📜

(१३) ३. कुसिनारवग्गो

१-२. कुसिनारसुत्तादिवण्णना

१२४-१२५. ततियस्स पठमे तण्हागेधेन गथितोति तण्हाबन्धनेन बद्धो. तण्हामुच्छनायाति तण्हाय वसेन मुच्छापत्तिया. मुच्छितोति मुच्छं मोहं पमादं आपन्नो. अज्झोपन्नोति अधिओपन्नो. तण्हाय अधिभवित्वा अज्झोत्थटो गिलित्वा परिनिट्ठपेत्वा विय ठितो. तेनाह ‘‘अज्झोपन्नोति तण्हाय गिलित्वा परिनिट्ठपेत्वा पवत्तो’’ति. अनादीनवदस्सावीति गथितादिभावेन परिभोगे आदीनवमत्तम्पि न पस्सति. निस्सरणपञ्ञोति अयमत्थो आहारपरिभोगेति तत्थ पयोजनपरिच्छेदिका ‘‘यावदेव इमस्स कायस्स ठितिया’’तिआदिना (म. नि. १.२३; २.२४; ३.७५; सं. नि. ४.१२०; अ. नि. ६.५८; ८.९) पवत्ता आहारपटिबद्धछन्दरागनिस्सरणभूता पञ्ञा अस्स अत्थीति निस्सरणपञ्ञो. सेसमेत्थ उत्तानमेव. दुतिये नत्थि वत्तब्बं.

कुसिनारसुत्तादिवण्णना निट्ठिता.

३. गोतमकचेतियसुत्तवण्णना

१२६. ततिये सम्बहुलाति पञ्चसतमत्ता. पञ्चसता किर ब्राह्मणा तिण्णं वेदानं पारगू अपरभागे भगवतो धम्मदेसनं सुत्वा कामेसु आदीनवं नेक्खम्मे च आनिसंसं पस्समाना भगवतो सन्तिके पब्बजित्वा न चिरस्सेव सब्बं बुद्धवचनं उग्गण्हित्वा परियत्तिं निस्साय मानं उप्पादेसुं – ‘‘यं यं भगवा कथेति, तं तं मयं खिप्पमेव जानाम. भगवा हि इत्थिलिङ्गादीनि तीणि लिङ्गानि, नामादीनि चत्तारि पदानि, पठमादयो सत्त विभत्तियो मुञ्चित्वा न किञ्चि कथेति, एवं कथिते च अम्हाकं गण्ठिपदं नाम नत्थी’’ति, ते भगवति अगारवा हुत्वा ततो पट्ठाय भगवतो उपट्ठानम्पि धम्मस्सवनम्पि अभिण्हं न गच्छन्ति. ते सन्धाय वुत्तं ‘‘सम्बहुला किर ब्राह्मणपब्बजिता…पे… धम्मस्सवनं न गच्छन्ती’’ति. मुखपटिञ्ञं गहेत्वाति ‘‘सच्चं किर तुम्हे, भिक्खवे’’तिआदिना तमत्थं पटिपुच्छित्वा ‘‘सच्चं भगवा’’ति तेहि भिक्खूहि वुत्तं पटिवचनं गहेत्वा. तञ्हि अत्तनो मुखेनेव पटिञ्ञातत्ता ‘‘मुखपटिञ्ञा’’ति वुच्चति.

नेवआगतट्ठानं न गतट्ठानं अद्दसंसु. कस्मा? अञ्ञाणतो. ते किर तस्स सुत्तस्स अत्थं न जानिंसु. तेसञ्हि तस्मिं समये विचित्रनयं देसनाविलासयुत्तम्पि तं सुत्तं घनपुथुलेन दुस्सपट्टेन मुखं बद्धं कत्वा पुरतो ठपितमनुञ्ञभोजनं विय अहोसि. ननु च भगवा अत्तना देसितं धम्मं परे ञापेतुं कप्पसतसहस्साधिकानि चत्तारि असङ्खेय्यानि पारमियो पूरेत्वा सब्बञ्ञुतं पत्तो, सो कस्मा यथा ते न जानन्ति, तथा देसेतीति? तेसं मानभञ्जनत्थं. भगवा हि ‘‘अभब्बा इमे इमं मानखिलं अनुपहच्च मग्गं वा फलं वा सच्छिकातु’’न्ति तेसं सुतपरियत्तिं निस्साय उप्पन्नं अट्ठुप्पत्तिं कत्वा देसनाकुसलो मानभञ्जनत्थं ‘‘सब्बधम्ममूलपरियाय’’न्तिआदिना मूलपरियायसुत्तं (म. नि. १.१) अभासि.

