📜
(९) ४. समणवग्गो
१-५. समणसुत्तादिवण्णना
८२-८६. चतुत्थस्स पठमे सम्मा आदानं गहणं समादानन्ति आह ‘‘समादानं वुच्चति गहण’’न्ति. अधिकं विसिट्ठं सीलन्ति अधिसीलं. लोकियसीलस्स ¶ अधिसीलभावो परियायेनाति निप्परियायमेव तं दस्सेतुं ‘‘अपिच सब्बम्पि लोकियसील’’न्तिआदि वुत्तं. सिक्खितब्बतोति आसेवितब्बतो. पञ्चपि दसपि वा सीलानि सीलं नाम, पातिमोक्खसंवरो अधिसीलं नाम अनवसेसकायिकचेतसिकसंवरभावतो मग्गसीलस्स पदट्ठानभावतो च. अट्ठ समापत्तियो चित्तं, विपस्सनापादकज्झानं अधिचित्तं मग्गसमाधिस्स अधिट्ठानभावतो. कम्मस्सकतञाणं पञ्ञा, विपस्सना अधिपञ्ञा मग्गपञ्ञाय अधिट्ठानभावतो. अपिच निब्बानं ¶ पत्थयन्तेन समादिन्नं पञ्चसीलं दससीलम्पि अधिसीलमेव निब्बानाधिगमस्स पच्चयभावतो. निब्बानं पत्थयन्तेन समापन्ना अट्ठ समापत्तियोपि अधिचित्तमेव.
‘‘कल्याणकारी कल्याणं, पापकारी च पापकं;
अनुभोति द्वयमेतं, अनुबन्धञ्हि कारण’’न्ति. –
एवं अतीते अनागते च वट्टमूलकदुक्खसल्लक्खणवसेन संवेगवत्थुताय विमुत्तिआकङ्खाय पच्चयभूता कम्मस्सकतपञ्ञापि अधिपञ्ञाति वदन्ति. दुतियततियचतुत्थपञ्चमानि उत्तानत्थानेव.
समणसुत्तादिवण्णना निट्ठिता.
६. पठमसिक्खासुत्तवण्णना
८७. छट्ठे समत्तकारीति अनूनेन परिपूरेन आकारेन समन्नागतो. सिक्खापदानं खुद्दानुखुद्दकत्तं अपेक्खासिद्धन्ति आह ‘‘तत्रापि सङ्घादिसेसं खुद्दक’’न्तिआदि. अङ्गुत्तरमहानिकायवळञ्जनकआचरियाति अङ्गुत्तरनिकायं परिहरन्ता आचरिया, अङ्गुत्तरभाणकाति वुत्तं होति. लोकवज्जं नापज्जति लोकवज्जसिक्खापदानं वीतिक्कमसाधकस्स किलेसगहनस्स सब्बसो पहीनत्ता. पण्णत्तिवज्जमेव आपज्जति पण्णत्तिवीतिक्कमं वा अजानतोपि आपत्तिसम्भवतो. चित्तेन आपज्जन्तो रूपियप्पटिग्गहणं आपज्जतीति उपनिक्खित्तसादियेन आपज्जति.
ब्रह्मचरियस्स आदिभूतानि आदिब्रह्मचरियानि, तानि एव आदिब्रह्मचरियकानि यथा ‘‘विनयो एव वेनयिको’’ति आह ‘‘मग्गब्रह्मचरियस्सा’’तिआदि. चत्तारि महासीलसिक्खापदानीति चत्तारि पाराजिकानि सन्धाय ¶ वदति. पटिपक्खधम्मानं अनवसेसतो सवनतो पग्घरणतो सोतो, अरियमग्गोति आह ‘‘सोतसङ्खातेन मग्गेना’’ति. विनिपातेति विरूपं सदुक्खं सउपायासं निपातेतीति विनिपातो, अपायदुक्खे खिपनको. धम्मोति सभावो. नास्स विनिपातो धम्मोति अविनिपातधम्मो, न अत्तानं अपायेसु विनिपातनसभावोति वुत्तं होति. कस्मा? ये धम्मा अपायगमनीया, तेसं पहीनत्ता. तेनाह ‘‘अविनिपातधम्मोति चतूसु अपायेसु अपतनसभावो’’ति. तत्थ अपतनसभावोति अनुप्पज्जनसभावो. सोतापत्तिमग्गनियामेन ¶ नियतोति उपरिमग्गाधिगमस्स अवस्संभावीभावतो नियतो. तेनेवाह ‘‘सम्बोधिपरायणो’’ति. हेट्ठिमन्ततो सत्तमभवतो उपरि अनुप्पज्जनधम्मताय वा नियतो. सम्बुज्झतीति सम्बोधि, अरियमग्गो. सो पन पठममग्गस्स अधिगतत्ता अवसिट्ठो च अधिगन्तब्बभावेन इच्छितब्बोति उपरिमग्गत्तयसङ्खाता सम्बोधि परं अयनं परा गति अस्साति सम्बोधिपरायणो. तेनाह ‘‘उपरिमग्गत्तयसम्बोधिपरायणो’’ति.
