ्गन्ति कायमेव अङ्गं, कायस्स वा अङ्गं, सीसादि. वाचङ्गन्ति ‘‘होतु, साधू’’ति एवमादिवाचाय अवयवं. एककेनाति असहायेन. इमस्स पनत्थस्साति ‘‘चरियं चरणकाले’’तिआदिना वुत्तस्स. यतो यतो गरु धुरन्ति यस्मिं यस्मिं ठाने धुरं गरु भारिकं होति, अञ्ञे बलिबद्दा उक्खिपितुं न सक्कोन्ति. यतो गम्भीरवत्तनीति वत्तन्ति एत्थाति वत्तनी, दुम्मग्गस्सेतं नामं, यस्मिं ठाने उदकचिक्खल्लमहन्तताय वा विसमच्छिन्नतटभावेन वा मग्गो गम्भीरो होतीति अत्थो. तदास्सु कण्हं युञ्जेन्तीति अस्सूति निपातमत्तं, तदा कण्हं युञ्जेन्तीति अत्थो. यदा धुरञ्च गरु होति मग्गो च गम्भीरो, तदा अञ्ञे बलिबद्दे अपनेत्वा कण्हमेव युञ्जेन्तीति वुत्तं होति. स्वास्सु तं वहते धुरन्ति एत्थपि अस्सूति निपातमत्तमेव, सो तं धुरं वहतीति अत्थो.
गेहवेतनन्ति ¶ गेहे निवुट्ठभावहेतु दातब्बं. काळको नाम नामेनाति अञ्जनवण्णो किरेस, तेनस्स ‘‘काळको’’ति नामं अकंसु. काळकं उपसङ्कमित्वा आहाति काळको किर एकदिवसं चिन्तेसि ‘‘मय्हं माता दुग्गता मं पुत्तट्ठाने ठपेत्वा दुक्खेन पोसेति, यंनूनाहं भतिं कत्वा इमं दुग्गतभावतो मोचेय्य’’न्ति. सो ततो पट्ठाय भतिं उपधारेन्तो विचरति. अथ तस्मिं दिवसे गामगोरूपेहि सद्धिं तत्थ समीपे चरति. सत्थवाहपुत्तोपि गोसुत्तवित्तको, सो ‘‘अत्थि नु खो एतेसं गुन्नं अन्तरे सकटानि उत्तारेतुं समत्थो ¶ उसभाजानीयो’’ति उपधारयमानो बोधिसत्तं दिस्वा ‘‘अयं आजानीयो सक्खिस्सति मय्हं सकटानि उत्तारेतु’’न्ति अञ्ञासि. तेन तं उपसङ्कमित्वा एवमाह. सो अञ्ञेसं…पे… गेहमेव अगमासीति तदा किर गामदारका ‘‘किं नामेतं काळकस्स गले’’ति तस्स सन्तिकं आगच्छन्ति. सो ते अनुबन्धित्वा दूरतोव पलापेन्तो मातु सन्तिकं गतो. तं सन्धायेतं वुत्तं.
सायन्हसमयन्ति सायन्हकाले. भुम्मत्थे एतं उपयोगवचनं. न हेत्थ अच्चन्तसंयोगो सम्भवति. पटिसल्लाना वुट्ठितोति एत्थ तेहि तेहि सद्धिविहारिकअन्तेवासिकउपासकउपासिकादिसत्तेहि चेव रूपारम्मणादिसङ्खारेहि च पटिनिवत्तेत्वा अपसक्कित्वा निलीयनं विवेचनं कायचित्तेहि ततो विवित्तताय पटिसल्लानं कायविवेको, चित्तविवेको च. यो ततो दुविधविवेकतो वुट्ठितो भवङ्गप्पत्तिया सब्रह्मचारीहि समागमेन च अपेतो. सो पटिसल्लाना वुट्ठितो नाम होति. अयं पन यस्मा पटिसल्लानानं उत्तमतो फलसमापत्तितो वुट्ठासि, तस्मा ‘‘फलसमापत्तितो’’ति वुत्तं. कायसक्खिनो भविस्सामाति नामकायेन देसनासम्पटिच्छनवसेन सक्खिभूता भविस्साम. ननु च ‘‘पञ्ञत्ते आसने निसीदी’’ति इदं कस्मा वुत्तं. तित्थिया हि भगवतो पटिपक्खा, ते कस्मा तस्स आसनं पञ्ञापेन्तीति आह ‘‘तथागतो ही’’तिआदि.
विग्गाहिककथन्ति विग्गाहसंवत्तनिकं सारम्भकथं. आयाचेय्यासीति वचीभेदं कत्वा याचेय्यासि. पत्थेय्यासीति मनसा आसीसेय्यासि. पिहेय्यासीति तस्सेव वेवचनं. नित्तेजतं आपन्नोति तेजहानिया नित्तेजभावं आपन्नो, नित्तेजभूतोति अत्थो. ततो एव भिक्खुआदयोपि सम्मुखा ओलोकेतुं असमत्थताय पत्तक्खन्धो, पतितक्खन्धोति अत्थो. तेनाह ‘‘ओनतगीवो’’ति. दस्सितधम्मेसूति वुत्तधम्मेसु. वचनमत्तमेव हि तेसं, न पन दस्सनं तादिसस्सेव धम्मस्स अभावतो. भगवतो एव वा ‘‘इमे धम्मा अनभिसम्बुद्धा’’ति परस्स वचनवसेन दस्सितधम्मेसु. पटिचरिस्सतीति पटिच्छादनवसे चरिस्सति पवत्तिस्सति, पटिच्छादनत्थो ¶ एव वा चरति-सद्दो अनेकत्थत्ता धातूनन्ति आह ‘‘पटिच्छादेस्सती’’ति. अञ्ञेन ¶ वा अञ्ञन्ति पन पटिच्छादनाकारदस्सनन्ति आह ‘‘अञ्ञेन वा वचनेना’’तिआदि.
तत्थ अञ्ञं वचनन्ति यं समनुयुञ्जन्तेन भगवता परस्स दोसविभावनं वचनं वुत्तं, तं ततो अञ्ञेनेव वचनेन पटिच्छादेति. ‘‘आपत्तिं आपन्नोसी’’ति चोदकेन वुत्तवचनं विय ‘‘को आपन्नो, किं आपन्नो, किस्मिं आपन्नो, कं भणथ, किं भणथा’’तिआदिवचनेन अञ्ञं आगन्तुककथं आहरन्तो ‘‘त्वं इत्थन्नामं आपत्तिं आपन्नोसी’’ति पुट्ठो ‘‘पाटलिपुत्तं गतोम्ही’’ति वत्वा पुन ‘‘न तव पाटलिपुत्तगमनं पुच्छाम, आपत्तिं पुच्छामा’’ति वुत्ते ततो राजगहं गतोम्हि. राजगहं वा याहि ब्राह्मणगेहं वा, आपत्तिं आपन्नोसीति. ‘‘तत्थ मे सूकरमंसं लद्ध’’न्तिआदीनि वदन्तो विय समनुयुञ्जकेन वुत्तवचनतो अञ्ञं आगन्तुककथं आहरन्तो अपनामेस्सति, विक्खेपं गमयिस्सति. अप्पतीता होन्ति तेन अतुट्ठा असोमनस्सिकाति अपच्चयो, दोमनस्सेतं अधिवचनं. नेव अत्तनो, न परेसं हितं अभिराधयतीति अनभिरद्धि, दोमनस्समेव. तेनेवाह ‘‘अपच्चयेन दोमनस्सं वुत्त’’न्ति.