सम्मासम्बुद्धो‘‘मय्हं कथा निय्याती’’ति मुखसम्पत्तमेव कथेतीति चिन्तयिंसूति इदं अङ्गुत्तरभाणकानं वळञ्जनकतन्तिनीहारेन वुत्तं. मज्झिमभाणका पन एवं वदन्ति – एवं मानभञ्जनत्थं देसितञ्च पन तं सुत्तं सुत्वा ते भिक्खू ‘‘तंयेव किर पथविं दिट्ठिगतिको सञ्जानाति, सेखोपि अरहापि तथागतोपि अभिजानाति, कि नामिदं कथं नामिद’’न्ति चिन्तेन्ता ‘‘पुब्बे मयं भगवता कथितं यंकिञ्चि खिप्पमेव जानाम, इदानि पनिमस्स मूलपरियायस्स अन्तं वा कोटिं वा न जानाम न पस्साम, अहो बुद्धा नाम अप्पमेय्या अतुला’’ति उद्धतदाठा विय सप्पा निम्मदा हुत्वा बुद्धूपट्ठानञ्च धम्मस्सवनञ्च सक्कच्चं अगमंसु. तेन समयेन धम्मसभायं सन्निसिन्ना भिक्खू ‘‘अहो बुद्धानं आनुभावो, ते नामब्राह्मणपब्बजिता तथा मानमदमत्ता भगवता मूलपरियायदेसनाय निहतमाना कता’’ति कथं समुट्ठापेसुं. तं सुत्वा भगवा ‘‘न, भिक्खवे, इदानेव, पुब्बेपि अहं एवं इमे मानपग्गहितसीसे चरन्ते निहतमाने अकासि’’न्ति वत्वा अतीतं आहरन्तो ‘‘भूतपुब्बं, भिक्खवे, अञ्ञतरो दिसापामोक्खो ब्राह्मणो बाराणसियं पटिवसति तिण्णं वेदानं पारगू सनिघण्टुकेटुभानं साक्खरप्पभेदानं इतिहासपञ्चमानं पदको वेय्याकरणो लोकायतमहापुरिसलक्खणेसु अनवयो, सो पञ्चमत्तानि माणवकसतानि मन्ते वाचेति. पण्डितमाणवका बहुञ्च गण्हन्ति लहुञ्च, सुट्ठु च उपधारेन्ती’’तिआदिना जातकं कथेसि.

तं सुत्वा ते भिक्खू ‘‘पुब्बेपि मयं मानेनेव उपहता’’ति भिय्योसोमत्ताय निहतमाना हुत्वा अत्तनो उपकारकम्मट्ठानपरायणा अहेसुं. ततो भगवा एकं समयं जनपदचारिकं चरन्तो वेसालिं पत्वा गोतमके चेतिये विहरन्तो इमेसं पञ्चसतानं भिक्खूनं ञाणपरिपाकं विदित्वा इदं गोतमकसुत्तं कथेसि. इदञ्च सुत्तं सुत्वा ते पञ्चसता भिक्खू तस्मिंयेव आसने सह पटिसम्भिदाहि अरहत्तं पापुणिंसूति.

अभिञ्ञायाति कुसलादिभेदं खन्धादिभेदञ्च देसेतब्बं धम्मं, वेनेय्यानञ्च आसयानुसयचरियाधिमुत्तिआदिभेदं, तस्स च नेसं देसेतब्बप्पकारं याथावतो अभिजानित्वाति अत्थो. इमे पञ्चक्खन्धा द्वादसायतनानीतिआदि पनेत्थ निदस्सनमत्तं वुत्तन्ति वेदितब्बं. सप्पच्चयन्ति सकारणं, वेनेय्यानं अज्झासयेन वा पुच्छाय वा अट्ठुप्पत्तिया वा सनिमित्तं हेतूदाहरणसहितञ्चाति अत्थो. रागादीनं पटिहरणं पटिहारियं, तदेव पाटिहारियं, सह पाटिहारियेनाति सप्पाटिहारियं. रागादिप्पटिसेधनवसेनेव हि सत्था धम्मं देसेति. तेनाह ‘‘पच्चनीकपटिहरणेन सप्पाटिहारियमेव कत्वा’’ति. अपरे पन ‘‘यथारहं इद्धिआदेसनानुसासनिपाटिहारियसहित’’न्ति वदन्ति अनुसासनिपाटिहारियरहिता देसना नत्थीति कत्वा. सेसमेत्थ उत्तानमेव.