तनुभावाति परियुट्ठानमन्दताय च कदाचि करहचि उप्पत्तिया च तनुभावेन. तनुत्तञ्हि द्वीहि कारणेहि वेदितब्बं अधिच्चुप्पत्तिया च परियुट्ठानमन्दताय च. सकदागामिस्स हि वट्टानुसारिमहाजनस्स विय किलेसा अभिण्हं न उप्पज्जन्ति, कदाचि करहचि उप्पज्जन्ति विरळाकारा हुत्वा विरळवापिते खेत्ते अङ्कुरा विय. उप्पज्जमानापि च वट्टानुसारिमहाजनस्सेव मद्दन्ता फरन्ता छादेन्ता अन्धकारं करोन्ता न उप्पज्जन्ति, मन्दमन्दा उप्पज्जन्ति तनुकाकारा हुत्वा अब्भपटलमिव मक्खिकापत्तमिव च. तत्थ केचि थेरा भणन्ति ‘‘सकदागामिस्स किलेसा किञ्चापि चिरेन उप्पज्जन्ति, बहलाव उप्पज्जन्ति. तथा हिस्स पुत्ता च धीतरो च दिस्सन्ती’’ति. एतं पन अप्पमाणं. पुत्तधीतरो हि अङ्गपच्चङ्गपरामसनमत्तेनपि होन्तीति. द्वीहियेव कारणेहिस्स किलेसानं तनुत्तं वेदितब्बं अधिच्चुप्पत्तिया च परियुट्ठानमन्दताय चाति.
हेट्ठाभागियानन्ति एत्थ हेट्ठाति महग्गतभूमितो हेट्ठा, कामभूमियन्ति अत्थो. तेसं पच्चयभावेन हेट्ठाभागस्स हिताति हेट्ठाभागिया, तेसं हेट्ठाभागियानं, हेट्ठाभागस्स कामभवस्स पच्चयभावेन गहितानन्ति अत्थो. संयोजेन्ति बन्धन्ति खन्धगतिभवादीहि ¶ खन्धगतिभवादयो, कम्मं वा फलेनाति संयोजनानीति आह ‘‘संयोजनानन्ति बन्धनान’’न्ति. असमुच्छिन्नरागादिकस्स हि एतरहि खन्धादीनं आयतिं खन्धादीहि सम्बन्धो, समुच्छिन्नरागादिकस्स पन तं नत्थि, कतानम्पि कम्मानं असमत्थभावापत्तितो रागादीनं अन्वयतो ब्यतिरेकतो च संयोजनट्ठो सिद्धो. परिक्खयेनाति समुच्छेदेन.
ओपपातिकोति उपपातिकयोनिको उपपतने साधुकारी. सेसयोनिपटिक्खेपवचनमेतं. तेन गब्भवासदुक्खाभावमाह. तत्थ परिनिब्बायीति इमिना सेसदुक्खाभावं. तत्थ परिनिब्बायिता चस्स कामलोके खन्धबीजस्स अपुनागमनवसेनेवाति दस्सेतुं ‘‘अनावत्तिधम्मो’’ति वुत्तं. उपरियेवाति ब्रह्मलोकेयेव. अनावत्तिधम्मोति ततो ब्रह्मलोका पुनप्पुनं पटिसन्धिवसेन न आवत्तनधम्मो. तेनाह ‘‘योनिगतिवसेन अनागमनधम्मो’’ति.