यस्स खो पन ते अत्थाय धम्मो देसितोति एत्थ धम्म-सद्देन चतुसच्चधम्मो वुत्तोति आह ‘‘यस्स मग्गस्स वा फलस्स वा अत्थाया’’ति. चतुसच्चधम्मो हि मग्गफलाधिगमत्थाय देसीयति. न निग्गच्छतीति न पवत्तेति. नन्ति नं धम्मं. इदानि ‘‘यस्स खो पन ते अत्थाय धम्मो देसितो’’ति एत्थ धम्म-सद्देन पटिपत्तिधम्मो दस्सितो, न पन चतुसच्चधम्मोति अधिप्पायेन अत्थविकप्पं दस्सेन्तो ‘‘अथ वा’’तिआदिमाह. पञ्च धम्माति गम्भीरञाणचरियभूतानं खन्धादीनं उग्गहसवनधारणपरिचययोनिसोमनसिकारे सन्धायाह. तक्करस्स सम्मा दुक्खक्खयायाति एत्थ सम्मासद्दो उभयत्थापि योजेतब्बो ‘‘सम्मा तक्करस्स सम्मा दुक्खक्खयाया’’ति. यो हि सम्मा धम्मं पटिपज्जति, तस्सेव सम्मा दुक्खक्खयो होतीति. यो पन वुत्तनयेन तक्करो, तस्स निय्यानं अत्थतो धम्मस्सेव निय्यानन्ति तप्पटिक्खेपेन ‘‘सो धम्मो…पे… न निय्याति न निग्गच्छती’’ति आह.
यदि तिरच्छानसीहस्स नादो सब्बतिरच्छानएकच्चमनुस्सामनुस्सनादतो सेट्ठत्ता सेट्ठनादो, किमङ्गं पन तथागतसीहस्स नादोति ¶ आह ‘‘सीहनादन्ति सेट्ठनाद’’न्ति. यदि वा तिरच्छानसीहनादस्स सेट्ठनादता निब्भयताय अप्पटिसत्तुताय इच्छिता, तथागतसीहनादस्सेव अयमत्थो सातिसयोति आह ‘‘अभीतनादं अप्पटिनाद’’न्ति. ‘‘अट्ठानमेतं अनवकासो’’तिआदिना (म. नि. ३.१२९; अ. नि. १.२६८-२७१) हि यो अत्थो वुत्तो, तस्स भूतताय ¶ अयं नादो सेट्ठनादो नाम होति उत्तमनादो. भूतत्थो हि उत्तमत्थोति. इममत्थं पन वदन्तस्स भगवतो अञ्ञतो भयं वा आसङ्का वा नत्थीति अभीतनादो नाम होति. अभूतञ्हि वदतो कुतोचि भयं वा आसङ्का वा सिया, एवं पन वदन्तं भगवन्तं कोचि उट्ठहित्वा पटिबाहितुं समत्थो नाम नत्थीति अयं नादो अप्पटिनादो नाम होति.
समन्ततो निग्गण्हनवसेन तोदनं विज्झनं सन्नितोदकं, सम्मा वा नितुदन्ति पीळेन्ति एतेनाति सन्नितोदकं. वाचायाति च पच्चत्ते करणवचनं. तेनाह ‘‘वचनपतोदेना’’ति. सञ्जम्भरिमकंसूति समन्ततो सम्भरितं अकंसु, सब्बे परिब्बाजका वाचातोदनेहि तुदिंसूति अत्थो. तेनाह ‘‘सम्भरितं…पे… विज्झिंसू’’ति. सिङ्गालकंयेवाति सिङ्गालमेव, ‘‘सेगालकंयेवा’’तिपि पाठो. तस्सेवाति सिङ्गालरवस्सेव. अथ वा भेरण्डकंयेवाति भेदण्डसकुणिसदिसंयेवाति अत्थो. भेदण्डं नाम एको पक्खी द्विमुखो, तस्स किर सद्दो अतिविय विरूपो अमनापो. तेनाह ‘‘अपिच भिन्नस्सरं अमनापसद्दं नदती’’ति. सेसमेत्थ उत्तानमेव.
सरभसुत्तवण्णना निट्ठिता.
५. केसमुत्तिसुत्तवण्णना
६६. पञ्चमे केसमुत्तं निवासो एतेसन्ति केसमुत्तियाति आह ‘‘केसमुत्तनिगमवासिनो’’ति. अट्ठविधपानकानीति अम्बपानादिअट्ठविधानि पानानि.
‘‘मा अनुस्सवेना’’तिआदीसु पन एको दहरकालतो पट्ठाय एवं अनुस्सवो अत्थि, एवं चिरकालकताय अनुस्सुतिया लब्भमानं कथमिदं ¶ अञ्ञथा सिया, तस्मा भूतमेतन्ति अनुस्सवेन गण्हाति, तथा गहणं पटिक्खिपन्तो ‘‘मा अनुस्सवेना’’ति आह. अनु अनु सवनं अनुस्सवो. अपरो ‘‘अम्हाकं पितुपितामहादिवुद्धानं उपदेसपरम्पराय इदमाभतं, एवं परम्पराभतकथं नाम न अञ्ञथा सिया, तस्मा भूतमेत’’न्ति गण्हाति, तं पटिक्खिपन्तो ‘‘मा परम्पराया’’ति आह. एको केनचि किस्मिञ्चि वुत्तमत्ते ‘‘एवं किर एत’’न्ति गण्हाति, तं निसेधेन्तो ‘‘मा इतिकिराया’’ति आह. पिटकं गन्थो सम्पदीयति एतस्साति पिटकसम्पदानं, गन्थस्स उग्गण्हनको. तेन पिटकउग्गण्हनकभावेन एकच्चो तादिसं गन्थं पगुणं कत्वा तेन तं समेन्तं समेति, तस्मा ‘‘भूतमेत’’न्ति गण्हाति, तं सन्धायेस पटिक्खेपो ‘‘मा पिटकसम्पदानेना’’ति, अत्तनो उग्गहगन्थसम्पत्तिया मा गण्हित्थाति वुत्तं होति. समेतन्ति संगतं.
कोचि ¶ कञ्चि वितक्केन्तो ‘‘एवमेव तेन भवितब्ब’’न्ति केवलं अत्तनो सङ्कप्पवसेन ‘‘भूतमिद’’न्ति गण्हाति, तं सन्धायेतं वुत्तं ‘‘मा तक्कहेतू’’ति. अञ्ञो ‘‘इमाय युत्तिया भूतमिद’’न्ति केवलं अनुमानतो नयग्गाहेन गण्हाति, तं पटिक्खिपन्तो ‘‘मा नयहेतू’’ति आह. कस्सचि ‘‘एवमेतं सिया’’ति परिकप्पेन्तस्स एकं कारणं उपट्ठाति, सो ‘‘अत्थेत’’न्ति अत्तनो परिकप्पिताकारेन गण्हाति, तं पटिसेधेन्तो ‘‘मा आकारपरिवितक्केना’’ति आह. अपरस्स चिन्तयतो यथापरिकप्पितं कञ्चि अत्थं ‘‘एवमेतं न अञ्ञथा’’ति अभिनिविसन्तस्स एका दिट्ठि उप्पज्जति. या यस्स तं कारणं निज्झायन्तस्स पच्चक्खं विय निरूपेत्वा चिन्तेन्तस्स खमति. सो ‘‘अत्थेत’’न्ति दिट्ठिनिज्झानक्खन्तिया गण्हाति, तं सन्धायाह ‘‘मा दिट्ठिनिज्झानक्खन्तिया’’ति.