गोतमकचेतियसुत्तवण्णना निट्ठिता.

४. भरण्डुकालामसुत्तवण्णना

१२७. चतुत्थे आळारकालामकालेति आळारकालामानं धरमानकाले. परिञ्ञन्ति पहानपरिञ्ञं. सा हि समतिक्कमो, न इतरा. तेनाह ‘‘परिञ्ञा नाम समतिक्कमो’’ति. एत्थ च पठमो सत्था रूपावचरसमापत्तिलाभी दट्ठब्बो, दुतियो अरूपावचरसमापत्तिलाभी, ततियो सम्मासम्बुद्धो दट्ठब्बो. वुत्तञ्हेतं पुग्गलपञ्ञत्तियं (पु. प. १३०) –

‘‘य्वायं सत्था कामानं परिञ्ञं पञ्ञापेति, न रूपानं परिञ्ञं पञ्ञापेति, न वेदनानं परिञ्ञं पञ्ञापेति, रूपावचरसमापत्तिया लाभी सत्था तेन दट्ठब्बो. य्वायं सत्था कामानञ्च परिञ्ञं पञ्ञापेति, रूपानञ्च परिञ्ञं पञ्ञापेति, न वेदनानं परिञ्ञं पञ्ञापेति, अरूपावचरसमापत्तिया लाभी सत्था तेन दट्ठब्बो. य्वायं सत्था कामानञ्च परिञ्ञं पञ्ञापेति, रूपानञ्च परिञ्ञं पञ्ञापेति, वेदनानञ्च परिञ्ञं पञ्ञापेति, सम्मासम्बुद्धो सत्था तेन दट्ठब्बो’’ति.

तत्थ तित्थिया समयं जानन्ता कामानं परिञ्ञं पञ्ञापेय्युं पठमज्झानं वदमाना. रूपानं परिञ्ञं पञ्ञापेय्युं अरूपरागं वदमाना. वेदनापरिञ्ञं पञ्ञापेय्युं असञ्ञारागं वदमाना. ते पन ‘‘इदं नाम पठमज्झानं, अयं रूपभवो, अयं असञ्ञाभवो’’तिपि न जानन्ति. ते पञ्ञापेतुं असक्कोन्तापि केवलं ‘‘पञ्ञापेमा’’ति वदन्ति. तथागतो पन कामानं परिञ्ञं अनागामिमग्गेन पञ्ञापेति, रूपवेदनानं अरहत्तमग्गेन. एवमेत्थ द्वे जना बाहिरका, एको सम्मासम्बुद्धोति इमस्मिं लोके तयो सत्थारो नाम.

भरण्डुकालामसुत्तवण्णना निट्ठिता.

५. हत्थकसुत्तवण्णना

१२८. पञ्चमे अभिक्कन्ताति अतिक्कन्ता, विगताति अत्थोति आह ‘‘खये दिस्सती’’ति. तेनेव हि ‘‘निक्खन्तो पठमो यामो’’ति अनन्तरं वुत्तं. अभिक्कन्ततरोति अतिविय कन्ततरो. तादिसो च सुन्दरो भद्दको नाम होतीति आह ‘‘सुन्दरे दिस्सती’’ति. कोति देवनागयक्खगन्धब्बादीसु को कतमो? मेति मम. पादानीति पादे. इद्धियाति इमाय एवरूपाय देविद्धिया. यससाति इमिना एदिसेन परिवारेन परिच्छेदेन. जलन्ति विज्जोतमानो. अभिक्कन्तेनाति अतिविय कन्तेन कमनीयेन अभिरूपेन. वण्णेनाति छविवण्णेन सरीरवण्णनिभाय. सब्बा ओभासयं दिसाति दस दिसा पभासेन्तो, चन्दो विय सूरियो विय च एकोभासं एकालोकं करोन्तोति गाथाय अत्थो. अभिरूपेति उळाररूपे सम्पन्नरूपे. अब्भनुमोदनेति सम्पहंसने . इध पनाति ‘‘अभिक्कन्ताय रत्तिया’’ति एतस्मिं पदे. तेनाति सुन्दरपरियायत्ता. खये वा इध अभिक्कन्तसद्दो दट्ठब्बो, तेन ‘‘अभिक्कन्ताय परिक्खीणाय रत्तिया’’ति वुत्तं होति.

