📜

(१६) ६. अचेलकवग्गवण्णना

१५७-१६३. इतो परेसु पन सुत्तपदेसु ‘‘गाळ्हा’’ति वुत्तमत्थं विवरन्तो ‘‘कक्खळा’’ति आह. कक्खळचारो चस्सा न लूखसभावो. अथ खो तण्हावसेन थिरग्गहणन्ति आह ‘‘लोभवसेन थिरग्गहणा’’ति. अगाळ्हा पटिपदाति वा कामानं ओगाहनं पटिपत्ति, कामसुखानुयोगोति अत्थो. निज्झामा पटिपदाति कायस्स निज्झापनवसेन खेपनवसेन पवत्ता पटिपत्ति, अत्तकिलमथानुयोगोति अत्थो. निच्चेलोति निस्सट्ठचेलो सब्बेन सब्बं पटिक्खित्तचेलो. नग्गियवतसमादानेन नग्गो. ठितकोव उच्चारं करोतीतिआदि निदस्सनमत्तं वमित्वा मुखविक्खालनादिआचारस्सपि तेन विस्सट्ठत्ता. जिव्हाय हत्थं अपलेखति अवलेखति उदकेन अधोवनतो. दुतियविकप्पेपि एसेव नयो. ‘‘एहि, भदन्ते’’ति वुत्ते उपगमनसङ्खातो विधि एहिभदन्तो, तं चरतीति एहिभदन्तिको, तप्पटिक्खेपेन न एहिभदन्तिको. न करोति ‘‘समणेन नाम परस्स वचनकरेन न भवितब्ब’’न्ति अधिप्पायेन.

पुरेतरन्ति तं ठानं अत्तनो उपगमनतो पुरेतरं. तं किर सो ‘‘भिक्खुना नाम यदिच्छका एव भिक्खा गहेतब्बा’’ति अधिप्पायेन न गण्हाति. उद्दिस्स कतं मम निमित्तभावेन बहू खुद्दका पाणा सङ्घातं आपादिताति न गण्हाति. निमन्तनं न सादियति एवं तेसं वचनं कतं भविस्सतीति. कुम्भि आदीसुपि सो सत्तसञ्ञीति आह ‘‘कुम्भि-कळोपियो’’तिआदि. कबळन्तरायो होतीति उट्ठितस्स द्विन्नम्पि कबळन्तरायो होति. गामसभागादिवसेन सङ्गम्म कित्तेन्ति एतिस्साति सङ्कित्ति, यथासंहततण्डुलादिसञ्चयो. मानुसकानीति वेय्यावच्चकरा मनुस्सा.

सुरापानमेवाति मज्जलक्खणप्पत्ताय सुराय पानमेव. सुरागहणेनेवेत्थ मेरयम्पि सङ्गहितं. एकागारमेव उञ्छतीति एकागारिको. एकालोपेनेव वत्ततीति एकालोपिको. दीयति एतायाति दत्ति, द्वत्तिआलोपमत्तग्गाहि खुद्दकं भिक्खादानभाजनं. तेनाह ‘‘खुद्दकपाती’’ति. अभुञ्जनवसेन एको अहो एतस्स अत्थीति एकाहिको, आहारो, तं एकाहिकं. सो पन अत्थतो एकदिवसं लङ्घको होतीति आह ‘‘एकादिवसन्तरिक’’न्ति. द्वाहिकन्तिआदीसुपि एसेव नयो. एकाहं अभुञ्जित्वा एकाहं भुञ्जनं एकाहवारो, तं एकाहिकमेव अत्थतो. द्वीहं अभुञ्जित्वा द्वीहं भुञ्जनं द्वीहवारो. सेसपदद्वयेपि एसेव नयो. उक्कट्ठो पन परियायभत्तभोजनिको द्वीहं अभुञ्जित्वा एकाहमेव भुञ्जति. सेसद्वयेपि एसेव नयो.

मिच्छावायामवसेनेव उक्कुटिकवतानुयोगोति आह ‘‘उक्कुटिकवीरियमनुयुत्तो’’ति. अत्तकिलमथानुयोगन्ति अत्तनो किलमथानुयोगं, सरीरदुक्खकारणन्ति अत्थो. सरीरपरियायो हि इध अत्तसद्दो ‘‘अत्तन्तपो’’तिआदीसु (म. नि. २.४१३) विय. द्वे अन्तेति उभो कोटियो, उभो लामकपटिपत्तियोति अत्थो. लामकम्पि हि अन्तोति वुच्चति ‘‘अन्तमिदं, भिक्खवे, जीविकानं (सं. नि. ३.८०; इतिवु. ६१), कोट्ठको अन्तो’’ति एवमादीसु. मज्झिमपटिपदाय उप्पथभावेन अमनीया गन्तब्बा ञातब्बाति अन्ता. ततो एव लामका.

अचेलकवग्गवण्णना निट्ठिता.