अकुसलवेरस्साति पाणातिपातादिपञ्चविधं वेरं सन्धाय वदति. कोधो नाम चेतसो दुक्खन्ति आह ‘‘कोधचित्तस्स अभावेना’’ति. किलेसस्साति चित्तं विबाधेन्तस्स उपतापेन्तस्स उद्धच्चकुक्कुच्चादिकिलेसस्स. सेसमेत्थ उत्तानमेव.
केसमुत्तिसुत्तवण्णना निट्ठिता.
६. साळ्हसुत्तवण्णना
६७. छट्ठे ¶ पातो असितब्बभोजनं पातरासं, भुत्तं पातरासं एतेसन्ति भुत्तपातरासा. दासा नाम अन्तोजाता वा धनक्कीता वा करमरानीता वा सयं वा दासब्यं उपगता. भत्तवेतनभता कम्मकारा नाम.
निच्छातोति एत्थ छातं वुच्चति तण्हा जिघच्छाहेतुताय, सा अस्स नत्थीति निच्छातो. तेनाह ‘‘नित्तण्हो’’ति. अब्भन्तरे सन्तापकरानं किलेसानन्ति अत्तनो सन्ताने दरथपरिळाहजननेन सन्तापनकिलेसानं. अन्तोतापनकिलेसानं अभावा सीतो सीतलो भूतो जातोति सीतिभूतो. तेनाह ‘‘सीतलीभूतो’’ति. मग्गफलनिब्बानसुखानि वा पटिसंवेदेतीति सुखप्पटिसंवेदी. सेसं सुविञ्ञेय्यमेव.
साळ्हसुत्तवण्णना निट्ठिता.
७. कथावत्थुसुत्तवण्णना
६८. सत्तमे ¶ कथावत्थूनीति कथाय पवत्तिट्ठानानि. यस्मा तेहि विना कथा न पवत्तति, तस्मा ‘‘कथाकारणानी’’ति वुत्तं. अतति सतति सततं गच्छति पवत्ततीति अद्धा, कालोति आह ‘‘अतीतमद्धानं नाम कालोपि वत्तती’’ति. धम्मप्पवत्तिमत्तताय हि परमत्थतो अविज्जमानोपि कालो तस्सेव धम्मस्स पवत्तिअवत्थाविसेसं उपादाय तेनेव वोहारेन अतीतोतिआदिना वोहरीयति, अतीतादिभेदो च नामायं निप्परियायतो धम्मानंयेव होति, न कालस्साति आह ‘‘खन्धापि वत्तन्ती’’ति. यथावुत्तमत्थं इतरेसु द्वीसु अतिदिसति ‘‘अनागतपच्चुप्पन्नेसुपि एसेव नयो’’ति. अतीतमद्धानन्तिआदीसु च द्वे परियाया सुत्तन्तपरियायो, अभिधम्मपरियायो च. सुत्तन्तपरियायेन पटिसन्धितो पुब्बे अतीतो अद्धा नाम, चुतितो पच्छा अनागतो अद्धा नाम, सह चुतिपटिसन्धीति तदन्तरं पच्चुप्पन्नो अद्धा नाम. अभिधम्मपरियायेन तीसु खणेसु उप्पादतो पुब्बे अतीतो अद्धा नाम, उप्पादतो उद्धं अनागतो अद्धा ¶ नाम, खणत्तयं पच्चुप्पन्नो अद्धा नाम. तत्थायं सुत्तन्तदेसनाति सुत्तन्तपरियायेनेव अतीतादिविसयं कथं दस्सेन्तो ‘‘अतीते कस्सपो नामा’’तिआदिमाह.
एकंसेनेव ब्याकातब्बो विस्सज्जेतब्बोति एकंसब्याकरणीयो. ‘‘चक्खु अनिच्च’’न्ति पञ्हे उत्तरपदावधारणं सन्धाय ‘‘एकंसेनेव ब्याकातब्ब’’न्ति वुत्तं निच्चताय लेसस्सपि तत्थ अभावतो, पुरिमपदावधारणे पन विभज्जब्याकरणीयताय. तेनाह ‘‘अनिच्चं नाम चक्खूति पुट्ठेन पना’’तिआदि. चक्खुसोते विसेसत्थसामञ्ञत्थानं असाधारणभावतो द्विन्नं तेसं सदिसचोदना पटिच्छन्नमुखेनेव ब्याकरणीया पटिक्खेपवसेन अनुञ्ञातवसेन च विस्सज्जितब्बतोति आह ‘‘यथा चक्खु, तथा सोतं…पे… अयं पटिपुच्छाब्याकरणीयो पञ्हो’’ति. तं जीवं तं सरीरन्ति जीवसरीरानं अनञ्ञतापञ्हे यस्स येन अनञ्ञता चोदिता, सो एव परमत्थतो नुपलब्भतीति च झानत्तयस्स मेत्तेय्यताकित्तनसदिसोति अब्याकातब्बताय ठपनीयो वुत्तो. एवरूपो हि पञ्हो तिधा अविस्सज्जनीयत्ता ब्याकरणं अकत्वा ठपेतब्बो.
तिट्ठति एत्थ फलं तदायत्तवुत्तितायाति ठानं, कारणन्ति आह ‘‘कारणाकारणे’’ति. युत्तेन कारणेनाति अनुरूपेन कारणेन. पहोतीति निग्गण्हितुं समत्थो होति. सस्सतवादिभावमेव दीपेतीति अत्तना गहिते उच्छेदवादे दोसं दिस्वा अत्तनोपि सस्सतवादिभावमेव ¶ दीपेति. पुग्गलवादिम्हीति इमिना वच्छकुत्तियवादिं दस्सेति. पञ्हं पुच्छन्तेहि पटिपज्जितब्बा पटिपदा पञ्हपुच्छनकानं वत्तं.
पटिचरतीति पटिच्छादनवसेन चरति पवत्तति. पटिच्छादनत्थो एव वा चरतिसद्दो अनेकत्थत्ता धातूनन्ति आह ‘‘पटिच्छादेती’’ति. अञ्ञेनञ्ञन्ति पन पटिच्छादनाकारदस्सनन्ति आह ‘‘अञ्ञेन वचनेना’’तिआदि. तत्थ अञ्ञेन वचनेनाति यं चोदकेन चुदितकस्स दोसविभावनं वचनं वुत्तं, तं ततो अञ्ञेन वचनेन पटिच्छादेति. यो हि ‘‘आपत्तिं आपन्नोसी’’ति वुत्ते ‘‘को आपन्नो, किं आपन्नो, किस्मिं आपन्नो, कं भणथ, किं भणथा’’ति वदति. ‘‘एवरूपं किञ्चि तया दिट्ठ’’न्ति वुत्ते ‘‘न सुणामी’’ति सोतं वा उपनेति, अयं अञ्ञेनञ्ञं पटिचरति नाम. ‘‘को आपन्नो’’तिआदिना हि चोदनं अविस्सज्जेत्वाव विक्खेपापज्जनं अञ्ञेनञ्ञं ¶ पटिचरणं, बहिद्धा कथापनामनं विस्सज्जेत्वाति अयमेतेसं विसेसो. तेनेवाह ‘‘आगन्तुककथं ओतारेन्तो’’तिआदि. तत्थ अपनामेतीति विक्खेपेति. तत्राति तस्मिं बहिद्धाकथाय अपनामने.