पदेसं ¶ पदेसकारी आराधेतीति सीलक्खन्धादीनं पारिपूरिया एकदेसभूतं हेट्ठिममग्गत्तयं पदेसो, तं करोन्तो पदेसं एकदेसभूतं हेट्ठिमं फलत्तयमेव आराधेति, निप्फादेतीति अत्थो. तेनाह ‘‘पदेसकारी पुग्गलो नाम सोतापन्नो’’तिआदि. परिपूरं परिपूरकारीति सीलक्खन्धादीहि सद्धिन्द्रियादीहि च परितो पूरणेन परिपूरसङ्खातं अरहत्तमग्गं करोन्तो निब्बत्तेन्तो परिपूरं अरहत्तफलं आराधेति, निप्फादेतीति अत्थो. तेनाह ‘‘परिपूरकारी नाम अरहा’’तिआदि.
पठमसिक्खासुत्तवण्णना निट्ठिता.
७-१०. दुतियसिक्खासुत्तादिवण्णना
८८-९१. सत्तमे कुला कुलं गमनकोति कुलतो कुलं गच्छन्तो. द्वे वा तयो वा भवेति देवमनुस्सवसेन द्वे वा तयो वा भवे. मिस्सकभववसेन हेतं वुत्तं. देसनामत्तमेव चेतं ‘‘द्वे वा तीणि वा’’ति. याव छट्ठभवा संसरन्तोपि कोलंकोलोव होति. तेनेवाह ‘‘अयञ्हि द्वे वा भवे…पे… एवमेत्थ विकप्पो दट्ठब्बो’’ति. उळारकुलवचनो वा एत्थ कुलसद्दो, कुलतो कुलं गच्छतीति ¶ कोलंकोलो. सोतापत्तिफलसच्छिकिरियतो पट्ठाय हि नीचकुले उप्पत्ति नाम नत्थि, महाभोगकुलेसु एव निब्बत्ततीति अत्थो. केवलो हि कुलसद्दो महाकुलमेव वदति ‘‘कुलपुत्तो’’तिआदीसु विय. एकबीजीति एत्थ खन्धबीजं नाम कथितं, खन्धबीजन्ति च पटिसन्धिविञ्ञाणं वुच्चति. यस्स हि सोतापन्नस्स एकं खन्धबीजं अत्थि, एकं भवग्गहणं, सो एकबीजी नाम. तेनाह ‘‘एकस्सेव भवस्स बीजं एतस्स अत्थीति एकबीजी’’ति. ‘‘मानुसकं भव’’न्ति इदं पनेत्थ देसनामत्तमेव, ‘‘देवभवं निब्बत्तेती’’तिपि पन वत्तुं वट्टतियेव.
उद्धंवाहिभावेन उद्धमस्स तण्हासोतं वट्टसोतं वाति उद्धंसोतो, उद्धं वा गन्त्वा पटिलभितब्बतो उद्धमस्स मग्गसोतन्ति उद्धंसोतो. पटिसन्धिवसेन अकनिट्ठभवं गच्छतीति अकनिट्ठगामी. यत्थ कत्थचीति अविहादीसु यत्थ कत्थचि. सप्पयोगेनाति विपस्सनाञाणाभिसङ्खारसङ्खातेन पयोगेन सह, महता विपस्सनापयोगेनाति अत्थो. उपहच्चाति एतस्स उपगन्त्वाति अत्थो. तेन वेमज्झातिक्कमो कालकिरियापगमनञ्च सङ्गहितं होति, तस्मा आयुवेमज्झं अतिक्कमित्वा परिनिब्बायन्तो उपहच्चपरिनिब्बायी नाम होतीति आह ‘‘यो पन कप्पसहस्सायुकेसु अविहेसू’’तिआदि. सो तिविधो होतीति ञाणस्स तिक्खमज्झमुदुभावेन तिविधो होति. तेनाह ‘‘कप्पसहस्सायुकेसू’’तिआदि.