रूपायतनादीसूति आदिसद्देन अक्खरादीनं सङ्गहो दट्ठब्बो. सुवण्णवण्णोति सुवण्णच्छवीति अयमेत्थ अत्थोति आह ‘‘छविय’’न्ति. तथा हि वुत्तं ‘‘कञ्चनसन्निभत्तचो’’ति (म. नि. २.३९९; सु. नि. ५५६). सञ्ञूळ्हाति सम्बन्धिता, गन्थिताति अत्थो. वण्णाति गुणवण्णाति आह ‘‘थुतिय’’न्ति, थोमनायन्ति अत्थो. कुलवग्गेति खत्तियादिकुलकोट्ठासे. तत्थ ‘‘अच्छो विप्पसन्नो’’तिआदिना वण्णितब्बट्ठेन वण्णो, छवि. वण्णनट्ठेन अभित्थवट्ठेन वण्णो, थुति. अञ्ञमञ्ञं असङ्करतो वण्णेतब्बतो ठपेतब्बतो वण्णो, खत्तियादिकुलवग्गो. वण्णीयति ञापीयति एतेनाति वण्णो, ञापककारणं. वण्णनतो थूलरस्सादिभावेन उपट्ठानतो वण्णो, सण्ठानं. महन्तं खुद्दकं मज्झिमन्ति वण्णेतब्बतो पमितब्बतो वण्णो, पमाणं. वण्णीयति चक्खुना पस्सीयतीति वण्णो, रूपायतनन्ति एवं तस्मिं तस्मिं अत्थे वण्णसद्दस्स पवत्ति वेदितब्बा. सोति वण्णसद्दो. छविया दट्ठब्बो रूपायतने गय्हमानस्सपि छविमुखेनेव गहेतब्बतो. छविगता पन वण्णधातु एव ‘‘सुवण्णवण्णो’’ति एत्थ वण्णग्गहणेन गहिताति अपरे.

केवलपरिपुण्णन्ति एकदेसम्पि असेसेत्वा निरवसेसतोव परिपुण्णन्ति अयमेत्थ अत्थोति आह ‘‘अनवसेसता अत्थो’’ति. केवलकप्पाति कप्प-सद्दो निपातो पदपूरणमत्तं, ‘‘केवलं’’इच्चेव अत्थो. केवलसद्दो च बहुलवाचीति आह ‘‘येभुय्यता अत्थो’’ति. केचि पन ‘‘ईसकं असमत्तं केवलं केवलकप्प’’न्ति वदन्ति. अनवसेसत्थो एत्थ केवलसद्दो सिया, अनत्थन्तरेन पन कप्पसद्देन पदवड्ढनं कतं ‘‘केवला एव केवलकप्पा’’ति. तथा वा कप्पनीयत्ता पञ्ञपेतब्बत्ता केवलकप्पा. अब्यामिस्सता विजातियेन असङ्करो सुद्धता. अनतिरेकता तंपरमता विसेसाभावो. केवलकप्पन्ति केवलं दळ्हं कत्वाति अत्थो. केवलं वुच्चति निब्बानं सब्बसङ्खतविवित्तत्ता, तं एतस्स अधिगतं अत्थीति केवली, सच्छिकतनिरोधो खीणासवो.

कप्प-सद्दो पनायं सउपसग्गो अनुपसग्गो चाति अधिप्पायेन ओकप्पनियपदे लब्भमानं ओकप्पसद्दमत्तं निदस्सेति, अञ्ञथा कप्पसद्दस्स अत्थुद्धारे ओकप्पनियपदं अनिदस्सनमेव सिया. समणकप्पेहीति विनयसिद्धेहि समणवोहारेहि. निच्चकप्पन्ति निच्चकालं. पञ्ञत्तीति नामं. नामञ्हेतं तस्स आयस्मतो, यदिदं कप्पोति. कप्पितकेसमस्सूति कत्तरिया छेदितकेसमस्सु. द्वङ्गुलकप्पोति मज्झन्हिकवेलाय वीतिक्कन्ताय द्वङ्गुलताविकप्पो. लेसोति अपदेसो. अनवसेसं फरितुं समत्थस्स ओभासस्स केनचि कारणेन एकदेसफरणम्पि सिया, अयं पन सब्बस्सेव फरतीति दस्सेतुं समन्तत्थो कप्पसद्दो गहितोति आह ‘‘अनवसेसं समन्ततो’’ति.