उपनिसीदति फलं एत्थाति कारणं उपनिसा, उपेच्च निस्सयतीति वा उपनिसा, सह उपनिसायाति सउपनिसोति आह ‘‘सउपनिस्सयो सपच्चयो’’ति.
ओहितसोतोति अनञ्ञविहितत्ता धम्मस्सवनाय अपनामितसोतो. ततो एव तदत्थं ठपितसोतो. कुसलधम्मन्ति अरियमग्गो अधिप्पेतोति आह ‘‘अरियमग्ग’’न्ति.
कथावत्थुसुत्तवण्णना निट्ठिता.
८. अञ्ञतित्थियसुत्तवण्णना
६९. अट्ठमे भगवा मूलं कारणं एतेसं याथावतो अधिगमायाति भगवंमूलका. तेनाह ‘‘भगवन्तञ्हि निस्साय मयं इमे धम्मे आजानाम पटिविज्झामा’’ति. अम्हाकं धम्माति तेहि अत्तना अधिगन्तब्बताय वुत्तं. सेवितब्बासेवितब्बानञ्हि याथावतो अधिगमञ्ञाणानि अधिगच्छनकसम्बन्धीनि, तानि च सम्मासम्बुद्धमूलकानि अनञ्ञविसयत्ता. तेनाह ‘‘पुब्बे कस्सपसम्मासम्बुद्धेना’’तिआदि. इमे धम्माति इमे ञाणधम्मा. आजानामाति अभिमुखं पच्चक्खतो जानाम. पटिविज्झामाति तस्सेव वेवचनं, अधिगच्छामाति अत्थो. भगवा नेता एतेसन्ति ¶ भगवंनेत्तिका. नेताति सेवितब्बधम्मे वेनेय्यसन्तानं पापेता. विनेताति असेवितब्बधम्मे वेनेय्यसन्तानतो अपनेता. तदङ्गविनयादिवसेन वा विनेता. अथ वा यथा अलमरियञाणदस्सनविसेसो होति, एवं विसेसतो नेता. अनुनेताति ‘‘इमे धम्मा सेवितब्बा, इमे न सेवितब्बा’’ति उभयसम्पापनापनयनत्थं पञ्ञापेता. तेनाह ‘‘यथासभावतो’’तिआदि.
पटिसरन्ति ¶ एत्थाति पटिसरणं, भगवा पटिसरणं एतेसन्ति भगवंपटिसरणा. आपाथं उपगच्छन्ता हि भगवा पटिसरणं समोसरणट्ठानं. तेनाह ‘‘चतुभूमकधम्मा’’तिआदि. पटिसरति सभावसम्पटिवेधवसेन पच्चेकं उपगच्छतीति वा पटिसरणं, भगवा पटिसरणं एतेसन्ति भगवंपटिसरणा. पटिसरति पटिविज्झतीति वा पटिसरणं, तस्मा पटिविज्झनवसेन भगवा पटिसरणं एतेसन्ति भगवंपटिसरणा. तेनाह ‘‘अपिचा’’तिआदि. पटिवेधवसेनाति पटिविज्झितब्बतावसेन. असतिपि मुखे अत्थतो एवं वदन्तो विय होतीति आह ‘‘फस्सो आगच्छति अहं भगवा किन्नामो’’ति. फस्सो ञाणस्स आपाथं आगच्छन्तोयेव हि अत्तनो ‘‘अहं किन्नामो’’ति नामं पुच्छन्तो विय, भगवा चस्स नामं करोन्तो विय होति.
पटिभातूति एत्थ पटिसद्दापेक्खाय ‘‘भगवन्त’’न्ति उपयोगवचनं, अत्थो पन सामिवचनवसेनेव वेदितब्बोति दस्सेन्तो आह ‘‘भगवतो’’ति. पटिभातूति च भागो होतु. भगवतो हि एस भागो, यदिदं धम्मस्स देसना, अम्हाकं पन भागो सवनन्ति अधिप्पायो. एवञ्हि सद्दलक्खणेन समेति. केचि पन पटिभातूति पदस्स दिस्सतूति अत्थं वदन्ति, ञाणेन दिस्सतु, देसीयतूति वा अत्थो. उपट्ठातूति ञाणस्स पच्चुपतिट्ठतु. पाळियं को अधिप्पयासोति एत्थ को अधिकप्पयोगोति अत्थो.
लोकवज्जवसेनाति लोकियजनेहि पकतिया गरहितब्बवज्जवसेन. विपाकवज्जवसेनाति विपाकस्स अपायसंवत्तनिकवज्जवसेन. कथन्तिआदिना उभयवज्जवसेनपि अप्पसावज्जताय विसयं दस्सेति. सेसमेत्थ सुविञ्ञेय्यमेव.
अञ्ञतित्थियसुत्तवण्णना निट्ठिता.
९. अकुसलमूलसुत्तवण्णना
७०. नवमे लुब्भतीति लोभो. दुस्सतीति दोसो. मुय्हतीति मोहो. लोभादीनि पनेतानि ¶ असहजातानं पाणातिपातादीनं केसञ्चि अकुसलानं उपनिस्सयपच्चयट्ठेन, सहजातानं अदिन्नादानादीनं केसञ्चि ¶ सम्पयुत्ता हुत्वा उप्पादकट्ठेन, सयञ्च अकुसलानीति सावज्जदुक्खविपाकट्ठेनाति आह ‘‘अकुसलानं मूलानि, अकुसलानि च तानि मूलानी’’ति. वुत्तम्पि चेतं ‘‘रत्तो खो, आवुसो, रागेन अभिभूतो परियादिन्नचित्तो पाणम्पि हनती’’तिआदि. यदपीति लिङ्गविपल्लासेन वुत्तन्ति आह ‘‘योपि, भिक्खवे, लोभो’’ति. तदपीति एत्थापि एसेव नयोति आह ‘‘सोपि अकुसलमूल’’न्ति. विनापि लिङ्गविपल्लासेन अत्थयोजनं दस्सेन्तो ‘‘अकुसलमूलं वा’’तिआदिमाह. सब्बत्थाति ‘‘यदपि, भिक्खवे, दोसो, तदपि अकुसलमूल’’न्तिआदीसु. अभिसङ्खरोतीति एत्थ आयूहतीति अत्थं वत्वा तञ्च आयूहनं पच्चयसमवायसिद्धितो सम्पिण्डनं रासिकरणं विय होतीति आह ‘‘सम्पिण्डेति रासिं करोती’’ति.