सद्धाधुरेन ¶ अभिनिविसित्वाति ‘‘सचे सद्धाय सक्का निब्बत्तेतुं, निब्बत्तेस्सामि लोकुत्तरमग्ग’’न्ति एवं सद्धाधुरवसेन अभिनिविसित्वा विपस्सनं पट्ठपेत्वा. पञ्ञाधुरेन अभिनिविट्ठोति ‘‘सचे पञ्ञाय सक्का, निब्बत्तेस्सामि लोकुत्तरमग्ग’’न्ति एवं पञ्ञाधुरं कत्वा अभिनिविट्ठो. यथावुत्तमेव अट्ठविधत्तं कोलंकोलसत्तक्खत्तुपरमेसु अतिदिसन्तो ‘‘तथा कोलंकोला सत्तक्खत्तुपरमा चा’’ति आह. वुत्तनयेनेव अट्ठ कोलंकोला, अट्ठ सत्तक्खत्तुपरमाति वुत्तं होति.
तत्थ सत्तक्खत्तुं परमा भवूपपत्ति अत्तभावग्गहणं अस्स, ततो परं अट्ठमं भवं नादियतीति सत्तक्खत्तुपरमो. भगवता गहितनामवसेनेव चेतानि अरियाय जातिया जातानं तेसं नामानि जातानि कुमारानं मातापितूहि गहितनामानि विय. एत्तकञ्हि ठानं गतो ¶ एकबीजी नाम होति, एत्तकं कोलंकोलो, एत्तकं सत्तक्खत्तुपरमोति भगवता एतेसं नामं गहितं. नियमतो पन अयं एकबीजी, अयं कोलंकोलो, अयं सत्तक्खत्तुपरमोति नत्थि. को पन नेसं एतं पभेदं नियमेतीति? केचि ताव थेरा ‘‘पुब्बहेतु नियमेती’’ति वदन्ति, केचि पठममग्गो, केचि उपरि तयो मग्गा, केचि तिण्णं मग्गानं विपस्सनाति.
तत्थ ‘‘पुब्बहेतु नियमेती’’ति वादे पठममग्गस्स उपनिस्सयो कतो नाम होति, ‘‘उपरि तयो मग्गा निरुपनिस्सया उप्पन्ना’’ति वचनं आपज्जति. ‘‘पठममग्गो नियमेही’’ति वादे उपरि तिण्णं मग्गानं निरत्थकता आपज्जति. ‘‘उपरि तयो मग्गा नियमेन्ती’’ति वादे पठममग्गे अनुप्पन्नेयेव उपरि तयो मग्गा उप्पन्नाति आपज्जतीति. ‘‘तिण्णं मग्गानं विपस्सना नियमेती’’ति वादो पन युज्जति. सचे हि उपरि तिण्णं मग्गानं विपस्सना बलवती होति, एकबीजी नाम होति, ततो मन्दतराय कोलंकोलो, ततो मन्दतराय सत्तक्खत्तुपरमोति.
एकच्चो हि सोतापन्नो वट्टज्झासयो होति वट्टाभिरतो, पुनप्पुनं वट्टस्मिंयेव चरति सन्दिस्सति. अनाथपिण्डिको सेट्ठि, विसाखा उपासिका, चूळरथमहारथा देवपुत्ता, अनेकवण्णो देवपुत्तो, सक्को देवराजा, नागदत्तो देवपुत्तोति इमे हि एत्तका जना वट्टज्झासया वट्टाभिरता आदितो पट्ठाय छ देवलोके सोधेत्वा अकनिट्ठे ठत्वा परिनिब्बायिस्सन्ति, इमे इध न गहिता. न केवलञ्चिमेव, योपि मनुस्सेसुयेव सत्तक्खत्तुं संसरित्वा अरहत्तं पापुणाति, योपि देवलोके निब्बत्तो देवेसुयेव सत्तक्खत्तुं अपरापरं संसरित्वा अरहत्तं पापुणाति. इमेपि इध न गहिता, कालेन देवे, कालेन मनुस्से संसरित्वा ¶ पन अरहत्तं पापुणन्तोव इध गहितो, तस्मा ‘‘सत्तक्खत्तुपरमो’’ति इदं इधट्ठकवोकिण्णभवूपपत्तिकसुक्खविपस्सकस्स नामं कथितन्ति वेदितब्बं.