आभाय फरित्वाति वत्थमालालङ्कारसरीरसमुट्ठिताय आभाय फरित्वा. देवतानञ्हि सरीरोभासं द्वादसयोजनमत्तं ठानं. ततो भिय्योपि फरित्वा तिट्ठति, तथा वत्थाभरणादिसमुट्ठिता पभा.

हत्थकसुत्तवण्णना निट्ठिता.

६. कटुवियसुत्तवण्णना

१२९. छट्ठे गावीनं कयविक्कयवसेन योगो एत्थाति गोयोगो, कयविक्कयं करोन्तो गावीहि युज्जन्ति एत्थाति वा गोयोगो, गावीनं विक्कयट्ठानं. तत्थ जातो पिलक्खरुक्खो गोयोगपिलक्खो, तस्मिं. समीपत्थे चेतं भुम्मवचनं. तेनाह ‘‘गावीनं विक्कयट्ठाने उट्ठितपिलक्खस्स सन्तिके’’ति. रित्तो अस्सादो एतस्साति रित्तस्सादो. तेनाह ‘‘झानसुखाभावेन रित्तस्साद’’न्ति. सेसमेत्थ उत्तानमेव.

कटुवियसुत्तवण्णना निट्ठिता.

८. दुतियअनुरुद्धसुत्तवण्णना

१३१. अट्ठमे इदं ते मानस्मिन्ति एत्थ मानस्मिन्ति पच्चत्ते भुम्मवचनं. इदन्ति च लिङ्गविपल्लासेन नपुंसकनिद्देसो कतोति आह ‘‘अयं ते नवविधेन वड्ढितमानो’’ति. सेसेसुपि एसेव नयो.

दुतियअनुरुद्धसुत्तवण्णना निट्ठिता.

९. पटिच्छन्नसुत्तवण्णना

१३२. नवमे असाधारणसिक्खापदन्ति भिक्खुनीनं असाधारणं भिक्खूनंयेव पञ्ञत्तसिक्खापदं साधारणसिक्खापदन्ति भिक्खूनं भिक्खुनीनञ्च साधारणं उभतोपञ्ञत्तिसिक्खापदं.

पटिच्छन्नसुत्तवण्णना निट्ठिता.

१०. लेखसुत्तवण्णना

१३३. दसमे थिरट्ठानतोति थिरट्ठानतोव. पासाणे लेखसदिसा परापराधनिब्बत्ता कोधलेखा यस्स सो पासाणलेखूपमसमन्नागतो पासाणलेखूपमोति वुत्तो. एवं इतरेपि. अनुसेतीति अप्पहीनताय अनुसेति. न खिप्पं लुज्जतीति न अन्तरा नस्सति कम्मट्ठानेनेव नस्सनतो. एवमेवन्ति एवं तस्सपि पुग्गलस्स कोधो न अन्तरा पुनदिवसे वा अपरदिवसे वा निट्ठाति, अद्धनियो पन होति, मरणेनेव निट्ठातीति अत्थो. कक्खळेनाति अतिकक्खळेन धम्मच्छेदकेन थद्धवचनेन. संसन्दतीति एकीभवति. सम्मोदतीति निरन्तरो होतीति एवमेत्थ अत्थो दट्ठब्बो.

अथ वा सन्धियतीति ठानगमनादीसु कायकिरियासु कायेन समोधानं गच्छति, तिलतण्डुला विय मिस्सीभावं उपेतीति अत्थो. संसन्दतीति चित्तकिरियासु चित्तेन समोधानं गच्छति, खीरोदकं विय एकीभावं उपेतीति अत्थो. सम्मोदतीति उद्देसपरिपुच्छादीसु वचीकिरियासु वाचाय समोधानं गच्छति, विप्पवासागतोपि पियसहायको विय पियतरभावं उपेतीति अत्थो. अपिच किच्चकरणीयेसु तेहि सद्धिं आदीतोव एककिरियाभावं उपगच्छन्तो सन्धियति, याव मज्झा पवत्तन्तो संसन्दति, याव परियोसाना अनिवत्तन्तो सम्मोदतीति वेदितब्बो.

लेखसुत्तवण्णना निट्ठिता.

कुसिनारवग्गवण्णना निट्ठिता.