पाळियं ‘‘वधेना’’तिआदीसु वधेनाति मारणेन वा पोथनेन वा. वधसद्दो हि हिंसनत्थो विहेठनत्थो च होति. बन्धनेनाति अद्दुबन्धनादिना. जानियाति धनजानिया, ‘‘सतं गण्हथ, सहस्सं गण्हथा’’ति एवं पवत्तितदण्डेनाति अत्थो. गरहायाति पञ्चसिखमुण्डककरणं, गोमयसिञ्चनं, गीवाय कुरण्डकबन्धनन्ति एवमादीनि कत्वा गरहपापनेन. तत्थ पञ्चसिखमुण्डककरणं नाम काकपक्खकरणं. गोमयसिञ्चनं सीसेन कणोदकावसेचनं. कुरण्डकबन्धनं गद्दुलबन्धनं.
कालस्मिं न वदतीति युत्तकाले न वदति, वत्तब्बकालस्स पुब्बे वा पच्छा वा अयुत्तकाले वत्ता होति. अभूतवादीति यं नत्थि, तस्स वत्ता. तेनाह ‘‘भूतं न वदती’’ति. अत्थं न वदतीति कारणं न वदति, अकारणनिस्सितं निप्फलं वत्ता होति. धम्मं न वदतीति सभावं न वदति, असभावं वत्ता अयथावादीति अत्थो. विनयं न वदतीति संवरविनयं न वदति, न संवरविनयप्पटिसंयुत्तस्स वत्ता होति, अत्तनो सुणन्तस्स च न संवरविनयावहस्स वत्ताति अत्थो.
अतच्छन्ति अभूतत्थं. तेनाह ‘‘इतरं तस्सेव वेवचन’’न्ति. अथ वा अभूतन्ति असन्तं अविज्जमानं. अतच्छन्ति अतथाकारं.
पुञ्ञकम्मतो एति उप्पज्जतीति अयो, वड्ढि. तप्पटिक्खेपेन अनयो, अवड्ढीति आह ‘‘अनयं आपज्जतीति अवड्ढिं आपज्जती’’ति. मालुवासिपाटिका नाम दीघसण्ठानं मालुवापक्कं ¶ , मालुवाफलपोट्ठलिकाति अत्थो ¶ . फलितायाति आतपेन सुस्सित्वा भिन्नाय. वटरुक्खादीनं मूलेति वटरुक्खादीनं समीपे. सकभावेन सण्ठातुं न सक्कोन्तीति कस्मा न सक्कोन्ति? भवनविनासभया. रुक्खमूले पतितमालुवाबीजतो हि लता उप्पज्जित्वा रुक्खं अभिरुहति. सा महापत्ता चेव बहुपत्ता च महाकोलिरपत्तसण्ठानेहि ततो च महन्ततरेहि साखाविटपन्तरेहि पत्तेहि समन्नागता. अथ नं रुक्खं मूलतो पट्ठाय विनन्धमाना सब्बविटपानि सञ्छादेत्वा महन्तं भारं जनेत्वा तिट्ठति, सा वाते वायन्ते देवे वा वस्सन्ते ओघनहेट्ठागता ओलम्बनहेतुभूतं घनभावं जनेत्वा तस्स रुक्खस्स सब्बसाखं भिज्जति, भूमियं निपातेति. ततो तस्मिं रुक्खे पतिट्ठितविमानं भिज्जति विनस्सति. इति ता देवतायो भवनविनासभया सकभावेन सण्ठातुं न सक्कोन्ति. एत्थ च यं साखट्ठकविमानं होति, तं साखासु भिज्जमानासु तत्थ तत्थेव भिज्जित्वा सब्बसाखासु भिन्नासु सब्बं भिज्जति, रुक्खट्ठकविमानं पन याव रुक्खस्स मूलमत्तम्पि तिट्ठति, ताव न नस्सतीति वेदितब्बं. तत्थ तत्थ पलुज्जित्वाति तत्थ तत्थ भिज्जित्वा. सेसमेत्थ सुविञ्ञेय्यमेव.
अकुसलमूलसुत्तवण्णना निट्ठिता.
१०. उपोसथसुत्तवण्णना
७१. दसमे तदहूति एत्थ तस्मिं अहनीति अत्थोति आह ‘‘तस्मिं अहु उपोसथे’’ति. उपवसन्ति एत्थाति उपोसथो, उपोसथदिवसो. उपवसन्तीति च सीलेन वा अनसनेन वा खीरसायनादिविधिना वा उपेता हुत्वा वसन्तीति अत्थो. उपोसथदिवसे हि सासनिका सीलेन, बाहिरका सब्बसो आहारस्स अभुञ्जनेन खीरसायनमधुसायनादिविधिना वा उपेता हुत्वा विहरन्ति. सो पनेस उपोसथदिवसो अट्ठमिचातुद्दसिपन्नरसिभेदेन तिविधो, तस्मा सेसद्वयनिवारणत्थं ‘‘पन्नरसिकउपोसथदिवसे’’ति वुत्तं. ववस्सग्गत्थेति वचसायत्थे. दिवसद्दो दिवासद्दो विय दिवसपरियायो, तस्स विसेसनभावेन वुच्चमानो दिवासद्दो सविसेसेन दीपेतीति आह ‘‘दिवसस्स दिवा ¶ , मज्झन्हिके कालेति अत्थो’’ति. पटिच्छापेत्वाति सम्पटिच्छनं कारेत्वा. विपाकफलेनाति सदिसफलेन. न महप्फलो होति मनोदुच्चरितदुस्सील्येन उपक्किलिट्ठभावतो. विपाकानिसंसेनाति उद्रयफलेन. विपाकोभासेनाति पटिपक्खविगमजनितेन सभावसङ्खातेन विपाकोभासेन. न महाओभासो अपरिसुद्धभावतो. विपाकविप्फारस्साति विपाकवेपुल्लस्स.
नाहं ¶ क्वचनीतिआदिवचनस्स मिच्छाभिनिवेसवसेन पवत्तत्ता ‘‘इदं तस्स मुसावादस्मिं वदामी’’ति पाळियं वुत्तं, चतुकोटिकसुञ्ञतादस्सनवसेन पवत्तं पन अरियदस्सनमेवाति न तत्थ मुसावादो. वुत्तञ्हेतं –
‘‘पुन चपरं, भिक्खवे, अरियसावको इति पटिसञ्चिक्खति ‘नाहं क्वचनि, कस्सचि किञ्चनतस्मिं, न च मम क्वचनि, किस्मिञ्चि किञ्चनतत्थी’’’तिआदि (म. नि. ३.७०).
एत्थ हि चतुकोटिकसुञ्ञता कथिता. कथं? अरियो (विसुद्धि. २.७६०; म. नि. अट्ठ. ३.७०) हि नाहं क्वचनीति क्वचि अत्तानं न पस्सति, कस्सचि किञ्चनतस्मिन्ति अत्तनो अत्तानं कस्सचि परस्स किञ्चनभावे उपनेतब्बं न पस्सति, भातिट्ठाने भातरं, सहायट्ठाने सहायं, परिक्खारट्ठाने परिक्खारं मञ्ञित्वा उपनेतब्बं न पस्सतीति अत्थो. न च मम क्वचनीति एत्थ मम-सद्दं ताव ठपेत्वा क्वचनि परस्स च अत्तानं क्वचि न पस्सतीति अयमत्थो. इदानि मम-सद्दं आहरित्वा ‘‘मम किस्मिञ्चि किञ्चनतत्थी’’ति सो परस्स अत्तानं ‘‘मम किस्मिञ्चि किञ्चनभावेन अत्थी’’ति न पस्सति, अत्तनो भातिकट्ठाने भातरं, सहायट्ठाने सहायं, परिक्खारट्ठाने परिक्खारन्ति किस्मिञ्चि ठाने परस्स अत्तानं इमिना किञ्चनभावेन उपनेतब्बं न पस्सतीति अत्थो. एवमयं यस्मा नेव कत्थचि अत्तानं पस्सति, न तं परस्स किञ्चनभावे उपनेतब्बं पस्सति. न कत्थचि परस्स अत्तानं पस्सति, न परस्स अत्तानं अत्तनो किञ्चनभावे उपनेतब्बं पस्सति, तस्मा अयं सुञ्ञता चतुकोटिकाति वेदितब्बा.