‘‘सकिदेव इमं लोकं आगन्त्वा’’ति (पु. प. ३४) वचनतो पञ्चसु सकदागामीसु चत्तारो वज्जेत्वा एकोव गहितो. एकच्चो हि इध सकदागामिफलं पत्वा इधेव परिनिब्बायति, एकच्चो इध पत्वा देवलोके परिनिब्बायति ¶ , एकच्चो देवलोके पत्वा तत्थेव परिनिब्बायति, एकच्चो देवलोके पत्वा इधूपपज्जित्वा परिनिब्बायति. इमे चत्तारोपि इध न गहिता. यो पन इध पत्वा देवलोके यावतायुकं वसित्वा पुन इधूपपज्जित्वा परिनिब्बायिस्सति, अयं एकोव इध गहितोति वेदितब्बो.
इदानि तस्स पभेदं दस्सेन्तो ‘‘तीसु पन विमोक्खेसू’’तिआदिमाह. इमस्स पन सकदागामिनो एकबीजिना सद्धिं किं नानाकरणन्ति? एकबीजिस्स एकाव पटिसन्धि, सकदागामिस्स द्वे पटिसन्धियो, इदं तेसं नानाकरणं. सुञ्ञतविमोक्खेन विमुत्तखीणासवो पटिपदावसेन चतुब्बिधो होति, तथा अनिमित्तअप्पणिहितविमोक्खेहीति एवं द्वादस अरहन्ता होन्तीति आह ‘‘यथा पन सकदागामिनो, तथेव अरहन्तो द्वादस वेदितब्बा’’ति. अट्ठमनवमदसमानि उत्तानत्थानेव.
दुतियसिक्खासुत्तादिवण्णना निट्ठिता.
११. सङ्कवासुत्तवण्णना
९२. एकादसमे विहारपटिबद्धनवकम्मादिभारं हरति पवत्तेतीति भारहारो. तेनेवाह ‘‘नवे आवासे समुट्ठापेति, पुराणे पटिजग्गती’’ति. सिक्खितब्बतो सिक्खा, पज्जितब्बतो, पज्जन्ति एतेहीति वा पदानि, सिक्खायेव पदानि सिक्खापदानीति आह ‘‘सिक्खासङ्खातेहि पदेही’’ति. दस्सेतीति पच्चक्खतो दस्सेति, हत्थामलकं विय पाकटे विभूते कत्वा विभावेति. गण्हापेतीति ते धम्मे मनसा अनुपक्खिते दिट्ठिया सुप्पटिविद्धे कारेन्तो उग्गण्हापेति. समुस्साहेतीति समाधिम्हि उस्साहं जनेति. पटिलद्धगुणेहीति ताय देसनाय तन्निस्सयपच्चत्तपुरिसकारेन च तेसं पटिविद्धगुणेहि. वोदापेतीति तेसं चित्तसन्तानं अस्सद्धियादिकिलेसमलापगमनेन पभस्सरं करोति. सण्हं सण्हं कथेतीति अतिविय सुखुमं कत्वा कथेति.
अच्चयनं ¶ साधुमरियादं मद्दित्वा वीतिक्कमनं अच्चयोति आह ‘‘अपराधो’’ति. अच्चेति अतिक्कमति एतेनाति वा अच्चयो, वीतिक्कमस्स पवत्तनको अकुसलधम्मो. सो एव अपरज्झति एतेनाति अपराधो. सो हि अपरज्झन्तं पुरिसं अधिभवित्वा पवत्तति. तेनाह ‘‘अतिक्कम्म ¶ अधिभवित्वा पवत्तो’’ति. पटिग्गण्हातूति अधिवासनवसेन सम्पटिच्छतूति अत्थोति आह ‘‘खमतू’’ति. सदेवकेन लोकेन निस्सरणन्ति अरणीयतो अरियो, तथागतोति आह ‘‘अरियस्स विनयेति बुद्धस्स भगवतो सासने’’ति. पुग्गलाधिट्ठानं करोन्तोति कामं ‘‘वुद्धि हेसा’’ति धम्माधिट्ठानवसेन वाक्यं आरद्धं, तथापि देसनं पन पुग्गलाधिट्ठानं करोन्तो ‘‘संवरं आपज्जती’’ति आहाति योजना.
सङ्कवासुत्तवण्णना निट्ठिता.
समणवग्गवण्णना निट्ठिता.