यस्मा पन मिच्छादिट्ठिकानं याथावदस्सनस्स असम्भवतो यथावुत्तचतुकोटिकसुञ्ञतादस्सनं न सम्भवति, तस्मा ‘‘नत्थि माता, नत्थि पिता’’तिआदिवचनं ¶ (दी. नि. १.१७१) विय मिच्छागाहवसेन ‘‘नाहं क्वचनी’’तिआदि वुत्तन्ति युत्तो चेत्थ मुसावादसम्भवो. कत्थचीति ठाने, काले वा. अथ ‘‘निप्फलो’’ति कस्मा वुत्तं. ‘‘न महप्फलो’’ति सद्देन हि महप्फलाभावोव जोतितो, न पन सब्बथा फलाभावोति आह ‘‘ब्यञ्जनमेव हि एत्थ सावसेस’’न्तिआदि. सेसपदेसुपीति ‘‘न महानिसंसो’’तिआदीसुपि.
अट्ठहि कारणेहीति –
‘‘अथ ¶ खो, भन्ते, सक्को देवानमिन्दो देवानं तावतिंसानं भगवतो अट्ठ यथाभुच्चे वण्णे पयिरुदाहासि – ‘तं किं मञ्ञन्ति, भोन्तो देवा तावतिंसा, यावञ्च सो भगवा बहुजनहिताय पटिपन्नो बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानं, एवं बहुजनहिताय पटिपन्नं बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानं इमिनापङ्गेन समन्नागतं सत्थारं नेव अतीतंसे समनुपस्सामि, न पनेतरहि अञ्ञत्र तेन भगवता’’ति –
आदिना महागोविन्दसुत्ते (दी. नि. २.२९६) वित्थारितेहि बहुजनहिताय पटिपन्नादीहि बुद्धानुभावदीपकेहि अट्ठहि कारणेहि. अथ ‘‘नवहि कारणेही’’ति अवत्वा ‘‘अट्ठहि कारणेही’’ति कस्मा वुत्तन्ति आह ‘‘एत्थ हि…पे… सब्बे लोकियलोकुत्तरा बुद्धगुणा सङ्गहिता’’ति. इदं वुत्तं होति – इमस्मिं सुत्ते ‘‘इतिपि सो भगवा’’ति इमिना वचनेन अविसेसतो सब्बेपि लोकियलोकुत्तरा बुद्धगुणा दीपिता, तस्मा तेन दीपितगुणे सन्धाय ‘‘अट्ठहि कारणेही’’ति वुत्तन्ति. अरहन्तिआदीहि पाटियेक्कगुणाव निद्दिट्ठाति अरहन्तिआदीहि एकेकेहि पदेहि एकेके गुणाव निद्दिट्ठाति अत्थो.
सहतन्तिकन्ति पाळिधम्मसहितं. पुरिमनयेनेव योजना कातब्बाति ‘‘किलिट्ठस्मिञ्हि काये पसाधनं पसाधेत्वा नक्खत्तं कीळमाना न सोभन्ती’’तिआदिना नयेन योजना कातब्बाति अत्थो.
सङ्घस्स ¶ अनुस्सरणं नाम तस्स गुणानुस्सरणमेवाति आह ‘‘अट्ठन्नं अरियपुग्गलानं गुणे अनुस्सरती’’ति. द्वे तयो वारे गाहापितं उसुमन्ति द्वे तयो वारे उद्धनं आरोपेत्वा सेदनवसेन गाहापितं उसुमं. पुरिमनयेनेव योजना कातब्बाति ‘‘किलिट्ठस्मिञ्हि वत्थे पसाधनं पसाधेत्वा नक्खत्तं कीळमाना न सोभन्ती’’तिआदिना नयेन योजना कातब्बा.
पहीनकालतो पट्ठाय…पे… विरतावाति एतेन पहानहेतुका इधाधिप्पेता विरतीति दस्सेति. कम्मक्खयकरञाणेन हि पाणातिपातदुस्सील्यस्स पहीनत्ता अरहन्तो अच्चन्तमेव ततो पटिविरताति वुच्चति समुच्छेदवसेन पहानविरतीनं अधिप्पेतत्ता. किञ्चापि पहानविरमणानं पुरिमपच्छिमकालता नत्थि, मग्गधम्मानं पन सम्मादिट्ठिआदीनं सम्मावाचादीनञ्च पच्चयपच्चयुप्पन्नभावे अपेक्खिते सहजातानम्पि पच्चयपच्चयुप्पन्नभावेन गहणं पुरिमपच्छिमभावेनेव होतीति, गहणप्पवत्तिआकारवसेन पच्चयभूतेसु सम्मादिट्ठिआदीसु ¶ पहायकधम्मेसु पहानकिरियाय पुरिमकालवोहारो, पच्चयुप्पन्नासु च विरतीसु विरमणकिरियाय अपरकालवोहारो च होतीति पहानं वा समुच्छेदवसेन, विरति पटिप्पस्सद्धिवसेन योजेतब्बा.
अथ वा पाणो अतिपातीयति एतेनाति पाणातिपातो, पाणघातहेतुभूतो धम्मसमूहो. को पन सो? अहिरिकानोत्तप्पदोसमोहविहिंसादयो किलेसा. ते हि अरहन्तो अरियमग्गेन पहाय समुग्घातेत्वा पाणातिपातदुस्सील्यतो अच्चन्तमेव पटिविरताति वुच्चन्ति, किलेसेसु पहीनेसु किलेसनिमित्तस्स कम्मस्स अनुप्पज्जनतो. अदिन्नादानं पहायातिआदीसुपि एसेव नयो. विरतावाति अवधारणेन तस्सा विरतिया कालादिवसेन अपरियन्ततं दस्सेति. यथा हि अञ्ञे समादिन्नविरतिकापि अनवट्ठितचित्तताय लाभजीवितादिहेतु समादानं भिन्दन्ति, न एवं अरहन्तो, अरहन्तो पन सब्बसो पहीनपाणातिपातत्ता अच्चन्तविरता एवाति.
दण्डनसङ्खातस्स परविहेठनस्स च परिवज्जनभावदीपनत्थं दण्डसत्थानं निक्खेपवचनन्ति आह ‘‘परूपघातत्थाया’’तिआदि. लज्जीति एत्थ वुत्तलज्जाय ¶ ओत्तप्पम्पि वुत्तमेवाति दट्ठब्बं. न हि पापजिगुच्छनपापुत्तासरहितं, पापभयं वा अलज्जनं अत्थीति. धम्मगरुताय वा अरहन्तानं धम्मस्स च अत्ता धीनत्ता अत्ताधिपतिभूता लज्जाव वुत्ता, न पन लोकाधिपति ओत्तप्पं. ‘‘दयं मेत्तचित्ततं आपन्ना’’ति कस्मा वुत्तं, ननु दया-सद्दो ‘‘अदयापन्नो’’तिआदीसु करुणाय पवत्ततीति? सच्चमेतं, अयं पन दया-सद्दो अनुरक्खणत्थं अन्तोनीतं कत्वा पवत्तमानो मेत्ताय करुणाय च पवत्ततीति इध मेत्ताय पवत्तमानो वुत्तो. मिज्जति सिनिय्हतीति मेत्ता, मेत्ता एतस्स अत्थीति मेत्तं, मेत्तं चित्तं एतस्साति मेत्तचित्तो, तस्स भावो मेत्तचित्तता, मेत्ताइच्चेव अत्थो.
सब्बपाणभूतहितानुकम्पीति एतेन तस्सा विरतिया पवत्तवसेन अपरियन्ततं दस्सेति. पाणभूतेति पाणजाते. अनुकम्पकाति करुणायनका, यस्मा पन मेत्ता करुणाय विसेसपच्चयो होति, तस्मा वुत्तं ‘‘ताय एव दयापन्नताया’’ति. एवं येहि धम्मेहि पाणातिपाता विरति सम्पज्जति, तेहि लज्जामेत्ताकरुणाधम्मेहि समङ्गिभावो दस्सितो.
परपरिग्गहितस्स आदानन्ति परसन्तकस्स आदानं. थेनो वुच्चति चोरो, तस्स भावो थेय्यं, कामञ्चेत्थ ‘‘लज्जी दयापन्नो’’ति न वुत्तं, अधिकारवसेन पन अत्थतो वुत्तमेवाति दट्ठब्बं. यथा हि लज्जादयो पाणातिपातप्पहानस्स विसेसपच्चया, एवं अदिन्नादानप्पहानस्सपीति ¶ , तस्मा सापि पाळि आनेत्वा वत्तब्बा. एस नयो इतो परेसुपि. अथ वा सुचिभूतेनाति एतेन हिरोत्तप्पादीहि समन्नागमो, अहिरिकादीनञ्च पहानं वुत्तमेवाति ‘‘लज्जी’’तिआदि न वुत्तन्ति दट्ठब्बं.
असेट्ठचरियन्ति असेट्ठानं हीनानं, असेट्ठं वा लामकं चरियं, निहीनवुत्तिं मेथुनन्ति अत्थो. ब्रह्मं सेट्ठं आचारन्ति मेथुनविरतिमाह. आराचारी मेथुनाति एतेन – ‘‘इधेकच्चो न हेव खो मातुगामेन सद्धिं द्वयंद्वयसमापत्तिं समापज्जति, अपिच खो मातुगामस्स उच्छादनपरिमद्दनन्हापनसम्बाहनं सादियति, सो तं अस्सादेति, तं निकामेति, तेन च वित्तिं आपज्जती’’तिआदिना (अ. नि. ७.५०) वुत्ता सत्तविधमेथुनसंयोगापि पटिविरति दस्सिताति दट्ठब्बं.
‘‘सच्चतो ¶ थेततो’’तिआदीसु (म. नि. १.१९) विय थेत-सद्दो थिरपरियायो, थिरभावो च सच्चवादिताय ठितकथत्ता कथावसेन वेदितब्बोति आह ‘‘ठितकथाति अत्थो’’ति. न ठितकथोति यथा हलिद्दिरागादयो अनवट्ठितसभावताय न ठिता, एवं न ठिता कथा यस्स सो न ठितकथोति हलिद्दिरागादयो यथा कथाय उपमा होन्ति, एवं योजेतब्बं. एस नयो ‘‘पासाणलेखा विया’’तिआदीसुपि. सद्धा अयति पवत्तति एत्थाति सद्धाया, सद्धाया एव सद्धायिका यथा वेनयिका. सद्धाय वा अयितब्बा सद्धायिका, सद्धेय्याति अत्थो. वत्तब्बतं आपज्जति विसंवादनतोति अधिप्पायो.
एकं भत्तं एकभत्तं, तं एतेसमत्थीति एकभत्तिका, एकस्मिं दिवसे एकवारमेव भुञ्जनका. तयिदं रत्तिभोजनेनपि सियाति आह ‘‘रत्तूपरता’’ति. एवम्पि सायन्हभोजनेनपि सियुं एकभत्तिकाति तदासङ्कानिवत्तनत्थं ‘‘विरता विकालभोजना’’ति वुत्तं. अरुणुग्गमनतो पट्ठाय याव मज्झन्हिका अयं बुद्धानं अरियानं आचिण्णसमाचिण्णो भोजनस्स कालो नाम, तदञ्ञो विकालो. अट्ठकथायं पन दुतियपदेन रत्तिभोजनस्स पटिक्खित्तत्ता अपरण्हो ‘‘विकालो’’ति वुत्तो.
सङ्खेपतो ‘‘सब्बपापस्स अकरण’’न्तिआदिनयप्पवत्तं (दी. नि. २.९०; ध. प. १८३) भगवतो सासनं सच्छन्दरागप्पवत्तितो नच्चादीनं दस्सनं न अनुलोमेतीति आह ‘‘सासनस्स अननुलोमत्ता’’ति. अत्तना पयोजियमानं परेहि पयोजापीयमानञ्च नच्चं नच्चभावसामञ्ञतो पाळियं एकेनेव नच्चसद्देन गहितं, तथा गीतवादितसद्दा चाति आह ‘‘नच्चननच्चापनादिवसेना’’ति ¶ . आदि-सद्देन गायनगायापनवादनवादापनानि सङ्गण्हाति. दस्सनेन चेत्थ सवनम्पि सङ्गहितं विरूपेकसेसनयेन. आलोचनसभावताय वा पञ्चन्नं विञ्ञाणानं सवनकिरियायपि दस्सनसङ्खेपसब्भावतो दस्सनाइच्चेव वुत्तं. अविसूकभूतस्स गीतस्स सवनं कदाचि वट्टतीति आह ‘‘विसूकभूतं दस्सन’’न्ति. तथा हि वुत्तं परमत्थजोतिकाय खुद्दकपाठट्ठकथाय ‘‘धम्मूपसंहितं गीतं वट्टति, गीतूपसंहितो धम्मो न वट्टती’’ति.
यं ¶ किञ्चीति गन्थितं वा अगन्थितं वा यं किञ्चि पुप्फं. गन्धजातन्ति गन्धजातियं. तस्सापि ‘‘यं किञ्ची’’ति वचनतो धूपितस्सपि अधूपितस्सपि यस्स कस्सचि विलेपनादि न वट्टतीति दस्सेति. उच्चाति उच्चसद्देन समानत्थं एकं सद्दन्तरं. सेति एत्थाति सयनं. उच्चासयनं महासयनञ्च समणसारुप्परहितं अधिप्पेतन्ति आह ‘‘पमाणातिक्कन्तं अकप्पियत्थरण’’न्ति, आसन्दादिआसनञ्चेत्थ सयनेन सङ्गहितन्ति दट्ठब्बं. यस्मा पन आधारे पटिक्खित्ते तदाधारकिरिया पटिक्खित्ताव होति, तस्मा ‘‘उच्चासयनमहासयना’’इच्चेव वुत्तं. अत्थतो पन तदुपभोगभूतनिसज्जानिपज्जनेहि विरति दस्सिताति दट्ठब्बा. अथ वा ‘‘उच्चासयनासनमहासयनासना’’ति, एतस्मिं अत्थे एकसेसनयेन अयं निद्देसो कतो यथा ‘‘नामरूपपच्चया सळायतन’’न्ति. (म. नि. ३.१२६; सं. नि. २.१) आसनकिरियापुब्बकत्ता वा सयनकिरियाय सयनग्गहणेनेव आसनम्पि सङ्गहितन्ति वेदितब्बं.
‘‘कीवा’’ति अयं निपातो. ‘‘कित्तक’’न्ति इमस्स अत्थं बोधेतीति आह ‘‘कीवमहप्फलोति कित्तकं महप्फलो’’ति. सेसपदेसूति ‘‘कीवमहानिसंसो’’तिआदीसु. रत्त-सद्दो रतनपरियायोति आह ‘‘पहूतरत्तरतनानन्ति पहूतेन रत्तसङ्खातेन रतनेन समन्नागतान’’न्ति. पाळियं पन ‘‘पहूतसत्तरतनान’’न्तिपि पाठो दिस्सति. भेरितलसदिसं कत्वाति भेरितलं विय समं कत्वा. ततो एकं भागं न अग्घतीति यथावुत्तं चक्कवत्तिरज्जं ततो सोळसभागतो एकं भागं न अग्घति. ततो बहुतरं होतीति चक्कवत्तिरज्जसिरितो बहुतरं होति.
चातुमहाराजीकानन्तिआदीसु चातुमहाराजिका नाम सिनेरुपब्बतस्स वेमज्झे होन्ति, तेसु बहू पब्बतट्ठापि आकासट्ठापि, तेसं परम्परा चक्कवाळपब्बतं पत्ता, खिड्डापदोसिका, मनोपदोसिका, सीतवलाहका, उण्हवलाहका, चन्दिमा, देवपुत्तो, सूरियो, देवपुत्तोति एते सब्बे ¶ चातुमहाराजिकदेवलोकट्ठका एव. तेत्तिंस जना तत्थ उप्पन्नाति तावतिंसा. अपिच तावतिंसाति तेसं देवानं नाममेवाति वुत्तं. तेपि अत्थि पब्बतट्ठका, अत्थि आकासट्ठका, तेसं परम्परा चक्कवाळपब्बतं पत्ता, तथा यामादीनं. एकदेवलोकेपि ¶ हि देवानं परम्परा चक्कवाळपब्बतं अप्पत्ता नाम नत्थि. तत्थ दिब्बसुखं याता पयाता सम्पत्ताति यामा. तुट्ठा पहट्ठाति तुसिता. पकतिपटियत्तारम्मणतो अतिरेकेन रमितुकामकाले यथारुचिते भोगे निम्मिनित्वा निम्मिनित्वा रमन्तीति निम्मानरति. चित्ताचारं ञत्वा परेहि निम्मितेसु भोगेसु वसं वत्तेन्तीति परनिम्मितवसवत्ती.
तत्थ चातुमहाराजिकानं देवानं मनुस्सगणनाय नवुतिवस्ससतसहस्सानि आयुप्पमाणं. तावतिंसानं देवानं तिस्सो च वस्सकोटियो सट्ठि च वस्ससतसहस्सानि. यामानं देवानं चुद्दस च वस्सकोटियो चत्तारि च वस्ससतसहस्सानि. तुसितानं देवानं सत्तपञ्ञास च वस्सकोटियो सट्ठि च वस्ससतसहस्सानि. निम्मानरतीनं देवानं द्वे च वस्सकोटिसतानि तिस्सो च वस्सकोटियो चत्तारि च वस्ससतसहस्सानि. परनिम्मितवसवत्तीनं देवानं नव च वस्सकोटिसतानि एकवीस कोटियो च सट्ठि च वस्ससतसहस्सानि.
मुट्ठिहत्थपादकेति पादतलतो याव अटनिया हेट्ठिमन्तो, ताव मुट्ठिरतनप्पमाणपादके. तञ्च खो मज्झिमस्स पुरिसस्स हत्थेन, यस्सिदानि वड्ढकीहत्थोति समञ्ञा. सीलसमादानतो पट्ठाय अञ्ञं किञ्चि अकत्वा धम्मस्सवनेन वा कम्मट्ठानमनसिकारेन वा वीतिनामेतब्बन्ति आह ‘‘तं पन उपवसन्तेन…पे… विचारेतब्ब’’न्ति.
वाचं भिन्दित्वा उपोसथङ्गानि समादातब्बानीति ‘‘इमञ्च रत्तिं इमञ्च दिवस’’न्ति कालपरिच्छेदं कत्वा ‘‘उपोसथङ्गवसेन अट्ठ सिक्खापदानि समादियामी’’ति एकतो कत्वा पुन पच्चेकं ‘‘पाणातिपाता वेरमणिसिक्खापदं समादियामि…पे… उच्चासयनमहासयना वेरमणिसिक्खापदं समादियामी’’ति एवं वचीभेदं कत्वा यथापाळि समादातब्बानि. पाळिं अजानन्तेन पन अत्तनो भासाय पच्चेकं वा ‘‘बुद्धपञ्ञत्तं उपोसथं अधिट्ठामी’’ति एकतो अधिट्ठानवसेन वा समादातब्बानि, अञ्ञं अलभन्तेन अधिट्ठातब्बानि. उपासकसीलञ्हि अत्तना समादियन्तेनपि समादिन्नं परसन्तिके समादियन्तेनपि, एकज्झं समादिन्नम्पि समादिन्नमेव होति पच्चेकं समादिन्नम्पि. तं पन एकज्झं समादियतो एकायेव विरति एका चेतना होति. सा पन सब्बविरतिचेतनानं किच्चकारीति तेनपि सब्बसिक्खापदानि समादिन्नानेव. पच्चेकं समादियतो पन नानाविरतिचेतनायो यथासकं किच्चवसेन उप्पज्जन्ति ¶ , सब्बसमादाने पन ¶ वचीभेदो कातब्बोयेव. परूपरोधपटिसंयुत्ता परविहिंसासंयुत्ता.
ननु च ‘‘मणि’’न्ति वुत्ते वेळुरियम्पि सङ्गहितमेव, किमत्थं पन वेळुरियन्ति आह ‘‘वेळुरियन्ति…पे… दस्सेती’’ति. ‘‘मणि’’न्ति वत्वाव ‘‘वेळुरिय’’न्ति इमिना जातिमणिभावं दस्सेतीति योजेतब्बं. एकवस्सिकवेळुवण्णन्ति जातितो एकवस्सातिक्कन्तवेळुवण्णं. लद्धकन्ति सुन्दरं. चन्दप्पभा तारगणाव सब्बेति यथा चन्दप्पभाय कलं सब्बे तारागणा नानुभवन्तीति अयमेत्थ अत्थोति आह ‘‘चन्दप्पभाति सामिअत्थे पच्चत्त’’न्ति.
उपोसथसुत्तवण्णना निट्ठिता.
महावग्गवण्णना निट्ठिता.